________________
(७३९) नगगह
अभिधानराजेन्द्रः । नदो एवं विरइ-पंते पुण दिक्खवजमियराणि ॥ ते विति समाजाणसु, असती पुरिसेव जे बहुगा॥ इम सिट्ठा श्म काउं, निग्गं ते गुरुगा य आणादी। अवध्यादिनादिशब्दात् श्रुतातिशयधिशेषेण निमित्तविशेएवं कथिते सति यो जसकः स सर्वविरतिप्रान्तः पुनदीका- बेण वा ज्ञात्वा या बहुतरकाः अनुज्ञासाः सन्ति अषभ्यादेवर्जमितराणि सर्वाएयप्याहारादीनि अनुजानाति प्रवज्यां पुन
निमित्त विशेषस्य घा प्रभाये ये बंडयः पुरुषास्तानेवानुक्कापनोकापयति तत्र यदि तस्य राज्ञोऽनुशिष्टमकृत्वा प्रादिशब्दात
यति न शेषान् स्तोकानष्टप्रतृतीनिति ॥ विधादिया प्रनुकरणं धा अकृत्वा यदि तहिषयात मिर्गच- एयाण वि धरति तहिं, कम्मघणो पुण नणेज तत्य । स्ति तदा तेषां प्रायश्चितं चत्वारो गुरुका पाहादयश्च दोषाः। इम दिहा उ अमंगल, मा वा दिक्खेज अत्यत्ता॥ चेइय सावगपञ्चइन-काम अंतरंतबालबुडा य ।
पतानि अनन्सरोदितानि प्रान्तोऽपिमनागजकः सन् तत्राजत्ता अजंगमा विय, अजत्ति तित्थस्स परिहाणी॥
स्मीये राज्य वितरति । यः पुनः कर्मघनो निवर्मपापकर्मा अन्यथ चैत्यानि तेन परित्यक्तानि श्रावका ये च प्रवजितु
तत्रानुझापनायां क्रियमाणायामिदं ब्रूयात् हा अपि सन्तो
यूयममङ्गलास्तस्मादप्रतियन्तो मा कंचन दीवयेयुरिति । वा कामास्तथा। अतरन्तो ग्याना बाना का अजमाते सर्व
शब्दी व्यपेकया विकल्पने। परित्यक्ता मनक्तितस्तीर्थकराकाखएमनात् । तीर्थस्य च परिहाणिरापादिता । तथा हिये तत्र विषये प्रवजितुकामास्ते
मावादच्यामि पुणो, अजिक्खणं बैंति कुणति निश्चिसए न प्रवजिप्यन्ति श्रावका श्रपि सम्यक्त्वमानतानि गृहन्तोन पनवंतो जणति ततो, जरहाहिवतिसति तुमंति ।। ग्रहीष्यन्ति ततो जयति तीर्थस्थ व्यवच्छेदः। यद्येचं सर्दि यदि वा मा पुनर्रयो दयाम्येतान् । अभीक्ष्णं वा धन्ति तत्रैव तिष्ठन्तु । तत्राप्याह ॥
स्वयमन्यैर्वा पुनः पुनर्विकपन्तीति कृत्वा निर्विषयान्करोति अत्यंताण विगुरुगा, अनत्ति तित्थस्स हाणि जावुत्ता ।
ततो यः प्रजवन् वदयमाणगुणोपेतो ब्रूते नासि त्वं सकलस्य जाणमाण जाण चेता, अत्यंति अणेत्थ वच्चंति ॥
भरतस्यापि पतिर्येन निर्विषयत्वाज्ञापनेऽस्माकं जयं स्यातत्र
स्थातु न दास्यसि ततो ऽन्यत्र यास्यामः । तया श्वमपिते। सत्र तिष्टतामपि प्रायश्चित्तं चत्वारो गुरुका मासाः देशान्तरे
केवइयं वा एयं, गोपयमेत्तं इमं तुहं रज्ज । भन्यपोएमरीकस्याप्रतिबोधेन सोनतो दृष्टत्वात् । तथा तीर्थकराणामभक्ति तिष्ठद्भिः कृत्वा तदाकाख एमनातीर्थस्य
जं पेसिउ नासिपगं, मंतिय मुहुत्तमित्तेण ॥ हानिरापादितातया स्वयमेष तेन राकोक्ते स्त्रीपुरुषा नदीक्कि
कियवा पतझोपदमात्रमिदं च राज्यं यत् प्रेयं मुहुर्तमात्रेण तव्या इति । यो तर्हि किं कर्तव्यमत माह । स्वयं प्रणतः
तं रष्ट्वा गम्यते । एवमुक्ते स राजा प्राह। प्रज्ञापयन्तोऽन्यैर्नाणयन्तस्तिष्ठन्ति । तथापि चेत्स मेत्सर्दि
जं होउ तं होन, पनवामि अहं तु अप्पणो रज्जे । ततो देशात् ब्रजन्ति।
सोजणनीहमिज्ज, रज्जा तो किंबई णानं ॥ अह पुण हवेज दोनी, रज्जाई तस्स नरवरिंदस्स ।
स राजा मते यत् यावन्मात्र तावन्मात्रं वा प्रयतु आत्मनो
राज्ये तावदह मनवामि । तस्मास्किमत्र बहुना मम राज्यातहियं अणुजाणंतो, दोमुवि रज्जसे अप्पवढं ।।
घूयं निर्गजतेति । एवमुक्त यत्कर्तव्यं तदाह । अथ पुनस्तस्य नरवरेन्द्रस्य स्वयमन्या प्रज्ञाप्यमाणस्य
आमट्टी धम्मकहा, वजनिमित्तादिएहिं प्राउट्टो । कदाचि राज्ये जवतस्तत्र तयोध्योराज्ययोर्मध्ये एकत्र कायनुजानाति । यथा मम द्वे राज्ये तत्र तयोध्योर्मध्ये यत्रैकत्र
आहिए य सुपकरणं, जहा कथं विएदुणा पुन्धि ।। नवदूत्यो रोचते तत्र प्रवाजयत द्वितीये नानुजानामि । एव.
