________________
प्राोगपो० अभिधानराजेन्द्रः।
प्राकिंचणियमवग तेन वा संप्रयुक्तानि-संगतानीति । स्था० ८ ठा०३ उ० । आकरिणय-आकर्णित-त्रि०। श्रुते, प्राचा० १ श्रु० १ द्विगुणादिलाभेन द्रव्यप्रयोगेषु व्यापृते, द्विगुणादिलाभार्थम् |
अ०१ उ०। द्रव्यप्रयांगण संगते च । स्था०८ ठा० ३ उ० ।
आकम्हिय-आकस्मिक-त्रि० । अकस्मादित्यव्ययं कारणाआरिग्गाम-आंवरिग्राम-पुं०।अशीतितीर्थजिनान्तर्गतश्री.
भाव, कारणं विना भवः । विनया० ठक् टिलोपः । अकस्मामतिदेवजिनाधिष्ठिते ग्रामविशेषे, श्रावुरिनामे श्रीमतिदेवः ।
द्भव , स्त्रियां ङीष् । घाच. । अकस्मादव यद्भवति तदाकती० ४३ कल्प।
स्मिकम् । विशे० । नियुक्निक, श्राचा० १ श्रु. ८ अ० १ उ०। आकंखा-आकाक्षा-स्त्री० । श्रा-काङ्क्ष अङ्। अभिलाष, अहेतुके , विश न्यायमते, वाक्यार्थज्ञानहेतौ, यत्पदं विना यत्पदस्यानन्वय- वज्झनिमित्ताभावा , जं भवमाकम्हियं तं ति ॥३४५१॥ स्तत्पदे तत्पद्वत्त्वरूप संबन्धे, पदान्तरव्यतिरेकेणान्ययाभा- यत्त बानिमित्ताभावात्त-अकस्मादेव भवति तदाकस्मिकम । वे च । वाच । वाञ्छायाम्, षो०१५विव०॥ (अभिलाषायाम् ) विशे० । (एतद्वनव्यता 'सभाव' शब्द सप्तमभागे करिष्यते ) श्राचा० १ श्रु. ५०६ उ० । “तत्तत्त्वं यद दृष्ट्रा, निवर्त्तते
आकि(गि)इ-आकृति-स्त्री०। प्रा-कृ-क्लिन् । "इत्कृपादो" दर्शनाऽऽकाता" ॥१२॥ दर्शनाकाङ्क्षा-दर्शनवाञ्छा । षो० १५ विय।
॥८।१ । १२८ ॥ इति हैमप्राकृतसूत्रणेत्त्वम् । प्राकृतत्वात्त.
कारलोपः । प्रा० । प्राक्रियते-व्यज्यते जातिरनया। करणे माकंदमाण-आक्रन्दत-त्रि० श्रावन्दशब्दं कुर्वति, विपा०१
निन् । जातिव्यञ्जकऽवयवसंस्थानभदे, " श्राकृतिग्रहणा श्रु०६ अ०।
जातिः " महाभा० । जात्याकृतिव्यक्लयस्तु पदार्थाः। गौ० प्राकंप-प्राकम्प-पुं० । आवर्जने, स्था० १० ठा०३ उ० । व्य
सू० ॥ वाचः। श्राकारे, श्रा० म०१ श्र० । शा० । संस्थान, घ०। आराधने , व्य०१ उ० श्रा-ईषदर्थे, कपि घञ् । ईष- नयो । 'श्रागार त्ति वा भाग त्ति वा संठाणं ति वा एगकम्प . वाच।
ट्ठा' श्रा० चू० १ ० । प्राकृतिशब्देन प्राण्यवयवानां पाश्राकैपइत्ता--प्राकम्प्य-अब्य० । श्राराध्येत्यर्थे, व्य०१ उ०।। गयादीनां तदवयवानां चाङ्गल्यादीनां संयोगोऽभिधीयते । श्रावयेत्यर्थे, ध०२ अधिः । स्था० । (प्राकम्पालोचनो हि तथा च सूत्रम्-"प्राकृतिर्जातिलिङ्गाख्या" (न्यायद० अ० श्रालोचकस्य दुशसु दोषेषु प्रथमो दोषः 'पालाणा' शब्देऽ. २ श्रा० २ सू०६७) इति अस्य भाष्यम् । ( सम्म०१ काग्रऽस्मिन्नेव भाग द्रष्टव्यः)
