SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ( ६२१) इथिलिंगसिक. अनिधानराजेन्द्रः। इथिविप्परियासिया शुध्युपदेशः नक्तंच । 'संवरनिर्जररूपो बहुप्रकारस्तपोविधिःशा इत्थि ( त्यी) वउ-स्त्रीवाक-स्त्री. खट्वालतेत्यादिनकणायां स्त्रीरोगचिकित्साविधिव-त्कस्यापिकथंचिपकारी "पुरुषान | स्त्रीलिङ्गप्रतिपादिकायाम्भाषायाम,-प्रशा० ११ पद०॥ निवन्धत्यमाप योषितां नापकर्षाय । यतस्तदपि सामान्येन गुणाधिकपुरुषापेकं वा। आये असिम्तादोषः तीर्थकरजनन्या शत्थि (त्थी) वयण-स्त्रीवचन-न० वचननेदे, खीषचनं वीणा दयो हि पुरंदरादिभिरपि प्रणताः किमत! शेषपुरुषैः। द्वितीये कन्यादीति । आचा०५ श्रु०११०३०प्रशा॥ तुशिष्या अपिआचार्य भिवन्द्यन्त पवेति ते पिततोऽपकृष्यमा त्थि (त्थी) वस-स्त्रीवश-पु०६ त० स्त्रीवशीतूते, ख्यायत्त णत्वेन निर्वृत्तिनाजो न भवेयुः । नचैवं चएमरुवादिशिष्याणां तायां च । वाच । व्य० । “इत्थी वसंगया बाला "स्त्रीय शास्त्रे तनुश्रवणादिति मूबहेतोय॑निचारः। एतेन स्मरणा- शङ्गता यतो युवतीनामाज्ञायां वर्तन्ते बाला प्रज्ञा रागद्वेषोधकर्तृकत्वमपि प्रतिक्किप्तम् । अथ पुरुषविषयं स्मारणाद्य- पहतचेतस इति । सूत्र० १ ० ३ अ०४०। कर्तृत्वमत्र विवक्तितं नतु स्मारणाद्यकर्तृत्वमात्रम् । न च स्त्रि स्त्रीवसङ्गतानामधमत्वश्च यथायः कदाचन पुंसां स्मारणादीन् कुर्वन्तीति नव्यन्निचार तिचे- समंगुलिवगुड्डावे, किंकरे तित्थएहायए चेव। त्तर्हि पुरुषेति विशेषणं करणीयं करणेष्यसिकतादोषः स्त्री णामपि कासांचित्पारगतागमरहस्यवासितसप्तधातूनां वापि गछावरं खिहद्दल-एएपुरिसाधमाउत्त ।। तथाविधायसरे समुच्चखझप्रवृत्तिपराधीनसाधुस्मारणादेर जदा इत्थी भणितो रंधेहिं तदा नणंति अहं न मि ताप विरोधात् । अथामहर्किकत्वेन स्त्रीणां पुरुषेयोऽपकर्षःसोऽपि तुमं अधिकरणीति त्यारं अवणेहित्ति तस्स त्थारे अवपीते किमाध्यात्मिकी समृद्धिमाश्रित्य बाह्यां वा । नाध्यात्मिकी स समंगुलीतो जणति इत्थीवयणाश्रो दग मायेति सोय स्रोगसं म्यग्दर्शनादिरत्नत्रयादेस्तासामपि सनावात् । नापि बाह्या कितो अप्पभाए व सुहसुत्ते पगे रोतो आणेतित्ति वा मेवं हि महत्यास्तीर्थकरबदम्या गणधरादयश्चक्रधरादि- मावो किंकरो पनाते उस्थितो इत्थी प्रणति किंकरेमि त्ति जं लक्ष्म्याश्चेतरक्वत्रियादयो न भाजनमिति तेषामप्यमहर्दिकत्वे- प्रणति तं करेतित्ति तित्थएदाय तो जयासि णं मग्गति च नापकृष्यमाणत्वान्मुक्त्यन्नावो नवेत् । अथ यासौ पुरुषवर्गस्य तदा इत्थी जणात गच्च तमागं तत्थ एहातो कलसं नरेनुमा महती समृहिस्तीर्थकरत्वलकणा सा स्त्रीषु नास्तीत्यमहर्सि- गच्छाहित्ति गकावरंखी भोयणकाले परिवेसणाए तो कत्वमासां विवदयते तदानीमप्यसिकता स्त्रीणामपि परम- पाहित्ति नणिताहे गिको श्वरिक्खंतो नोयणं उदृत्ति इत्थी पुण्यपात्रचूतानां कासांचित्तीर्थकृत्त्वाविरोधात्ताद्विरोधसाधक- भणितो कम्मं करेहित्ति ताहे