________________
( ६४८ ) अभिधानराजेन्द्रः |
इत्यी
मनयजंग न करेज्जा तओ णं सायपरंपरएणं सुमाणु सतंसुदेवत्ताए । जाव णं अपरिवमियसम्मत्ते निसग्गेण निगमले वा जाव अट्ठारससीअंगसहस्सधारी जावताणं निरुद्धा सव्वदारे वियरयमले पात्रकम्मं खवेताणं सिज्जेज्जा । जे यहां से अहमे सेणं सपरिदारासतमाला से समयं क्रूरज्जवसायज्जवसियचित्तेहिं सा रंगपरिग्गदाइसु अजिर जवेज्जा तहा णं जे य से अह मादमे सेणं महापावं कम्मं सव्वाओ इत्थी वाया मणसाय कम्मुणा तिविहं तिविहेणं । अणुसमयाजिन्झसेज्जा तहा अचंतकूरवज्जवसाय प्रज्जवसिएहिं सारंजपरिस कालगमेज्जा एसिं दोऐहंपि णं गोयम ! अयंत संसा रयत्तणं शेयं । जवयं ! जेां से हमे जे विणं से हमा माहमे पुरिसे तेसिं च दोएहं पि यं अनंतसंसारियत्तणं समवायं तो य णं एगे हमे एगे हमाहमे एतेसिं दोएपि पुरिसावत्था णं को पर विसेसो गोयम ! जेां से अहम पुरिसे से जइवि उ सपरदारासतमाणसे क्रूरज्जवसायप्रज्जवसिएहिं सारं परिग्गहासत्तवित्ते तहवि णं दिक्वियाहिं सादुणीहिं अन्नयरासुं च सीलसंरक्खणपोसहोत्रवासनियराहिं दुक्खयाहिं गारत्यीहिं वा सद्धिं आath पिलियामंतिए विसमाणे लो वियमं समायरेज्ज | जे यणं से हमाहमे पुरिसे सेणं नियजपाणिपनाई जाव
दिक्खियाइहिंसागीहिंपि समं वियमं समारिज्जा ते चैव से महापावकम्मे सव्यहमाहमे समक्खा एसेणं गोयमा ! पविसेसे तहा य जेणं से ग्रहमपुरिसे से
तें कालेणं बोहिणं पावेज्जा । जो एां से ग्रहमाहमे महापावकारी दिक्खियाहिं पि साहुबीहिं पि समं वियमं समायरिज्जा सेणं अनंतद्रुतोवि प्रांतसंसार माहिंमिऊपि बोहिं नो पावेज्जा । एसे य णं गोयम ! वितिए पइविसेसे तत्य एां जे से सब्बुत्तमे सेणं मत्थ वीयरागेण य जेणं तु मे उत्तमुत्तमे मेणं अशिहिपनिनीए जाव णं जवसमायरेज्जा ताव णं निउणीए जेणं च से उत्तमे सेणं अप्पमत्त संजए णो एवमेएसिं निरूवणाकुज्जा जे उणं मिच्छदिट्ठी जविताएं उग्गदंजयारी जवेज्जा हिंसारंजपरिग्गहाइर्ण वरिए सेणं मिच्छदिडी चेव ऐप लोणं सम्मदिट्ठी तेसिं च णं प्रविश्यजीवाइपयत्थ सब्जावाणं गोयम ! नो णं उत्तमुत्तमे अभिनंदणिज्जे वा संसणिज्जेवा जवइ जे उत्तमेां से प्रणंतरजविए दिव्बोएलए विसएपच्छेज्जा अच्छंवकयादिइ ते दिग्वित्यियादओ संविक्खियत्तणं बंज व्वयाओ परिहरिज्जा शियाण करे बाहवेज्जा जे य एां से वे मज्जिमे सेणं तं तारिसमज्जबसायमंगीकिचा ण विहारज्जा विरयाविरए दहन्त्रे तदा
Jain Education International
