________________
( ७४४ ) अभिधानराजेन्द्रः |
लगाड
कथमित्याह । सूत्रमर्थस्तव जयविशारद आचार्यः सातिशयं प्रवचनधायाम करोति । रुपको मात्ररूपणादितपस्तप्यतो धर्मकथा कीराश्रवादिलग्धिसंपन्नतया वैराग्यजननीं धर्मकथां विधाता परवादिनं निहतरी करोति । एवमादिनि प्रायः स्वग्रामीणोऽन्यग्राम सूयान् जाराज्या परिणतः कृतः ॥
नीरोगेगा सिवेश य, वासो वासामु निम्नया साहू विय विहता, तं चैवय आगता खित्तं ॥
नीरोगेण ग्वान्यभावेन श ेन च राजादी स्थाय्युपलवाभावेन धर्षावासं कृत्वा ते साधवो निगर्ताः । इह वर्षावासे न्यान् काल एकत्र स्थीयते ततः प्रनृतलोकस्योपशमो भवतीत्यनिप्रायेण वर्षाचा अन्याऽपि मासकल्पा नन्तरमेव विहारः संभवति एवं ते ततः क्षेत्रान्निर्गताः श्रन्ये च साधयो विहरन्तस्तदेव क्षेत्रमा गतास्तत्रापति चिकीर्षुराह ।
लिनोग्गहुप्यमाणं रिवर्स कोते के तहोरचं । जं वेला णिग्गयाणं, तं वेनं मदिवसम्म ||
त्राय
छह केचिदाचार्याः केप्रायग्रहस्य कालप्रमाणं ध्रुवते यस्मि दिवसे ते निर्गतास्तमेषेक समयगृहस्त धो के प्रणन्ति होतीयेऽदिव्य इति भावः । सुरिद द्वाप्येतावादेशी अयं पुनरादेशो यस्यां वेलायां निर्गतास्त. स्यामेव पेनायां पापन्यस्मिन् दिवसे अवग्रहो भवति ततः परं व्यवच्द्यते इत्थं कालतः प्रमाणमुक्तम् । क्षेत्रतस्तु सर्वतः कोशयोजनमत कार्यमग्र इति । वित्तम्पस, गहो नहिं समग्गणा होइ। ते वय पुरिसा पुविहा, रूवं जाएं जाएं व ॥ छहावग्रहः केत्रे या भावे वा वसतौ वा यदिन्द्रकीलादिवर्जितं ग्रामनगरादि तदिह क्षेत्रं मन्तव्यं तत्रावग्रहं प्रतीत्य - कमार्गणा कर्त्तव्या । कस्य नवति कस्य वा नेति विचारयिवयमित्यर्थः । यत्पुनरिन्द्र कादियुकं तदवग्रहयो न भवतीत्य क्षेत्रमभिधीयते तत्र वसतिविषया क्रमार्गणा नवति । सा चोपरिप्रात्करिष्यते । क्षेत्रविषयां तावत्करोति (पिइत्यादि) ये पुरुषास्त्र माया तास्ते द्विविधाः एके रूपं जानन्तो पर अजानन्तः । इदमेव व्यकीकरोति ।
जाता जाता, चनिहा तर होति जानना । उन्मयं रूपं सत्य होइ जसकिची ॥ जानन्तोऽजानन्तखेति शैक्का द्विविधाः । तत्र जानन्तस्तावएकतस्याचार्यादि
1
रुजयं रूपं शब्द जानाति । धर्मकथाश्रवणार्थ शिष्यः समा रूपं जानाति न शब्दम् तृतीयः शब्दं न तपं चतुर्थश्च पुनर्यशः कीर्ति जानाति यशः सर्व प्रसिद्धिः संवैदिमा मिनी फीलिं यश उपलकिता कीर्तिर्यशः कीर्तििित समासः । यस्तु रूपशब्दयशः कीर्तीनामेकमपि न जानाति जान उच्यते अय द्वितीयजङ्गमादौ कृत्वा यथाक्रमम मूनेव भङ्गान् व्याचष्टे । उचारनेनिमानिसु पापनि रूपं विस्सागो । रति तो कामगमादी मुनि मध्यं ॥
Jain Education International
