________________
उग्गह
( ७३३ ) अभिधानराजेषः ।
चिरपरिचराणं, दोसा य गुणाय वमिया एए । एतेण सुत्तं न कतं, सुत्तनिवातो इमो तत्थ || प्रतिचरणप्रतिचरणयोः प्रतिश्रयस्याप्रत्युपे कुणाप्रत्युपेक - णयोर्यथाक्रममेते दोषा गुणाश्च वर्णिताः । परमेतेन पर्यन्तसूत्रं न कृतं न विहितं किंतु सामाचारीप्रकाशनार्थ सर्वमेतव्याख्यातमिति । सूत्रनिपातः पुनरयं तत्रेति सूत्रनिपातस्यैचोपदर्शनार्थः ॥
गंगागारडिया, कले आदेसमादिणा कोइ । सि ं विस्सम वा, बड्डित्तुगया अणाजोगा ॥ इह यत्रागारिण आगत्यागत्य तिष्ठन्ति तदागन्तुकागारम् । तत्र कार्ये कारणविशेषतः स्थितानां प्रकृतसूत्रमवतरति क मित्या आदेशापर्णकास्तत्र केचित्यधिका आगन्तुकामारे रजन्यां वासमुपगता दिवा वा भोजनार्थे विश्रामं कृतवन्तसतत उपत्वा विश्रम्य वा किचित् व्यज्ञातमनानोगमानच्छन्तो गताः । किंतु स त्यजेदित्याह । समिससागरस- सिह गुलसोमादि प्रहारो | ओहे अहम् प होलवही जात वा ॥ शहादार उपधिवेति द्विविधं इव्यं भवति । तत्राहारः स. मितिसकुशाकरसस्नेहगुडलवणादिकः । समितिः कणिक्का शेतीत तु द्विधा जयति भोष उपाधिः उपप्रदे या । श्रोपोपधिपत्यर्थः अजाय परित्यक्तुं भवेत् तत्राहारोपधिविषयं तावद्विधिमाह । काऊ स सागरिए परिवरथा हारजात अपरण्डे । एमे उपस्सिप मुझे दोसा य गहणार || आहारसागारिके प्रदेशे कृत्वा ताक्प्रतिचरणं कुर्वन्ति यावदपराह्नः संजायते । एवमेवोपधेरपि शून्ये भागे स स्थापनीयः अन्तिकं वा अपहृतमेव तत्र जनदष्टे मतिदोषा वादन] ॥
अहवाल कोष उग्गामगवेरियं चतुणं । देहाण महत्व था, परिसपराजितो या वि ।।
भयवा कश्चिद्मामकं पारदारिकं वैरियं वा स्या प्रत्य नीता तत्र पेित् स्त्री या काचिदत्यन्तदुःखिता - हायसमरयमुपाश्रय समीपे कुर्यात् परीषदपराजितो या संयत एव कोऽपि रज्जुबन्धनेन म्रियेत् " वरं प्रदग्धुं ज्वक्षितं हुताशनं नवापि नग्नं चिरसंचितं व्रत " मिति कृत्वा । दपि खमेवा, पुरिसत्या मेहूणो विसेो पि । एमेय समागम्य, चित्तं का गिरहणादीणि ॥ कोऽपि कंचित्पुरुषव्याये जातनिमित्तं या संक लहो वैरमित्यर्थः तेन वा कंचिदू व्यपरोप्य संयतोपाश्रयसमी परित्यजेत् एवं त्रियमपि कांचिद्विनाश्य प्रक्षिपेत् । नयर मैने विशेषः किमुतं नवति सपनी चतुर्थवताप्रकारिणी मत्वा अपरोऽप्यत्र तत्र व्युत्सृजेन् अनायास प्रयासा
धादिति कृत्याचमेव भ्रमणे गन्तव्यम् । तमपि कचिदु करव्यार्थ वैरेण वा मारयेदित्यर्थः । तत्र साधून शङ्केरन् ततो दणकर्मणादीनि पदानि प्राप्नुवन्ति यतएवमतः । कालम्म पहुप्ते, वचरमादी ठवित परियरणं । रक्खति साथमादी, ब्रह्मजादिङमोहिं ॥
त्रिसंध्य वृषभैः समं ततो वस्रुतिः प्रत्युपेक्षणीया । प्रत्युपेकिनायां च यदि किञ्चित् कल्पस्थकादिकं पश्यति कालश्व
