________________
(७४१) नग्गह अभिधानराजेन्नः।
जग्गह एवमसंस्तरद्भिर्वस्त्रादेरनुकापना कर्तव्या केत्रिकैरपि संस्त- पर्यटनीयमस्माभिः प्रतिवृषनग्रामे प्रतिवृषभो नाम म्बप्रामाद रमितेषामनुज्ञाकर्तव्या।
कंयोजने महान्यामः । अथवा अन्तरपस्व्याः प्रतिवृषाजस्थ षा जइ पुण संथरमाणा, ए दिति इतरे व तसिं गएहति । अर्क युष्माकममस्माकमेवं सीमायां मनग्रामस्य प्रतिवृषभतिविधं प्रादेसो वा, तेण विण जाय परिहणी॥
प्रामस्य चान्तरा यो प्रामस्तस्याप्यर्क युष्माकमर्कमस्माकमेत
चलमनिकं च केत्र मन्तव्यम् । यदि पुनः संस्तरन्तः केत्रिकाः असंस्तरन्तः सकेत्रिकाणां
अथायमसैन्प्रवेत्रमाह ॥ वस्त्रादिकं न प्रयच्छन्ति इतरे था अकेशिका असंस्तरन्तोऽपि तेषां तंत्रिकाणामनापृच्छ वस्त्रमोटिका वा गृहन्ति
इंदरकीझमणोग्गहो, जत्थ यराया जहिं च पंच इमा । ततस्त्रिविधं अघन्यमभ्यमोत्कृष्टनिप्पन्नं पश्चकमासाघुचतु- सत्यसन्तपुरोहिया, सेणावतिसत्यवाहे य ।। बघुलकर्ण प्रायश्चित्तम् । सूत्रस्यादेशाचा मवमं तेन व इम्कीसको नाम इम्बस्थूणा सा यत्रोत्तिष्ठति इदं मातृकाखादिना जायते परिहाणिस्तनिप्पन्नमपि तेषां प्रायश्चित्तम् । यास्तत्रायमवग्रहो न भवति । अनिन्द्रकीकोऽपि यत्र राजा इदमेव व्यक्तीकरोति ॥
मूळभिषिक्तः परिवसति (रायाहिपंचत्ति) यत्र पश्चघसजे खतिया मोत्तिण देंति थागं, लंजेवि आगंतु वयं तहाणं। न्ति । श्रेष्ठी अमात्यः पुरोहितः सेनापतिःसार्थवाहति ॥ पेबंति वा गंतु असंथरम्मि, चिरं वदोएहपि विराहणाओ।। अहण सीए व समो-सरे वा विराहणा आण्याणे । ये केत्रिका चयमिति कृत्वा नक्तपानादेःप्राचुर्येण सानेऽपि एतेमु एस्थि जग्गहो, वसहीए य मग्गणं अखेले । अन्येषां(थागं)अवकाशं न प्रयच्छन्ति तत आगन्तुकानां बजतां अथ शीर्षक नाम यतः परं समुदायेन गन्तव्यं सम्यग्मार्गया परिहाणिर्भवति ततस्तेषां प्रायश्चित्तम् । अथ केत्रिणा- घहनात्तत्र मिलितानाम् समवसरणं नाम कुलसमवायो गणमसंस्तरणेऽप्यागन्तुकाः प्रेरयन्ति प्रेष्यं विना तिष्ठन्ति ते चाग- समवायः संघसमवायो घा एतेषु क्सता तदवप्रहस्य मार्गणा न्तुकाः आदेशिकाः प्राघूर्णकाम ततश्चिरं वा प्रनूतं कालं या- कर्तव्या । अथ किमर्थमेतेष्ववप्रहो न जवतीत्युच्यते । शब्दादल्यं वा कालं न संस्तरणं तेषां भवेत् ततो द्वयेषाम- बहुजणसमागते तेसु, होति बहुगच्छमाणिवातो य । प्यागन्तुकानां वास्तव्यानां च या विराधना तमिप्पन्नं प्राय
मो पुव्वं तु तदहा-पेढे व अकोविया खेत्तं ॥ श्चित्तम् । यत एवमतः । अस्थि तु वसनग्गामा, कुदेसणगरोवमासुहविहारा ।
तेविन्धकीयकादिषु बहु प्रनूतस्य जनस्य समागमो भवति
अध्वशीर्षकादिषु च बहूनां गच्यानां सन्निपातो मीसको बहुवत्युवग्गहकरी, सामच्छेदेण वसियव्वं ।
भवति । अतः केचिदकोविदस्तदर्थ केअमिदमस्माकमेवाभाव्यं सन्ति विद्यन्ते वृषनग्रामा शहाचार्य आत्मद्वितीयो गणाव. जवत्विति कृत्वा पूर्वमन्ये इह प्रथम समागत्य मा केत्रं प्रेरयेयुशेदकश्वात्मतृतीय पष पञ्चको गच्छो नवति । ईशाखयो
