________________
पाएस अभिधानराजेन्द्रः।
पाएसकारिन् वोऽनयोरपि भेदानाह-एकैक इति अर्पितव्यवहारः, अनर्पित. करडोकुरुडा दोसट्टियरुवझाया, कुणालाणयरीए निव्यवहारश्च । पुर्नास्त्रविधः, कथमित्याह-'श्रत्ताण' नि-पाक- | द्धमणमूले वसही, बरिसासु देवयाणुकंपणं, नागरेहिं निपत्वादात्मनि परस्मिन् तयोरात्मपरयोरुभयं तदु तस्मिश्च छुहणं, करडेण रूसिएण बुत्तं-'वरिस देव ! कुणालाए,' विषयसप्तम्यश्चैताः, ततो विषयत्रैविध्येनानयास्त्रविभ्यम् ।। उक्कुरुडेण भणियं-' दस दिवसाणि पंच य' पुणरवि कउत्त०१ ० ( आदेशाऽनांदशयोबहुयक्तव्यता 'संजोग' शब्दे रडेण भणियं-' मुट्टिमेत्ताहि धाराहि ' उक्कुरुडेण भणियंसप्तमभागे करिष्यते) व्यपदेशे, आचा।
'जहा रत्ति तहा दिवं' एवं बोनूणमवर्कता, कुणालाएवि एओवम पाएसो, वाए संतेऽवि रूमि ॥ १६७ ॥
पराणरसदिवसअणुबद्धवरिसणणं सजाणवया (सा) जलेगा एतदुषमानो वायावपि भवति आदेशो-व्यपदेशः। आचा०
उकंता तो ते तइयवरिसे सापए णयरे दोऽवि काल का१६०१ १०७ उ०।
ऊण अहे सत्तमाए पुढबीए काले गरगे यावीससागरोवम
ट्टिईश्रा सरड्या संवुत्ता। कुणालाणयरीविणासकालाओतेरकेसिंचिय पाएसो. दंसख, खाणेहि बट्टए तित्थं(५५+) समे वरिसे महावीरस्स केवलणाणसमुप्पत्ती। एयं अनिबद्धं, केषांचिद-दुर्विदग्धचुद्धीनां ज्ञानलवामातचेतसां-कदाग्रह- एवमाइपंचाऽऽएससयाणि अवद्धाणि। एवं लोइयं अबद्धकरणं प्रस्तमनसाम् आदेशो-व्यपदशः गूरणति यावत् दर्शनशाना- बत्तीसं अडियाो बत्तीसं पञ्चड़ियाश्रो सोलस करणाणि, भ्यां वर्तते । दर्श०४ तत्व । श्रुतपरिकर्मिततायाम् , भ० ८
लोगप्पवाहे पंचट्ठाणाणि,तंजहा-पालीढं, पच्चालीद,वरसाई श०२ उ०। श्रुतपरिकर्मणायाम् , भ०८ श०२ उ० । सूत्र
मंडलं, समपयं । तत्थालीढं दाहिणं पायं अग्गोहुत्तं काउं च । “आदशो ण उववज्जतीति प्रणवद्डो होति" भवति वामपायं पच्छोहुत्तं ओसारद, अंतरं दोराहवि पायाणं आदशः; सूत्रादित्यर्थः । नि० चू० १ उ०।।
पंचपाया, एवं चेव विवरीयं पञ्चालीढं, बासाहं पण्हीओ तत्थ दव्यओ णं आभिणिबोहियनाणी पाएसेणं स
अभितराहुत्तीश्रो समसेढीए करेइ, अग्गिमयलो बहिरा.