For Private
इत्थी
जे से हमे जे यणं से अहमाहमे तेसिं तु णं एतेणं जहा इत्यी तहां ने जोवणं कमेइ नई समज्जेज्जा एवरं पुरिसस्स एणं संचिक्खणंगे संबेत्थरुहोवरतल पक्खएस लिंगे यहिययरंरागमुप्पज्जे एवं एते चैव छ पुरिसविना कासिं च इत्थीणं गोयमा ! जव्वसत्तं सम्मतदत्तं च अंगीकाऊ जावणं सव्वत्तमे पुरिसविजागे ताव णं चिंतणिज्जे नोणं सव्वेसि मित्थीणं । एवं तु गोयमा ! जीए इत्यीए तिकानं पुरिससंजोगसंपत्तीण संजया ग्रहाणं पुरिससंजोगसंपत्तीए विसागुणीए जाव णं तेरसमे चोदसमे पनरसमे णं च समयेणं पुरिसेण स िए संजुत्ता णो वि यं संसमायरियं सेणं नहा घणकट्टतणदारुसमि के गामेइ वा नगरेइ वा रसोइ वा संपचिंगानिलसंधुकिए य पलित्ताणं णिमज्जिय 2, चिरेणं नवसमेज्जा एवं तु णं गोयमा ! से इत्थी कामसंपत्ति समाशिणिमज्जिय २, समयचउक्केणं उबसमेज्जा एवं इगवीसइमे वावीसश्मे जाव णं सत्ततीसइमे समए जहाणं पदीवसिहा वावन्ना पुणरवि उसयं वा ताविणं त्रयोगेणं वा पयलेज्जा एवं सा इत्थी पुरिसदंसणेण वा पुरिसालावगदंसणेण वा मंदेणं कंदप्पेणं कामी पुरविन पयलेज्जा एत्यं च गोयमा ! जत्थिये जण वा लज्जाए वा कुसंकुसेण वा जाव णं धम्मसधारणं वा तवे य णं अहियासेज्जा नोां वियमं समायरिज्जा, से धन्ना से पुष्ण पुष्पा, से य एणं बंदा, से पां पुज्जा, से एां दट्ठव्वा, सेणं सव्वलक्खणा, से णं सव्वकल्याणं कारया, से एां सव्युत्तममंगल निही, से एां सुथदेवया, सेणं सरस्वती, से एां अंबहुंमी, से एां अच्चुया, सेणं इंदाणि, से णं परम वित्तुतमसिद्धी मुत्तीसासयासिवगइति । जे इत्थियं ते चेवणं नो अहियासेज्जा त्रियमं वा समायरेज्जा से णं अधन्ना, से णं अवंदा, से ए
पुज्जा, सेणं दडवा, से एां अलक्खणा, से एणं जग्गअक्खणा सेणं सव्वमंगल कलाणनायणा से णं
हसीना, सेणं जट्ठायारा, सेणं परिजचारित्ता, से ए निंदलिया, से णं गरहिणिया, से एां खिस पिज्जा, सेणं कुच्छिपिज्जा, से णं पावा, सेणं पावपावा, से णं महापात्रा, से एां उपवित्तत्ति एवं तु गोयमा ! वपुल एत्ताए,
रुत्तर, कायरत्ताए, सोझत्ताए, उम्मायत्र्ग्रो वादप्पयो वा कंदप वा प्रणष्पवसो वा । आउट्टियए वा जमिस्थियं संजमा परिन स्सिय दूरडाणे वा गामे वा नगरे बारायाणी वा वेसग्गहणं अच्छमिय पुरिसे णं सकि वियमं समायरेज्जा ओ 2 पुरिसं कामेज्ज वा रामेज्ज वा अहां तमेवा दोयत्थियं कज्जमई परिकप्पेताणं तमा
Personal Use Only
www.jainelibrary.org