________________
उदेस
कायोत्सर्ग संपूर्णचतुर्वणिया तथास्थित एव पञ्च परमेष्ठिनमस्कारं वारयमुचार्य "जाणं पंचपिरामित्यादि" उदेशनंदीं जणति । तदन्ते चैवं पुनः प्रस्थापनं प्रतीत्य साधोरिदमङ्गममं धृतस्कन्धं इदमध्ययनं या उद्दिसाम कमाश्रमणान हस्तेन सूत्रमर्थं तदुभयं च उद्दिष्टमित्येवं वदति । कमाश्रमणानामित्यादिन्यात्मनो कारवर्जनार्थमभिधत्ते ततो विनेयमा मीति प्रणित्वा वन्दनकं ददाति २ तत उस्थितो ग्रवीति संदिशत किं भणामीति । ततो गुरुर्वदति वन्दित्वा प्रवेदयत ततो विनेय इच्छामीति नदित्वा वन्दनकं ददाति ३ रातः पुनरुत्थितः प्रतिपादयति मा म्यनुशास्तिम् । ततो गुरुः प्रत्युत्तरयति योगं कुर्विति एवं संदिष्टो त्रिय इच्छामीति भणित्वा वन्दनकं ददाति ४ ततोऽत्रान्तरे न[मस्कारमुचारयन्नसी गुरुं प्रणयति तदन्ते च गुरो: पुरतः
( ८२६ ) अभिधानराजेन्द्रः ।
पुनर्वदति भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति ततो गुरुराह योगं कुर्व्विति । एवं संदिष्ट इच्छामीति - पित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदकणयति । तदन्ते च पुनस्तथैव गुरुशिष्ययार्ययतिषय तथैव च तृतीयां विदधाति विनेयः । एतानि च चतुर्थवन्दनकादीनि त्रीण्यपि बन्दनकान्येकमेव तु गएयते एकार्थप्रतित्यादिति २ स तृतीय प्रदक्षिणान्ते गुरुनिषीदति निषादस्य च गुरो: पुरतो
विनय पतिप्रद संदिश साधूनां प्रये दयामि । ततो गुरुराह प्रवेदयेति । तत इच्छामीति प्रणित्वाविशेष चन्दन दाति प्रतिघांच्चारितपञ्च परमेष्ठिनमस्कारः पुनर्वन्दनं ददाति । ६ । पुनरुत्थितो वदति युष्माकं प्रवेदितं साधूनां च तं प्रवेदितं सन्दिशत करोमि कायोत्सर्गम् । सतगुरुजी कुदिति ततः पुनरपि बन्दनकं ददाति |3| पतानि सप्तच्छोज वन्दनकानि श्रुनप्रत्ययानि भवन्ति ततः प्रत्युस्थितोऽभिधत्ते अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यसितादित्यादियामीति ततः कार स्थि तः सप्तविंशतिमुच्छ्वासांचिन्तयति सागरवर गम्भीरेति " यायचतुर्विंशतिस्तयं चिन्तयति इत्यर्थः। "उद्देशसमु सत्ताचीसं अणुवणियाए " इति वचनात् ततः पारितकायोत्सर्गः: संपूर्ण चतुर्विंशतिस्तवं भणित्या परिसमाप्तदशक्रियत्वाद्गु ददाति तच न किं तदातृत्वा दिना गुरुः परमोपकारं । तद्विनयप्रतिनिमित्तमिति ॥ अनु० । आ० म० द्वि० (तस्कन्धस्योदेश इति म वाया०० १४० स्कन्धाङ्गपरावर्तन तरकार्य सप्तविशत्युदासकाला कायोत्सर्गः " उस समये सत्तावीस " ॥ ० १ प्रति उदेशे
त्यो अनि अस्मिणी य तदेव य । चत्तारि खिप्पकारीणि, विजारंजे सुसोहणा ||२७|| विजाणं धीरणं कुज्जा" इति । यस्य किं तं यमित्याह । यो कम्पनि निर्माण वा निर्यणा वा वा खुड्डियाए वा व्यंजणजायस्स आयारकप्पे णामनयणे मापति निषाण वा नियण पाखुडागस्स वा खुड्डियाए वा वजायस्प आयार कष्पेणामं असे उदिसिनए पि २ व्य० ० १० ४०
66
Jain Education International
