________________
जग्गह अनिधानराजेन्द्रः ।
जगह (१) अवग्रहदानाह
त्थोग्गहे पाते। एग फासिंदिय अत्थोग्गहे पप्पत्ते एवं से किं तं जग्गहे२ सुबिहे पम्पत्ते तंजहा अत्याग्गहे य जाव वणस्सइकाइयाणं एवं वेदियाणवि । नवरं बईवंजणग्गहे य । से किं तं वंजणुग्गहे ? वंजणुग्गहे दियाणं बंजणोग्गहे दुविहे पप्पत्ते एवं तेइंदिय चरिंचनबिहे पाते तंजहा साईदियवंजणुग्गहे घाणिदिय दियाण वि नवरं इंदियपरिबुढी कायव्वा । चउरिंदिवंजणुग्गहे जिग्निदियवंजणुग्गहे फासिदियवंजणुग्गहे. याणं वंजणोग्गहे तिविहे पप्पत्ते अत्यावग्गहे चउबिहे सेत्तं वंजणुग्गहे। से किं तं अत्युग्गहे २ छव्विहे पप्पत्ते पम्मत्ते सेसाणं जहा नेरइयाणं जाव वेमाणियाणं । तंजहा सोऽदिय प्रत्युग्गहे चक्खिदियअत्युग्गहे घाणिदि- टीका सुगमत्वान्न गृहीता अवधारणमवग्रहः । सुन्दरा पत यअत्युग्गहे जिग्निदियअत्युग्गहे फासिंदियअत्युग्गहे
श्त्यवधारणम् । उत्त० । लम्ने,०। प्रा००। अयं गृहाती
त्यवग्रहः । उपधी,-आघ०। पतइहे, “खरमुमो लोएणं अग्ग नोदियअत्युग्गडे । तस्स णं श्मे एगघ्यिा नाणायोसा
हं च घेतणं-" पंचा०३विव०। “भगघारे अवग्रह इति योनाणावंजणा पंचनामधिजा नवति । तंजहा उगिएहणया
निद्वारस्य सामायिकी संझा" वृ०३ १०। प्रव० । अवगृह्यते नगिहनो अवधारणया सवणया अवलंबण्या मेहा स्वामिना स्वीक्रियते यः सोऽवग्रहः। राजावग्रहादी, प्रति। सेत्तं जगहे॥
अवग्रहीये वस्तुनि,-प्रइन० ३६० आश्रये, “मगहे च अथकोऽयमवग्रहः मरिराह । अवग्रहो द्विविधस्तद्यया
अजाश्त्ता, अविदिन्ने उ उम्गदे" ध०३ अधिक। अर्थावग्रहश्च व्यञ्जनावग्रहश्च ॥ नं० । (तस्समि
(३) अवग्रहनिक्केपो यथा। त्यादि )तस्य सामान्येनावग्रहस्य णमिात वाक्याऽसंकार
नाम ठवणा दविए, खित्ते काले तहेव नावे य । अमान वत्यमाणानि एकार्थिकानि (नाना घोसाणित्ति) एसो अवग्गहस्स, निक्खेवो अबही होइ ।। घोषा उदात्तादयः स्वरविशेषाः । श्राह कृित् "घोसाउ सचित्तादिव्यग्रहणं द्रव्यावग्रहः केत्रावग्रहो यो यं वेत्रनदत्तादओसरविसेसा"नाना घोषायेषांतानि नानाघोषाण। मयगृह्णाति तत्र वसामः। ततः सक्रोशं योजनं कालावग्रहो यो तथा नाना व्यञ्जनानि कादीनि येषां तानि नानाव्यञ्जनानि । यं कालमबगृहाति वर्षासु चतुरो मासान् ऋतबके मासनापञ्चनामान्येव नामधेयानि जवन्ति तद्यथति तेषामेवोपदर्शने वावग्रहः । प्रशस्तेतरभेदः । प्रशस्तो ज्ञानाद्यवग्रह इतरस्तु (लगिएहणया इत्यादि) यदा पुनरवग्रहावशेषाननपेक्ष्यामृनि क्रोधाद्यवग्रह शत । अथवावग्रहः पञ्चधा । पञ्चापि नामधेयानि चिन्त्यन्ते तदा परस्परं भिन्नार्थानि येदित
