________________
(७३१) जग्गह अभिधानराजेन्धः ।
नग्गह विद्यते किमप्यस्येत्यकिंचनः निप्परिग्रह इत्यर्थः । तया अपुत्रः
विधवा वा गुणविज्जइ, कि पुण पिय माइनायपुत्तादी। स्वजनबन्धुरहितो निर्मम इत्यर्थः । एवमपशुः द्विपदचतुष्प
सो पुण पनुवाऽपजुवा, अपनू पुण तत्थिमो होइ ।। दादिरहितः यत एवमतः परदत्तन्नोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्यायैतत्प्रतिशोजवामीति दर्शयति । यथा
विधवाऽप्यनुज्ञाप्यते किं पुनः पिता माता नाता पुत्रादिर्वा सर्व जदन्तादत्तादानं प्रत्याख्यामि दन्तशोधनमात्रमपि पर- स सुतरामनुज्ञाप्यः केवलं पुनः पुत्रचातृप्रनृतिको द्विधा । कीयमदत्तं न गृहामीत्यर्थः तदनेन विशेषणकदम्बकेनापरेषां प्रोजवेदप्रतुर्वा । तत्र पुनरप्रनव श्मे वक्ष्यमाणा जवान्ति शाक्यसरजस्कादीनां सम्यक् श्रवणत्वं निराकृतं नवति । तानेव नियुक्तिकृदाह। सचैवं नूतोऽकिंचनः श्रमणोऽनुप्रविश्य ग्रामं वा यावत्राजधानी आदेसदासजइए, विरिकजामाइए न दिया य । वा नैव स्वयमदत्तं गृढीयान्नवापरेण गाहयेन्नाप्यपरं गृह्णन्तं __ अस्सामिमासो बहुतो, सेसपनुणुग्गहेणं वा । समनुजानीयाद्यैर्वा साधुनिः सह सम्यकप्रब्रजितस्तिष्ठति या
आदेशः प्राघूर्णको दासोऽकिंचनो नृतकः कर्मकरो विरितेषामपि संबन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति ।।
तो गृहीतरिक्तादिनागः पुत्रो नाता अन्यो वा तयाऽन्यत्र तद्यथा छत्रकमिति छदूअपवारणे छादयतीति नत्रं वर्षाक
पृथग्गृहे जामातरि एतेऽस्वामिनोऽप्रभव एतान् यदि अनुल्पादि। यदि वा कारणिकः क्वचित् कुकणदेशादावतिवृष्टिसं
झापयति तदा प्रायश्चित्तं मासलघु शेषाः प्रभवः स्वामिननवाचत्रकमपि गृह्णीयाद्यावच्चर्मच्छेदनकमप्यननुज्ञाप्य प्रत्यु
स्तान् अनुज्ञापयेत ( अणुगणवति) अप्रचूणामपि येषां प्रेक्ष्य च नावगृह्णीयात् सकृत्प्रगृह्णीयादनेकशः तेषां च संबन्धि
प्रणानुग्रहः कृतो यथा त्वया कृतं दत्तं वा तत्प्रमाणमिति तेन यथा गृहीयात्तथा दर्शयति । पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य वा अनुग्रहेणाप्रभूनाप अनुज्ञापयेत नान्यथा। चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति
अप्रणामनुज्ञापने दोषमाह । किश्च (संश्त्यादि ) सनिचरागन्तागाराद। प्रविश्यावविचि
दियरातो निच्चहणा, अप्पडदोसा आदिन्नदाणं च । न्त्य च पर्यालोचयात विहारयोग्य क्षेत्र ततोऽवगृहं बसत्यादिक याचेता यश्च याच्यस्तं दर्शयति । यस्तत्रेश्वरो गृहस्वामी
तम्हा न अणुमबए, पहुं च पशुणा च संदिह ॥ तथा यस्तत्राधिष्ठाता गृहपतिना निक्किप्तभरः कृतस्तानव
गहपतिगहवतिणिं वा, अविनत्तसुतो अदिष्पकमा वा ।। प्रद क्वेत्रावग्रहमनुज्ञापयद्याचेत कथमिति दर्शयात (काम
अप्रणामनुज्ञापने दोषा दिवा रात्रौ वा निष्काशनं तत्र मिति) तवेच्छया खल्विति वाक्यालंकारे। आयुष्मन् ! गृहपते
जनगोविनाशादयो दोषा न केवलं निष्काशनमदत्तादानं ( प्रहावंदमिति ) यावन्मात्रं कावं जवाननुजानीते (अ