न कल्पते निर्ग्रन्यानां या कुलकस्य वा कुलिकाया वा अन्य जनजातस्य व्यञ्जनान्युपस्थरोमाणि जातानि यस्य स तथा तस्य प्रचारको नामाध्ययनं निशीथावरम्। अत्र कारणं नाप्यकृदाह ।
उद्देस
अस्स आयारे, अपनि उपति । प्रणजातस्य जाण परुवा ।। जहा चरितं धारेन, ऊणो उ अपचली । तावा, वायस्स नो सहू || अधिकाष्टवर्षस्याप्यपठितेऽप्याचारे श्रव्यञ्जनजातस्य । श्रत्र व्यञ्जनानां प्ररूपणा कर्तव्या सा च सूत्रव्याख्यायां कृता न तु नैव सूरयः प्रकल्पमाचारप्रकल्पनामाध्ययनं ददति कुत इत्याह । ( जहेत्यादि) यथा ऊनाए ऊनाश्वर्षश्चारित्रं धारयितुमम त्यलोऽसमर्थः तथा श्रजातत्र्यञ्जनतया अपक्कबुद्धिरपवादमाधारणेन वदति तथा कल्पते निर्गन्धानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य वा तुल्लिकायावा व्यञ्जनञ्जातस्य श्राचारप्रकल्पो नामाध्ययनमुद्देष्टुम् । अथ स्तोककालदीक्षितस्यापि ज्ञातव्यअनस्य दीयते किंवा नेत्यत श्राह । ( श्रतिवासपरियागस्सेत्यादि ) शातव्यञ्जनस्यापि त्रिवर्षपर्यायस्य भ्रमणस्य निर्मन्धस्य कल्पते याचारप्रकल्प नामाध्यनमुद्देपुम् । यदि पुनस्त्रयाणां वर्षाणां श्रभ्यन्तरत उद्दिशति ततस्तस्य प्रायश्चित्तं चत्वारो गुरुकाः त्रिवर्षपवयस्याप्यपरिणाम कस्यातिपरिणामकस्य चोदितस्य चतुर्गुरुकम् ॥
(सूत्रम्) चनवासपरियागस्स समणस्स निग्गंथस्स कप्प सूपगमे नाम अंगे उस पंचवासपरियागस्स समस् निग्गंथस कप्पति दसा कप्पववहारा उद्दिसित्तए विवास परियागस्स निग्गंथरस कप्पति वाणसमाएर उद्दिमित्तर दमवासपरियागस्स समास्स निर्मायस्य नामं अंगे उद्दित्तिए ||
तुर्वर्षपर्यायस्य श्रमसनिर्धन्धस्य कल्पते सूत्रमुद्देष्टुम् । पञ्चवर्षपर्यायस्य दशकल्पव्यवहाराविह नाम परभ्य आरभ्य नव वर्षाणि यावत् तत्पर्यायस्य स्थानं समवायस्य दशवर्षपर्यायस्य व्याख्या प्रज्ञप्तिः पञ्चममङ्गमेतदेव सहतुकं वक्तुकामो भाष्यकृदाह ।
चरवासेन कप्पवहारस्स पंचनामस्म । गडास, समय रिस विवाह
॥
चतुर्थी पर्यायस्य सूत्रकृतः पञ्चवर्षस्य कल्पव्यवहारात्रुपलक्षणमेतत् दशाथुतस्कन्धाविह एपर्यायस्य स्थानं समचाश्च दशवर्षपर्यायस्य व्याख्या प्रज्ञप्तिरुद्दिश्यते किंकारणमेतावत्कालातिक्रमेण तत श्राह ॥
मोगामती, न कुसमहिं तु हीनपनाओ। पंचवरिमओ जोग्गो, अववायस्सत्ति तो दिति ॥ पंचविगो, सुधरा जण ते उपगो ठाणे महिनियंतिय, ते इसवरिपरियाए || सुत्रकृताई या त्रिपधाधिकानां पापकशतानी दृयः प्ररूप्यन्ते । ततो हीनपर्यायो मतिभेदेन मिथ्यात्वं यायात् । चतुर्वर्षपर्यायस्तु धर्मे श्रवगाढमतिर्भवति ततः कुसमनन्दितेन मनुर्षपर्यायस्य तदुदेष्टुमनुज्ञातम् । तथा पञ्चमोवर्षो ऽपवादस्य योग्य इति कृत्वा पञ्चवर्षस्य दशकल्पव्यवहारान् दति । तथा पञ्चानां वर्षाणामुपरि पर्यायो विकृष्ट उच्यते । येन कारणेन स्थाने समवाये न चाधीतन थुरा भवन्ति ते फार तदुद्देशनं प्रति टिप गृहीतस्तथा स्थानं समवायश्च महर्द्धिकं प्रायेण द्वादशाना
For Private & Personal Use Only
www.jainelibrary.org