न्यादितश्चातर्विध्यमाह । व्यानि । तयाहि श्हावग्रहस्त्रिधा तद्यथा व्यजनावग्रहः सा- (४) द्रव्यादितश्चातुर्विध्यं देवेन्जादितः पञ्चविधत्वं तद्धमान्यार्थावग्रहः विशेषसामान्यार्थावग्रहश्च। तत्र विशेषसामा- बीयस्त्वे तारतम्यनिरूपणं च । तत्र । न्यार्थावग्रहः औपचारिकः स चानन्तरमेवाने दयिष्यते ।
दब्वे खेत्ते काले, जावे विय जग्गहो चनकाउ । नं० । कर्म। विशे० । तत्युग्गहो पुरूवो, गहणं जहोजवंजणत्थाणं ।
देविंदराय उग्गहो, गिहवश्सागरियमाहम्मी॥३४॥ बंजणो य जमत्थो, तेणाई एतयं वोच्छं।
दबुग्गहोउ तिविहो, सचित्ताचित्तमीसिओ चेव । तत्रावग्रहणमवग्रहो विरूपो यथा जवाति तथा प्रोच्यते ।
खेत्तरगहो वि तिविहो, बिहे का,ग्गहो होइ ।।३।। कयमित्याह यद्यस्माहहणं व्यञ्जनार्थयोरेव भवेदन्यस्य ग्राह्य- जव्यावग्रहः केत्रावग्रहः कानावग्रहो नावावग्रहश्चेति । एवं स्यानावात्ततश्च विषयद्वैविध्यादवग्रहो द्विविध शतिनावः । चतुर्विधोऽवग्रहः। यदिवा सामान्येन पञ्चविधोऽवग्रहस्तद्यथा अपरं यद्यस्मात्कारणाद्वक्ष्यमाणन्यायन प्राध्यकारािप्वान्द्रय. देवस्य लोकमध्यवर्ती रुचकदक्षिणाईमयग्रहः शश्वपु व्यज्जनावग्रहादनन्तरमेवार्थो ऽधिग्रहो प्रवति तेनादी- वादेर्भरतादिकत्रं गृहपतेनाममहत्तरादेमपासकादिकप्रथमतस्तकं व्यञ्जनावग्रहमेव वक्ष्ये इति गाथार्थाः। विशेष मवग्रहः । तथा सागारिकस्य शय्यातरस्य पारशालादिकनं० । आ००। प्रवाभ.(व्यज्जनावग्रहादीनां व्या- साधम्मिकाः साधवो ये मासकल्पन तत्रावस्थितास्तेषां वण्याऽन्यत्र व्यजनावग्रहे महकप्रतियोधकदृष्टान्तश्च आ सत्यादिरवग्रहः। सपादयोजनमिति तदेवं पञ्चविधोऽवग्रहः । भिणिबोहिय शब्द)।
वसत्यादिपरिग्रहं च कुर्वता सर्वार्थतेति यथावसरमनुझाया (२) अवग्रहे दएमकः ।।
शति । श्रा०म०प्र० । आचा। प्रवाना। नेरइयाणं भंते ! कतिविहे नम्गहे परपत्ते? गोयमा! सुवि तेणं काझेणं तेणं समयेणं सके देविंदे देवराया वज्जयाणी हे उग्गहे पाहते तंजहा अत्योवग्गहे वंजणोवग्गहे एवं पुरंदरे जाव नुजमाणे विहरइ इमं च णं केवलकप्पं असुरकुमाराणं जाव वेमाणियाणं पुढविक्राश्याएं जते! जंबुद्दीवे ३ विउले ओहिणणे आजोएमाणे २ पास कतिविहे नग्गहे पठात्ते? गोयमा ! विहे उम्गहे पप्पत्ते समणं जगवं महावीरं जंबूदीवे दीवे जहा ईसाणे तईतंजहा अत्याग्गहेय वंजणोग्गहे य पुढविकाइयाएं जंते! यसए तहेव सक्केण वि णवरं आजिओगणं सद्दावेश वंजणोग्गहे कविहे परमत्ते? गोयमा! एगे फासिंदियवंज पायत्ताणियाहिबई हरीसुघोसघंटापालओ विमाणकारी। गोगहे पाते । पुढविकाध्याणं जंते ! कइविहे अ- पालगं विमाणं नत्तरिझे णिजाणगग्गे दाहिमापुरच्चि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org