________________
(८०२) उदगरयाण अभिधानराजेन्धः।
उदय उदगरयण-उदकरत्न-म० उदकमेव रवमुदकरकम । उदक- ६० उत्पत्ती,-विशे। ज्योतिषोक्त राशेरुखयरूपे समे। प्राजाती, उत्कृष्टे, "अम्मेहिं श्मस्स वम्मियस्स पढमाए यम्मापभि- धारे अन् । “यैर्यत्र दृश्यते नाखान् स तेषामुदयःस्मृतः" इत्युक्तमाए नवे उदगरयणे अस्सादिए" ज०१५ श० १०॥ सवणे वेदृष्टियोग्यस्थाने, उदयाचले, पूर्वपर्वते, पाच । कउदगरस-उदकरस-पुं० जसरसे, तओ समुदापगईए उदगरसे मपुतलानां यथास्थितिबकानामबाधाकालवयेणापवर्तनविशेषतो पां पश्यत्ता तंजहाकारोदे, पुक्खरांदे,सर्यनूरमणे, स्था०३०१
था उदयप्रास्वनामनुजवने, विपाकवेदन, क. प्र० । कर्म० । "अप्पेगश्याउ उदगरसे णं पसत्ता" ०१ वक॥
दश प्रव० । दयावलिकाप्रविष्टानां कर्मपुद्रमामामुद्भूतसउदग (दग) लेव-उदकोप-पुं० नावि प्रमाणजलाधगाहने,
मर्थतायाम, मा० म०प्र०विपाके,-दश०१। "अंतो मासस्स तओ वयमेवे करेमाणे सवलो" स० । दशा।
(१) प्रकृत्युदयः तत्र मानात्वं च। जससेपे, “बहु परियाव पाणीसु उदगोवे तहप्पगारे असणं
(२) जघन्योत्कृष्ठस्थित्युदयः। जाव पमिगाडेजा" आचा०२९०१ अ० ११०।
(३) अनुनागोदयः।
(४) प्रदेशोदयनिरूपणावसरे साधनादिप्ररूपणास्वामित्वं । उदगवात्य-उदकास्ति-स्त्री जलभृदूरतो, जलाधारचर्ममयभाज
(५) कस्मिन्गुणस्थाने कियस्या प्रकृतयो जगवतः वीणाः। ने, “उदगवत्थि परामुसा ज्ञा० १८ ।
(६) उदयहेतुः। उदगवद्दालय--उदकवादलक-न० भाविरेणुसंतापोपशान्तये ज
(१) सतम्यता वैवं तत्र प्रकृत्युदयो यथासवर्षके वादेनके, प्रा०म० द्वि।
जदओ उदीरणाए, तुरो मोत्तूण एकचत्तासं। उदगविंदु-उदकविन्दु-पुं० जनसवे, पंचा०४ विव०।। उदगवेग-उदकवेग-पुं० उदकरये “तिक्खम्मि उदगवेगे विसमम्मि
प्रावरणविग्घमंजलण-सोनवेए य दिहिगं ॥३०॥ विज्जमम्मि वच्चंतो" व्य०प्र०१०।
आलिगमहिगं वेएति, आजग्गणं :अप्पमत्तावि ॥ नदगसंजाराणिज्ज-उदकसंजारणीय-न० बालकमुस्तादी, सद
वेयणियाणि मुयसमय-तणुपज्जत्ता दावनिदाउ ।३नए। कवासादो, “हतुझे बहुर्हि उदगसंन्नारणिज्जेहिं, का० १३०
मणुयगइजाइतसबा-परं च पज्जत्तसुभगमापज्जं ॥ गदगसत्य-उदकशस्त्र-न० उदकं शत्रमुदकमेव शस्त्रम । अका जसकित्तिमुच्चगोतं-पंचाजोगिकेइ तित्थयरं ॥३०॥ यारकके स्वकायपरकायशस्ने, आचा०१ श्रु० १ ० ३ ०। चदय उदीरणायाः तुल्यः किमुक्तं जवति उदारणायाः प्रकृत्याउदगसिहा-उदकशिखा-स्त्री वेलायाम, स्या० १० ग०। दयः प्रागुक्ता या च साद्यनादिप्ररूपणा यश्च स्वामित्वमेतत् सर्वउदग (दग) सीमय-उदक (दक) सीम-पुं० उदक (दक)
मन्यूनातिरिक्तमुदयेऽपि कष्टव्यम् । उदयोदीरणयोः सहनावि
त्वात् । तथाहि यत्र सदयंस्तत्रोदीरणा यत्र उदीरणा तत्रोदयः स्य शीताशीतोदपानीयस्य सीमा यत्रासौ उदक (दक) सीमः
किं सर्वत्राप्येवमिति चेत् उच्यते । अत आह ।मुक्त्वा एकचत्वामनशिबाकस्य बेबन्धरनागराजस्यावासपर्वते, जी०३ प्रति.