हुत्तो, मंडलं दोबि पाए दाहिणवामहुत्ता ओसारता ऊरुब्वाइं दव्वाइं जाणइ, न पासइ । (सूत्र-३६ +)
णोवि आउंटावेइ जहा मंडलं भवर, अंतरं चत्तारि पया, अथवा-आदेश इति-सूत्रादेशस्तस्मात्सूत्रादेशात्सर्वद्रव्या- समपाय दोवि पाए समं निरंतरं ठवड, एयाणि पंचट्ठाणाणि, णि धर्मास्तिकायादीनि जानाति, नतु साक्षात्सर्वाणि प- लोगपवाए (हे) सयणकरणं छटुं ठाणं, इत्यलं विस्तरण । श्यति । नं०।
आव०१०। (सूत्रस्यादेशत्वे बहुवतव्यता 'आभिणिबोआएसो त्ति व सुत्तं. सुश्रीवलद्धेसु तस्स मइनाणं ।
हियणाण' शब्देऽस्मिन्नेव भागे वक्ष्यते) पसरइ तब्भावणया, विणा सुत्ताणुसारेणं ।। ४०५॥ । एण्य-त्रि० । आगमिष्यति , सूत्र० । "श्राएसा वि भवंति अथवा-प्रादेशः सूत्रमुच्यते, तेन सूत्रादशेन सूत्रोपल- सुव्वया" (२०४) । आगमिष्यांश्च ये भविष्यन्ति । सूत्र०१ ग्धेष्वर्थेषु तस्य मतिज्ञानिनः सर्वद्रव्यादिविषयं मतिज्ञानं श्रु०२ १०३ उ०। प्रसरति । विश०।
आवेश-पुं० । प्राविशतीत्यावेशः यस्मिन् स्थाने प्रविष्टे अङ्गोपाङ्गादिसूत्रेवबद्धा ये भावाः-पदार्था ज्ञानिभिः प्र
सागारिकस्याऽऽयासो जन्यते स ावेशः। शातिके, स्वजने, काशिताश्च ते कस्य तीर्थकरस्य समये कियन्त आदेशा
सुहृदि , प्रभौ , परतीर्थिके च । व्य० । उच्यतेएवं बद्धमबद्धं, आएसाणं हवंति पंच सया।
भाष्यकृदादेशशब्दव्याख्यानमाहजह एगा मरुदेवा, अच्चतं थावरा सिद्धा ॥१०२३।।
आयासकरो आए-सितो उ आवेसणं व आविसह। एवम्-अनन्तरोक्नप्रकारं सर्व(बलु)लोकोत्तरं श्रुतम् । लौकि
सो नायगो मुही वा,पभू व परतिस्थितो वाऽवि ॥२॥ कं वारण्यकादि द्रष्टव्यम् । अवद्धं पुनरादेशानां भवन्ति पञ्च श्रायासकर श्रादेशः श्रादिशतीत्यादेश इति व्युत्पत्तेः, श्राशतानि, किंभूतानीत्यत आह-यथैका-तस्मिन् समये अद्वि- दिशितो वा आदेशः । श्रादेश्यते सत्कारपुरस्सरमाकार्यत तीया मरुदेवी-ऋषभजननी अत्यन्तस्थावरा-अनादिवनस्प- इत्यादेशव्युत्पनेः । अथवा-आवेश इति संस्कारस्तत्र व्युत्पतिराशरुकृत्य सिद्धा-निष्ठितार्था संजाता । उपलक्षणमेतत् त्तिमाह-आवेशनं वाशब्दः शब्दसंस्कारापेक्षया विकल्पने, अन्यपामपि स्वयंभूरमणजलधिमत्स्यपद्मपत्राणां वलयव्य- प्राविशतीत्यावेशः आवेशनं नाम यस्मिन् स्थाने प्रविष्टेन तिरिक्तसकलसंस्थानसभवादीनामिति, लौकिकमप्यनिबद्धं सागारिकस्याऽऽयासो जन्यते, स आदेशः,श्रावेशो वा नाम बेदितव्यम् । अडिकाप्रत्यडिकादिकरणं ग्रन्थाऽनिबद्धत्वात् । ज्ञातिकः-स्वजनः सुहृद्वा-मित्रं प्रभुर्वा-नायकः परतीथिको अत्र वृद्धसंप्रदायः
वाऽपि । व्य० उ० । श्रा-विश-घश् । अहङ्कारभेदे, संरम्भे, "प्रारुहए पवयण पंच श्राएससयाणि जाणि अणिबद्धाणि,
अभिनिवेश, श्रासने, अनुप्रवेश, यथा भूताऽऽवेशः । ग्रहतत्थंग मरुदेया णवि अंग ण उवंगे पाढो अस्थि, जहा-अञ्चतं
भय, भूताद्यावशरोगे च । याच०। थावरा होइऊण सिद्धत्ति, बिइयं सयंभुरमणे समुद्दे मच्छा- आएसकारिन्-आदेशकारिन्-पुं । आशाकारिणि, कौटुम्बिशंपउमपत्ताण य सव्वलठाणाणि अस्थि वलयसंठाणं मोत्तुं, कादौ, “कोहुंचियपुरिसे सद्दावेंति" (सूत्र-१२x) कौडतयं विराहुस्स सातिरेगजोवणसयसहस्सविउवणं, चउत्थं म्विकपुरुषान्-श्रादेशकारिणः । शा०१ २०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org