च । यस्मादप्रणामनुज्ञापने एते दोषास्तस्मात्प्रतुं प्रतुसं. हापरिमायंति) यावन्मानं केत्रमनुजानीषे तावन्मानं कालं
दिवाऽनुज्ञापयेत् । तमेवदर्शयति (गहपतित्ति) वाशब्दादवि तावन्मात्रं च केत्रमाश्रित्य वयं वसाम इति यावदिहायुष्मन्
भक्तज़ातृपितृव्यादिर्वा प्रभवति । अथवा या दुहिता विधवा यावन्मात्रं कालमिहायुष्मतोऽवगृहो यावन्तश्च साधमिकाः
निसृष्टा गृहे प्रमाणीकृता सापि प्रज्जवति । यदि वा यः स्वय साधवः समागमिष्यन्ति तावन्मात्रमवग्रहं गृही घ्यामस्तत
दातुं प्रतुणा आदिष्टः सोऽपि प्रनवति । एताननुज्ञापयेत् । का विहरिप्याम शति । आचा०५श्रु०७०१०॥
व्य०७०।
(७) अवगृहीते चावग्रहे उत्तरकालविधिः साधर्मिकागम___(६] विधवाप्यनुज्ञापनीया।
ने उपनिमन्त्रणाम् । सागारियअहिगारे, अणुवत्तं तम्मि को विसो होति ।।
से किं पुण तत्थोग्गहंसि पवाग्गहियंसि जे तत्थ संदिवो वपन वा, विहवा सूत्तस्स संबंधो॥
साहम्मिया संनोतिय समणुमा उवागछिज्जा जे तेण इह पूर्वसूत्रात्सागारिकाधिकारः शय्यातराधिकारोऽनुवर्तते तस्मिन् अनुवर्तमाने सूत्रे कोऽपि स सागारिकः कोऽपि
सयमे सियाए असणो वा ४ तेए ते साहम्मिया संनो. प्रतुरिति प्रतिपाद्यमित्येषविधचा सूत्रस्य संबन्धः। अस्य व्या
झ्या समणुष्मा उवणिमंतेज्जा को चेव एं परवमियाए ख्या । न विद्यते धयो नर्ता यस्याः सा विधवा ततो पुहिता उगिजिकय नगिएिहय जवधिमज्जा से आगंतारेसु वा। जातिकुलवासिनी पितृगृहवासिनी वा इत्यादि । अथवा जाव से किं पुण तत्थोग्गहंसि पोग्गहियांस जे तत्थ साह समासकरणादिदं षष्टव्यम् या दुहिता विधवा याच झातिकुत्रवासिनीहिता। ज्ञातिकुलवासिनी नाम या गृहजामातुर्दत्ता
म्मिया अम्मसंनोइया समणुष्णा नवागच्छेज्जा । जे तेणं साप्यवगृहमनुझापयितच्या किमङ्ग! पुनः पिता वा नाता वा
संयमसियए पीढे वा फलए वा सेज्जासंथारए वा तेण ते पुत्रा वा स सुतरामनझापायतव्यः । तथाचाह (से यावती
साहम्मिए अम्मसंजोइए समणुम्मे उवणिमंतेज्जा एो चेव त्यादि) तताहावयवगृहमवगृहीतव्याविति सूत्राकरार्थः॥ णं परिवमियाए उगिकिय गिएिहय वाणिमंतेज्जा संप्रति भाष्यकारो व्याख्यानमाह।
से आगंतारेसु वा ४ जाव । विगयधवा खलु विधवा, धवं तु जतारमन नेरुत्ता ।
(से इत्यादि) तदेवमवगृहीतेऽवगहे स साधुः किं पुनः कुर्याधारयति धीयते वा, दधाति वा तेण उधवोत्ति दिति दर्शयति । ये तत्र केचन प्राघूर्णकाः साधमिकाः साधवः विगतधवा स्वसु विधवा । विगतो धवाऽस्या इति व्यु- सभोगिका एकसामाचारीप्रविष्टाः समनोज्ञा नझुक्तधिहारिण त्पत्तेःधवं तु भरिमार्नेरुक्ता निरुक्तिशास्त्रविदः । कया व्यु
जपागकोयुरतिवयसो भवेयुस्त वंतता ये तेमवसाधुना परत्पत्येत्याह ।धारयात तां स्त्रियं धीयते वा तेन पुसा सास्त्रीद
सोकार्थिना स्वयमेषितव्यास्ते च स्वयमेवागता भयेस्तांश्चाशधाति सर्वात्मना पुष्णाति तेन कारणेन निरुक्तिवशात् धव नादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद्यथा गृहीत यश्त्युच्यते ॥
मेतन्मयानीतमशमादिकं क्रियतां ममानुग्रह इत्येवमुपनिमन्त्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org