अनुशिक्कया अनुशासनेन धर्मकथया विद्यया निमित्तेन मुक्ते अस्पबहु परिभाब्य यत्र नूयान् तीर्थप्रव्रज्यादिसाजस्तन
आदिशम्दान्मन्त्रेण चूर्णयोगैर्वा तं राजानमावर्तयेत् अनुकूल
येत् । अत्रवमपिन तिष्ठति तर्हि तस्मिन् अस्थिते प्रनोरन्यस्य स्थातव्यमंतदव स्पष्टतरमाद ॥
करण कर्तव्यम् । यया कृतं विष्णुना विष्णुकुमारेण । अथ एकाहि विदिनं रज्जे, रज्जे एगस्थ हो। अवि.दां ।
कीरशस्तं राजानमन्यप्रतुकारणे प्रेरयन्तीत्यत आह । एगस्थ शत्थियत्तो, पुरिसवायाय एगत्थ ॥
बेनव्वियनकीवा, ईसत्ये विजतो रसवनी वा। एकत्र एकस्मिन् राज्ये वितीर्णमनुज्ञातं भवति । एकस्मिन्
तवनफिपुलातो वा, पेवेति तमेतरे गुरुगा ॥ राज्ये पितीणे यत्रानुज्ञातं तत्र त्रियाः पुरुषा या अनुज्ञाताः।
यो वैक्रियाधिमान् यो या इषुशास्त्रे निर्मातोऽनेकैरपि पुरुअथवा एकत्र राज्ये लियोऽनुजानीत एकत्र पुरुषाननु षमहाखिर्दुर्जयः । अथवा विद्यावावान् यदि पौरसवल्ली जानीते।
साधर्मिको ऽयवा तपोलब्धिपुनाकः स तमन्यप्रनुकरणेन प्रेरथेरा तरुणा य तहा, दुग्गया अद्दया य कुलपुत्ता । यति । यस्तु सत्यामपि शक्ती प्रनुमन्यं न करोति तस्मिन्निजाणवयानागुरुया, अनंतरयो कुमारा य ।
तरस्मिन्प्रायश्चित्तं चत्वारो गुरुकाः । कथमन्यं प्रर्नु करो
तीत्यत आह । अथवा एकत्र राज्ये स्थविराननुजानात्येकत्र तरुणान् । अथवा तं घेत्तुं बंधिऊण, पुखरज्जं वेंति न समत्थो । एकत्र दुर्मतकान् परत्र प्राधान् । यदि वैकत्र कुमपुत्रा
असती अषममंते, निग्गंतव्वं ततो ताहे ।। नपरत्राभीरान् एवमेकत्र जानपदानन्यत्र नागरकान् । एकत्रा
तं राजानं गृहीत्वा बन्धनेम न बध्वा समर्थस्तस्य पुत्र राज्ये ज्यन्तरकान् अत्यन्तरका नाम ये राजानमतिप्रत्यासन्नीनूयाबलान्ति कुमाराराको दायादाः। एवमनुकातेकिंकर्तव्यमित्याह।
स्थापयति। असति सामध्ये अनुशिष्यादिनिरुपशमयति ।स
व तथोपशम्यमानोऽपि नोपशाम्यति तर्हि ततो देशाभिर्गन्तओहीमादीउ जत्थ, बहुतरया न पचति नहिं ।
व्यम् । तपाध्वनि यतनामाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org