________________
(७२९) अनिधानराजेन्धः।
जग्गह तानि घरपात्रादीनि मिश्राणि सभाएमोपकरणस्त्रीपुरुषा
अथ भावावग्रहमाह। दीनि यानि व्याणि सव्ये व्यविषयध्वग्रहः । कथनूत चत्वारो दइअम्मि, खोबसमियम्मि पच्चिमो हो । इत्याह । यो येन शकादिना परिगृहीतः स तस्य संबन्धी
मणसीकरणमण च, जाण जं जत्थ कम्मइ ॥ कव्यावग्रहः। किमुक्तं भवति । देवेन्कापनहेऽत्र यानि स
चत्वारो देवेन्द्रराजगृहसागारिकाणामवग्रहा औदायकोभाघे चित्तासचित्तमिश्राणि व्याणि तानि सर्वाण्याप देवेन्द्र
वर्तन्ते ममदं केत्रमित्यादि मूर्गयास्तेषु सद्भावात्तस्याश्च ग्यावग्रहः । एवं राजावग्रहादिवापि भावना कार्या ॥
कशायमोहनीयोदयजन्यत्वात् । पश्चिमः साधर्मिकावग्रहः अथ कामावग्रहमाद
सकायोपशमिके भावे वर्तते कषायमोहनीयवायोपशमयुक्त दोसागराज पढमो, चकी सत्तसय पुवचुलसीई।
तया ममेदं वेत्रं ममायमुपाश्रय इत्यादिमूर्गयाः साधूनामसेमनिवंसि मुहर, जहन्नमुक्कोसए जयणा ॥
जावात् । एष जावावग्रहः। तदेवं प्ररूपितः पश्चविधोऽप्यवग्रहः। प्रथमो देवेन्द्रावग्रहः स व सागरोपमे यावद्भवति शक्रस्य
अथ यदुक्तं धारगाथायां " पंचघिदम्मि परूधियनायव्यो जो
जहिं कमति" तदिदानी जाव्यते "मणसीकरणमपुत्रं द्विसागरोपमस्थितिकत्वात् चक्री चक्रवर्त्यषग्रहे जघन्यतः
चेत्या दि" मनसि करणमनुज्ञांच जानीहि । यद्यत्र देवेन्द्रासप्तवर्षशतानि ब्रह्मदत्तवत् । उत्कर्षतः पुनश्चतुरशीतिपूर्व
वग्रहादी कामति अवतरति तत्र मनसि चेतसि करणमनुजाशतसहस्राणि परतचक्रवार्तवत् । तथा च चर्षिः "चकवति
नीताम् । यस्यावप्रह इति मनस्येवानुज्ञापनमिति हृदयं यत्पुजगहो जहनेणं सत्तवाससया यंभदत्तस्स नकोसणं चुरा
नर्वचसानुकाप्यते साऽनुका ऽन्तर्भूतण्यर्थत्वादनुज्ञापनोत जावः सी पुच्चसय सहस्साई भरहस्स" अत्र परः प्राह । तत्र
तत्र देवेन्के राजावग्रहयोर्मनसैवानुज्ञापनं करोति गृहपत्यषब्राह्मदत्तः कुमारतायामष्टाविंशतिमापमलिकन्ये षट्पञ्चाशतं दिग्विजये षोडशवर्षाएयतिक्रम्य षट्वर्षशतान्येव चक्रवर्ति
ग्रहस्य मनसा वा वचसा वा सागारिकसाधर्मिकावग्रहयो
नियमाद्वचसाऽनुज्ञापना । ययानुकापना यथानुजानीतारमा पदधीमनुबनूब । भरतोऽपि ससप्ततिपूर्वलक्षाणि कुमारजा
शम्यां वरूपात्रशैक्षादिकं चेत्यादि । वमनुनूय वर्षसहनं माण्डलिकत्वमनुपाल्य षष्टिवर्षसह
अथ नावावग्रहं प्रकारान्तरेणाद ।। स्राणि विजययात्राय व्यतीत्य ततः किंचिन्यूनानि षट्पूर्वसकाणि सर्व मिश्रियं बुतुजे ततः कथमनयोः सप्तवर्षशता
जावावग्गहो अहव उहा, मइगहण अत्थ वंजणे उमई। नि चतुरशतिपूर्व प्रकाणि च यथाक्रम चक्रवयंवग्रहः प्रति- गहणे जत्थ उ गिएह, मणसीकरणअकरणतिविहं ।। पाचमानी नविरुध्यत । नैष दाषः यतो योग्यतामङ्गीकृत्य भरता.