उग्गह चालल्यो जसकिति, क्षण समेव सामवासी वा । यस किसि व ण जाणते परिमो ॥
"
उच्चारभूमि चैत्यवन्दनादिषु कार्येषु विनिर्गतस्याचार्याद रूपं पश्यति चैको द्वितीयः शक्तः पश्यति न पुनः स्वरेण जानीते उपाश्रये तस्यानागमनात् । तृतीयस्तु शक्तः कर्षणादिकर्षकः कृषस्तत्प्रतिकः सकलमपि दिवसं क्षेत्रादौ स्थित्वा रात्री प्रोपागान् मनाते जयोऽपि नि धर्मकार्यावर्तते नतु रूपयते चतुर्थस्तु कः स्वग्राम वासी वा दूरस्थः सन् तद्रूपं पश्यति न च धर्मकथादिशब्दं गृणोति किन्तु लोकमुखेन तेषामाचार्यादीनां यशः कीर्तिं गृणोति । यस्तु चरमोऽजानानः शक्तः स रूपशब्दात्मकमुभयं कीर्ति च न जानाति परं गृहवासनिर्विषतया
नुमायातः वास्तव्यः पतितः । वायाप्रति एवं पंचविहो प्राणुपुन्नीए । एएसिं संदाणं, पत्तेयं मग्गला इणमो ॥
वाचादृतो नाम आगन्तुकः शकः सोऽप्येवमेव तस्य वत्पवविध श्रनुपूर्व्या यथोक्तपरिपाटया वक्तव्यः । अथैतेषां द शानामपि शाणां प्रत्येकं पृथक या मार्गद वारणा भवति तान्येव द्वाराययनिधिः लोकपमा
व्यापार पुणो हो, जावज्जीवपराजिए । वाघा संप वावि, उडियो विहरति ॥ पढमे विय दिवसे तु, कहकप्पो उ जाणते । जागाविए कहं कप्पो, पच्छच्च तहमेविया ॥ उनका व ऊप्पो निधार । एगगामे अनिच्छंते, कहं कप्पो विहिज्जते ।। दुविहा मग्गणा सीसे, एगपिहा य परिच्छए । पहियते कई कप्पो छ ।
न विद्यते व्याघातः प्रव्रज्याविनो यस्यासा श्रव्याघातः पूर्वसा केागिय मन्यसुद्धाति न पुनः कामhi करो | ति जावः ( पुणे होइ ति ) पुनभूयोऽपि यदा किलते साधवः समायास्यन्ति तदा प्रवजिष्यामीति कश्चित् को ब्रूयात् ( जावज्जीवपरा जिपत्ति ) यदा यदा श्रद्धं प्रत्रजितुमभिलवामि तदा १ नवैर्विप्रैरुत्तिष्ठमानैर्यावज्जीवमहं पराजितः अत एव मे सांप्रतमपि व्याघात उत्थितो यदेवं साधवो विदारं कृतवन्त इति कश्चिद् ब्रूयात् । एषां शकाणामेकतरे प्रथमद्वितीयदिवसोः प्रब्रजितुमुपस्थिते ज्ञायके कथचन प्रकारेण कल्पः पूर्व प्रेपणादिको विधि तथा वास्तव्ये वाचनाहृते वा त्वमस्माकं न प्रवसीति ज्ञापित कथं कल्पनयेत् य आयार्यादितान का पूर्वसा प्रसमीपे प्रणिति द्विपरीतो अनुः पतयखिता कर्त्तव्या । श्रनिधारणमेकमनेकान् वा साधून् सम्यगाधाय शकस्य गमनं तत्र कथमाभाव्यानाभाव्यता कियते ( एगगामेसि ) यत्र प्रामे रिका स्थितास्तव केनापि धर्मकविना कांडपि मिध्यामितः स कस्या) कमप्याचार्यमनिधायतिक्रामतिविषति शेषमत्यां गच्छति शके कथं कल्पां विधीयते । तथा शिष्ये शिष्यविषया शिया के के द्विमकारा मार्गमा जयति प्रती एकविया महातक पिया मार्गणा (पडिदियय
For Private & Personal Use Only
www.jainelibrary.org