रिंशत् प्रकृतीनामासामुदीरणामन्तरेणापि कियत् कासमुदयस्य (तक्तव्यता वेझन्धरशन्देवदयते)
प्राप्यमाणत्वात् । तथाहि ज्ञानावरणपञ्चकं दर्शनावरचतुष्टयान्तरउदग(दग)हारा-उदकधारा-स्त्री उदकविन्प्रवाहे,का०६अ।
पञ्चकसंज्वलनलोभवेदत्रयसम्यक्त्वसमग्रमिथ्यात्वरूपा विउदगुप्पीना-उदकोत्पीला-स्त्री० तमागादिषु जनसमूहे,॥भ०॥ शतिः प्रकृतीः स्वस्वोदयपर्यवसाने आवलिकामा कालमधिक३ श०६०॥
त्य वेदयन्ति । उदीरणामन्तरेणापि केवोनोदयमाघलिकामानं उदग्ग-मदन-त्रि० उतमग्रं यस्य । उन्मत्त, स्था०४ ग. ॥
कासमनुन्नवन्तीत्यर्थः॥ तचावलिकामानं त्रयाणां वेदानां मिथ्या
त्वस्य चान्तरकरणस्य प्रथमस्थिती प्रावनिकाशेषायाम् शेषाणां उन्नतपर्यवसाने, न. २०१०। उत्त । उत्कटे, उत्त०१४
स्वस्वसत्तापर्यवसाने । तथा चतुर्णामप्यायुषां स्वस्थपर्यवसाने अ० । प्रधाने, “जहा से तिक्ख दामे, उदम्गे दुप्प हंसप" सीहे.
आवत्रिकामा कासमुदय एव नवतीति नोदीरणा मनुष्यायुर्वेदमियाण पवरे एवं हवा बहुस्सुए" उत्त०१३ अ.
नीययोर्वा प्रमत्ताप्रमत्तसंयतप्रभृतय उदीरणामन्तरेणापि केवलेउदग्गचारित्ततव नदग्रचारित्रतपस पु०स्त्री० उदग्रं प्रधानं सा
नैवोदयेन बेदयन्ते न तथा तनुपर्याप्ताः शरीरपर्याप्या पर्याप्ताः ध्वाचार सर्वविरतिकणं दविधरूपं चारित्रतपो द्वादशविधं सन्तो द्वितीयस्य समयादारज्य शरीरपर्याप्त्यनन्तरसमयादारयस्य स उदग्रचारित्रतपाः । प्रधानचारित्रतपस्के, “चित्तो वि ज्य इन्डियपर्याप्तिचरमसमयं यावत् उदीरणामन्तरेणापि केवकाहिं विरत्तकामो, उदम्गचारित्ततवो महेसी, उत्त०१३अ०॥ लेनेवोदयेन निकाः पञ्चापिवेदयन्ते । तथा मनुष्यगतिपश्चोन्यउदत्त-उदात्त-पुं० उद्- प्रा. दा० क्त. वर्मोत्पत्तिस्थानेषु उच- जातित्रसबादरपर्याप्तसुजगादेययशःकीयुबैर्गोत्ररूपा नवप्रकृतिरुचारिते स्वर, तद्युक्ते, त्रिका "अविकत्यनकमावा-नतिगम्भीरो
योगिकेवलिन उदीरणामन्तरेण स्वकालं यावत् केवलिनिनवादमहाबलः । स्येयान् निगृढमानो, धीरोदात्तो दृढव्रतः कथितः"
येन वेदयन्ते । तथा तनुपर्याप्ताः शरीरपर्याप्तापर्याप्ताः सन्तो द्विसा.द. उक्त(पूर्वपदसोपेन)नायकभेदे, वाचकतरिक्तः । उदारे
तीयस्य समयादारज्य शरीरपर्याप्त्यनन्तरसमयादारज्य शन्छिअयं निजः परो वेति, गणना बघुचेतसाम् । उदारचरितानां तु
यपर्याप्तिचरमसमयं यावत् उदीरणामन्तरेणापि । क० प्र०। वसुधैव कुटुम्बकम् ' ॥ षो० १४ विवृ । महति, समर्थे, दातरि, होइ अणाश्तो , अणिसंतो धुवोदयाणुदओ । चत्रिकानावे क्त, दाने, वाद्यन्नेदे, असगरजेदे च । वाच । साइसपज्जवसाणो, अधुवाणं तदयमिच्चस्स ॥ जदत्तान-उदात्तान-पुं० गौतमगोत्रविशेषनृते पुरुष, तत्प्रव- श्वक प्रकृतयो विधा तद्यथा ध्रुवोदया अध्रुवोदयाश्च। तत्र कर्मप्रतिते गोत्र, तत्र जाते च । “ ते उदात्ताना" स्था० ७ ग०।
कृतिका उदयचिन्तायामप्यष्टपञ्चायशादधिकं प्रकृतीनां शतं मउदय-उदय-पुं० उदू.. अच्. प्रादुनोवे, आचा०१०१० । न्यते मत कार्य वा करणाष्टकपरिसमाप्तेः कम्मेप्रकृतितिः प्रायोव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org