अथवा नावावग्रहो द्विधा मतिनावावग्रहो गृहणनावायन दयो जन्मन पब चक्रवर्तिनो मन्तव्याः । यत उत्पन्नमात्र पर
हश्वातत्र मतिर्मतिझानरूपो जावावग्रहोनूयोपि द्विधा व्यञ्जना चक्रवत्तिनि तदीयतथाविधाद्भुतभाग्यसंभारसमावर्जितास्स- वगृहोऽर्थावग्रहश्व गाथायां बन्धानुलोम्येन पूर्वमर्थशब्दस्य दानाव्यक्केत्रनिवासिदेवता उत्पन्नोऽयं सकलमहीवनयस्वा
निर्देशःगृहणे गृहणविषये जावावग्रहः । यत्र तु यस्मिन् पुनमाति प्रमादभाजस्तदानुकूल्यवृत्तयस्तथाविधाभित्राषिणस्त
देवन्द्रावगृहादौ यदा साधुः किं चिद्वस्तुजातं गृह्णाति सचिस्प्रत्यनीकयुक्तप्रत्यूहापहाराय प्रवर्तन्त इति समीचीनमय
समचित्तं मिधं या तस्य तदागृहणं भावायगृहः (मलिकयथोक्तमवग्रहकालमानम् । अन्यथा वा बहुश्रुतैरुपयुज्य निर्व
रणत्ति) मनसि करणस्योपलकणत्वादनुक्कापनायाश्चाकरणे चनीयमिति ( सेसनिवंसिमुहत्तंति ) चक्रवर्तिनं मुक्त्वा
त्रिविधं प्रायश्चित्तम् । पतदेव सविशेषमाह। पः शेषो नृपस्तस्य जघन्यतो मुहूर्त कानावग्रहः । कृतराज्याभिषेकस्यान्तमुहूर्तादूच मरणाडाज्यपदपरिनशाद्वा शेषनृ
पंचविह परूविए स, जग्गहो जाणएण घेतब्बो । पतीनामुत्कृष्ट कालावनदे भजना कार्या। किमुक्तं भवति । अनाएउग्गहिए, पायच्चिचं नवे तिविहं॥ अन्तर्मुहूर्तादारज्य समयवृद्धया वर्षमानानि चतुरशीतिपूर्व- पञ्चविधेऽवग्रहे प्ररूपितसतीदं तात्पर्यमभिधीयते स एवं सवाणि यावद्यान्यायुःस्थानानि तेषां मध्ये यद्येषां नृपतीना
विधावगृहो ज्ञापनपञ्चप्रकारोवगृहःस्वरूपवेदितो गृहीतव्यो मायुस्थान निर्वर्तितं यो वा यावन्तं कायं राज्यश्वर्यमनुवति
नाझपकन कुत इत्याह अज्ञातेऽनधिगमे सति ययवगृहमवरतस्य स उत्कृष्टः कानावग्रहः॥
हाति ततस्तास्मन्नवगृहीते त्रिविधं प्रायश्चित्तं जवति तदंघाह। एवं गहवइसागा-रिए विचरिमे जहनओ मासा।
इक्कमकविणे मासो, चालम्मासो अपीमफलएम् । उकोसो चउमासा, दोमुवि जयणा न कज्जाम्म ।।
कटुकलिंचे पणगं, गरे तह मसगाईसु॥ एवं गृहपतिसागारिकयोरपि शेषनृपतिवज्जघन्योत्कृष्टश्च
शकमाढणी कनिमः शरस्तम्बस्तयोः संस्तारके मासलघुकालावग्रहो कष्टव्यः । इह च यद्यपि शेषनृपतिगृहपतिसा
काष्ठमयेषु पीयेषु फलकेषु च प्रत्यकं चत्वारो मासलघवः गारिकाणामायूंषि पूर्वकोदिपर्यवसितान्यपि संनाव्यन्ते तथा
काष्ठं च काष्ठशकलं कलिञ्चच वंशदसं काष्टकनिश्चंतत्र तथा पि चूर्भिकता किमपि बाहुल्यादिकारणमुद्दिश्य चतुरशीति
कारे जस्मनि मडकादिषु मल्लकं शरायमादिशब्दातृणमपूर्वप्रकपर्यन्तान्येवानिहितानीत्यत्रापि तदनुरोधेन तथैव
गलादिपरिगृहः । एतेषु सर्वेष्वपि पञ्चकं पश्चरात्रिदिवानि व्याख्यातानि । तथा चरम सार्मिकावग्रहे ऋतुबके मासक
ति त्रिविधं प्रायश्चित्तमझातावगृहरूपस्यायग्रहणे मध्यम । ल्पविहारिणां जघन्यो मासमेकमुत्कृष्टो वर्षासु चतुरो मासान्
अक्तोऽवग्रहकहिपकः । व्य०१० । कालावगृढः (दोसु वि भयणा कज्जम्मित्ति ) द्वयोराप जभन्योत्कटयोः कार्ये समापतिते भजना। किमुक्तं भवति
साम्प्रतं ज्याद्ययगृहप्रतिपादनायाह । ग्यानादिनिः कारणैः कदाचितुषको मासौ वर्षासु चत्वारो
दबुग्गहो उ तिविहो, सञ्चित्ताचित्तमीसिनो चेन । मासान प्रतिपूर्यरातिरिक्ता वा भवेयुः । गतः कासावग्रहः। खनुग्गहो विनिनिहो, दुनिहे कामगहो होइ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org