एड २ गाथाटी०। ('सह' शब्द सप्तमे भागे विस्तरतः प्र-- प्राकंपइत्तु-आकम्प्य-श्रव्य० । आवर्जेत्यर्थे , स्था० १०
निपादयिष्यते) (अस्याः शब्दार्थत्वविचार 'श्रागम' शब्द
ऽस्मिन्नव भागे करिष्यते ) रूप, " यत्राकृतिस्तत्र गुणा ठा० ३ उ०।
वसन्ति" श्राचा० १ श्रु०१ अ.१ उ०। प्राकंपण-श्राकम्पन-न० । आराधने , आवर्जने च । व्य १ उ० । ५०। श्राकम्पते , श्रा-कपि-युच् । ईपरकम्पनशीले,
आकिइमंत-आकृतिमत-त्रि० । प्रशस्तस्वरूपापते, "जो वि त्रि० । भाव ल्युट । ईषत्कम्प, न०। श्रा-कपि-णिच्-ल्यु।
अगीतो वि श्रागइमंतो" । ६७x)। अगीतार्थोऽपि प्राकृईषचालक, त्रि० । तत एव भावे ल्युट् । ईषच्चालन , न०
तिमान्-रूपेण मकरध्वजतुल्यः स गणधरपदे निवेश्यत ।
व्य० ३ उ०। वाच०। धाकड़-आकर्ष-पुं० अभिमुखमाकर्षणे, प्रश्न०१ श्राश्रद्वार।
आकिंचणिय-आकिंचन्य-न० । अकिञ्चनस्य भावः ष्यम् । नि० चू।
दरिद्रतायाम् । वाचा नाऽस्य किश्चन द्रव्यमस्तीत्यकिश्चनआकडण-आकर्षण-न० । अभिमुखं कर्षणमाकर्षणम् । श्र
स्तस्य भाव पाकिञ्चन्यम् । प्रव०६६ द्वार। षो० । ध० ।
कनकादिरहिततायाम् , पश्चा० ११ विव०। पाकिचणियंभिमुखकर्षणे, प्रश्न १ श्राश्रद्वार । "आकड्ढणमाकसणं"
नस्थि जस्स किंचण सो अकिंचगा तस्स भावा आकिंचअप्पणो तण श्रागड्ढणमागलणं" । नि० चू० १८ उ०। ।
णिय, कंमनिज्जरटुं सदेहादिसु विणस्समेण भवितब्बं । श्रा० श्राकविकडू-आकर्षविकर्ष-पुं०। द्वि० । अभिमुखकर्षण
चू० ४ ० विपरीतकर्षणयोः , "आकड्ढविकड्ढ" (सूत्र-४) । श्रा- आकिंचणियव्यय-आकिश्चन्यव्रत-न । पञ्चमे महावते,ध। कृष अभिमुख कर्षणं कुरु। वि-कृष विपरीतं कर्षणं कुरु ।। परिग्रहस्य सर्वस्य, सर्वथा प प्रश्न०१ श्राश्र० द्वार।
आकिश्चन्यं व्रतं प्रोक-महद्भिहितकासिभिः॥४४॥ आकड्वविकड्डिया-आकर्षविकर्षिका-स्त्री० । श्रभिमुखमा पृस्य विपरीतकर्षणे , प्रश्न०१ श्राश्र० द्वार । " श्राकडवि
सर्वस्य-सचित्ताऽचित्तादिविषयस्य द्रव्यक्षेत्रकालभावविकाढ करेमाणे" (सूत्र-५५६+ ) । भ० १५ श० । नि० चू०।।
षयस्य या परिग्रहस्य-मूच्र्छाभावस्य सर्वथा त्रियिधे त्रि
विधन परिवर्जन-त्यागः तत् किञ्चन्यव्रतं, न विद्यत किंआकएणन-आकर्णन-न । श्रवण, प्राचा०१ श्रु० १ १० चन द्रव्यं यस्यासावकिञ्चनस्तस्य भाव आकिश्चन्यं १ उ । धर० । (एतद्वक्तव्यता 'सवण' शब्द सप्तमे भागे | तशतवतं चति समासः, अपरिग्रहवतमित्यर्थः । प्रोक्तंद्रव्या) श्रा-कराफ ल्युट् । श्रवण, "मुदा तदाकर्णनतत्प- प्रज्ञप्तं कैरईद्भिर्जिनैः, किंविशिस्तै-हितकालिभि हितेच्छगऽभृत् ।” नेप० । वाच ।
भिरिति शब्दार्थ । ध०३ अधिक।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org