Jain Education International
उग्गह पूर्वत्वरादिषु स्यापयित्वा प्रतिचरणं कुर्वाणः प्रच्छास्थिताः श्वानमार्जारादिना बिनाश्यमामा रक्षकृति यावत्पस्कादिकमन्यैर्हमिति । बोपमापकाले करिति णासमा ।
पण पुण देहे परग्गदेव उन्नति ।।
,
यत्तत्र हिरवीदि केनचिपरित्यकं नयति तत्प्रज्ञात काल एव प्रत्युपमाणाः सम्प्रनिरीक्ष्य वृपना जनज्ञापनार्थ वोलं कुर्वन्ति । यथा केनचित्पापिनद्रं हिरण्यादिकमस्मदपयशोऽर्थनिहितम् पूर्वाशैकादयश्च द्विविधस्यापि अभ्यस्य द्वारकर्तव्याः। किं कारणमीयते। बोई ममतं परेण तेसि च तेन जति कर्ज | गिरहंता विविमुका, जतिवि ण वोच्छिज्जती जावो ॥ अपराह्नात्परतस्तेषां पथिकानामाहारममन्यते। तेषां साधूनां यदि नारेण कार्य जयति तो विशुकाः यद्यपि च नावस्तेषां पान तथाप्यपसमयावृष्यगृहांन कचिद दोषः । उपाधि दि वसे पूर्णे गृह्णन्ति एतावता तद्विषथममत्वस्य व्यवच्छेदात् । जाने विरागाणं पितं पर्यसिति । पावणमणिच्छंते, कप्पं तु करेंति परितुत्ते ।। अथ तेषामद्यापि नावो न व्यवचिद्यते ततोऽव्यवच्छि जावे तेषां स्ववस्त्राणि गवेषयतां चिरादायातानामपि तमुपधि तु दर्शयन्ति । एवं च तेषां प्रज्ञापनां कुर्वन्ति । अस्माभिरेतानि वस्त्राणि स्वीकृतानि ततोऽनुग्रहं मन्यमानाः साधूनामनुजानीथ एवमुक्ते बमुज्ञाते ततः सुन्दरमा तानि परमाणि परितत मरणार्थ कल्पं कुन्ति । अथार्थजातविषयविधिमाह ।
पसो नियन्तपुडा, करीदि दापनि पत्यां एथे । दरिसिंति अपिच्छंतो को पुच्छति केण वियं च ॥ होपाश्रये यद्यर्यजातं पतितमुपलभ्यते तदा तदप्यल्पसागारिके स्थाप्यते । शकतादयश्ध दरे कर्त्तव्याः प्रत्यवनियु यस्तत्रैव समायातैदिति पृष्टाः कुप्रास्माकं तदजातमिति ततः करादिना हस्तादिसंज्ञया दर्शयति । अत्र प्रदेशे पनं प्रेध्वम् । अथ ते न पश्यन्ति ततः स्वयमेव तदर्थजातं दर्शयन्ति । यदि ते पृच्छेयुः केनेदमंत्र स्थापितं ततो वक्तव्य के पृच्छन्ति केन स्थापितं चेति । एवं तावडुपाश्रयपर्यापहारादी विविक्तः ।
अथय्यारादिविधिमाह ।
जम्माण गहियाग हिप्स सिक्कादी | गेति असंच संचइये वा असंथरणे ॥
जटा राजपुरुषास्तदादिनयात् नष्टे शय्यातरादौ अथवा शख्यिकाः प्रातिवेस्मिकास्तैर्गृहीतृनिर्धनिकरागृहा दापयितुमारब्धास्ततस्तेषु शय्यिकादिषु नष्टेषु तत्र य आहारोऽ संचयिको दधिघृतादिस्त गृहन्ति च संस्तरणे तंत्र संचयिकमप्युपभ्यादिति ।
सोवितरण, एमेव य होइ उवहिगणं पि । पुण्यागरम कटुणं, जुनंति दो व महेवि ॥ प्रातिये श्मिकादिसापेो वा नो प्रवेत् इतरो वा निष्कः । सापेको नाम तयस्तथागास्तद्विपरीतो निरपेस्त श्रीपन एवमेवाहायपरपि गृहणं कुर्वन्ति ।
For Private & Personal Use Only
www.jainelibrary.org