रित्यतेषु नावावग्रहो ऽधिक्रियते । श्दमेष जावयति । गच्छगः पश्चदश जनाः एते यत्र ऋतुबद्धे निर्वहन्ति वर्षासुपुनः
सछाददं त्वनवाहिम्मि सिका, सप्तको गस्तद्यथा आचार्य प्रात्मतृतीयो गणावच्छेदक
सिके रहस्सम्मि करेज गंतुं । आत्मचतुर्थः । ईदृशास्त्रयो गच्छाः पञ्चविंशतिजना जयन्ति । एते यत्र वर्षावासे जघन्येन निर्वहन्ति ते वृषभप्रामा नुच्यन्ते
एमावर्यते यणमच्छरेणं, ते च कीदृशा इत्याह । कुदेशस्य यनगरं तेनोपमा येषां ते
तित्थस्स सकी हतो वि हाणी ॥ कुदेशनगरोपमास्ते च सुखविहाराः सुलभन्नक्तपाना निरुपद्र- तथेन्जकीसादौ श्राका केषांचिदाचार्याणामुपधि बखाद्युपवाश्च । अत एव बहूनामन्यतरोक्तप्रमाणानां त्रिप्रभृतीनां गच्ग- करणं दातुं सम्नास्ते च च वर्तन्ते अस्माकमिदं गृहीतुमिति नामुपग्रहकरस्ततस्तेषु सीमाभेदेन बदुभिरपि गच्चैर्वस्त
प्रणित्वा ते निषिकाः ततः श्राधाः पृच्नेयुः प्रेषणीयान्यप्यव्यम् । न कैरपि परस्परं मत्सरो विधेय इति भावः । सीमा
आनि वस्त्राणि किमिति न करप्यन्ते ततो दूरत्यानास्माकममूनि छेदो नाम साहिका ग्रामावाटकादिविनजनम् । यथा अस्यां भाभवन्तीति बनणं तेषां पुरतः कथयितव्यम् । तदेष विशिसाहिकायां भवद्भिः पर्यटनीयम् अस्यां पुनरस्माभिरित्यादि । नष्टि कथिते सति ते श्राकाः मन्युमप्रीति वा कुर्षीरन् ।येच यद्वा ये नत्र के समकं प्राप्तास्तैः समवेदेन अस्तव्यं यथा सलम्धयो धर्मकथादिसन्धिसंपन्नास्ते मत्सरिणः वयं किमपि युष्माकं सचित्तमस्माकमचित्तम् । अथवा युष्माकमन्तः श्र- तावन्न लप्स्यामहे प्रतः किमर्थमेवं प्रयासं कुर्म इत्यनुशयन स्माकं बहिः युष्माकं खियो ऽस्माकं पुरुषाः युष्माकं श्राकाः तीर्थ धर्मकथादिना न प्रजावयन्ति । ततो ( उहतो विहाअस्माकमश्राहा। अयवा यो यल्लप्स्यते तत्तस्यैव नदातव्यम्। णित्ति) द्वयोरपि सचिचाचित्तमानयोः परिहाणिनति । दमेव व्याख्यानयति ।
तत्र सचित्तदानिः कोऽपि देशविरतिषान प्रतिपद्यते। प्रचित्तएकवीस जहमेणं, पुष्वहिते उग्गहो इतरे ।
हानिराहार वस्यादि तथाविधं न प्राप्यते अत एव तेषु नाथपसीपमिवसने वा, सीमाए अंतरागासे ||
प्रदो जयति । वसतिं प्रतीत्य पुनरेतेप्वपित्रवति कथमित्याह । पूर्वोक्तनीत्या वर्षासु एकविंशतिजना उपनक्कणवाहतुबके एगालयडियाणं, तुमग्गणा दूरिमग्गणा नात्थ । पञ्चदश जना पत्र जघन्येन संस्तरन्ति स वृषभनाम उच्यते । आसमे तुधियाणं, तत्थ इमा मग्गण होई॥ उत्कर्षतस्तु द्वयोरपि कानयोत्रिंशत्सहस्रसंख्याको गच्छो कामय एकस्यां पसतौ स्थितानामवग्रहस्य मार्गणा यत्र सस्तरति स वृषनग्रामः । यत्र ये पूर्वस्थितास्तेपामवग्रहः भवति तत्र यः पूर्य तस्या बसती स्थितस्तस्य सचित्तमइतरे जक्तपानमात्रसंतुष्टास्तिष्ठन्ति तत्र च सीमाच्छेदो विधा- चित्तं वा आनयति असमकं कौ बहवः स्थितास्तदा साधातत्र्यः । कथमित्याह (पल्लीइत्यादि) युप्माभिरन्तरपल्ल्यां रया मा वसतिः । ये तु तस्या वसतेरे स्थितास्तेषामयग्रह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org