परिभणति हंद अपयं हंदत्ति प्रमाणस्य कस्याप्यभावादेतस्याद्यापि विवादास्पदत्वादनु- गेएह अत्तयं पुत्तनम् एवं गएह जा कम्मं करमीत्यर्थः । पते मानान्तरस्य चानावात् । मायादिप्रकर्षवत्वेनत्यप्यप्रशस्य स्थ पुरिसा अधमा । नि० चू०१५ उ०। तस्य स्त्रीपुंसयोस्तुल्यत्वदर्शनादागमे च श्रवणात् श्यते हि पिं तेसिं गामनगराणं, जेसि इत्थी पणायिगा। चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्वं तत्र पुरु ते य धिकया पुरिसा, जे इत्थीण वसंगया ॥ ज्यो हीनत्वं स्त्रीनिर्वाणनिषेधे साधीयान हेतुः यत्पुनर्निर्वाणकारण ज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्या धिग्निन्दायां तेषां प्रामनगराणां येषां स्त्रीप्रणायिका प्रकर्षण स्वतन्त्रतया नायिका अत्र धिग्योगे द्वितीयाप्राप्तावपि षष्ठी त्सप्तमपृथ्वीगमनकारणापुण्यपरमप्रकर्षवदिति तेनैवोक्तं तत्र प्राकृतत्वात्तथा ते ऽपि पुरुषा धिकृता धिकार प्राप्तवन्तो ये मोहनीयस्थितिपरमप्रकर्षेण स्त्रीधेदादिपरमप्रकर्षेण च व्य स्त्रीणां वशमायत्ततां गताः । तथा। भिचारः । नास्ति स्त्रीणां मोकः परिप्रहयत्त्वात् गृहस्थवदित्यपि न पेशलं धर्मोपकरणचीवरस्यापरिग्रहत्येन प्रसाधि इत्थीओ बसवं जत्थ, गामसु नगरेसु वा। तत्वादिति श्रीनिर्वाणे संतपण बाधकोकारः। साधकोपन्या- सो गामो नगरं वावी, विप्पमेव विणिसई ॥ सस्तु मनुष्यत्री काचिनिर्वात्यविकतत्कारणत्वात्पुरुषषत् । यत्र प्रामेषु नगरेषु वा श्रीयो यमपत्यः स ग्रामो नगरं षा निर्वाणस्य हि कारणमविकसं सम्यग्दर्शनादिरत्नत्रयं तब | विप्रमेव विनश्यति । बहुवचनेनोपसंहारो जाती बहुवचनतासु विद्यत पवेत्यादित एवोक्तमिति । नासिकमेतद्विपक्का- मेकवचनं प्रवतीति ज्ञापनार्थः ॥ व्य० प्र०१०। मपुंसकादेरत्यन्तव्यावृत्तत्वान्न विरुकमनैकान्तिकं वा तथा | इत्थि (वी) विग्गह-स्त्रीविग्रह पु-श्रीशरीरे, । व्य-प्र. मनुष्यत्रीजातिः कयाचिद्व्यक्त्या मुक्त्यषिकसकारणवत्त्या । २० । आचा।। तद्वती प्रवज्याधिकारित्वात्पुरुषवत् । न चैतदसिद्ध साधनं | इस्थि (त्यी)विणवणा-खीविज्ञापना-खी० युषतिप्रार्थन। "गुव्वणी बालवच्चा य पधावेन कप्पर शर्त" सिकान्तेन तासां तदधिकारित्वप्रतिपादनाधिशेषनिषेधस्य शेषान्यनु याम, (रमणीसम्बन्धे) सूत्र०१० ३ ०४० भित्र कानान्तरीयकत्वात् रश्यन्ते च सांप्रातमप्यताकृतशिरोलुम्च दोषादोषविचारः इत्थी शब्द) ना उपात्तपिच्चिका कमएममुप्रमुखयतिलिङ्गाश्चेति कुतो नैता-त्थि (त्यी) विप्पजह-स्त्रीषिप्रजह-पु० नियो विविधैः सां प्रमज्याधिकरित्वसिकिर्यतो न मुक्तः स्यादिति । रत्ना० प्रकारः प्रकर्षेण च जहाति त्यजतीति नीषिप्रजहः सणादयो ७परि०॥ बहुममिति बहुसषचनाचः । श्रीपरित्यागपात, “ नारीसुमो इत्थि (त्थी) लिंगसिकेवानाण-स्त्रीलिङ्गासिककेवाज्ञान- पगिफिजा इत्याषिप्पजहे अणगारे " इति-सत्त०० म०। मालीसिंगे वर्तमाना ये सिकास्तेषां केवलकानं स्त्रीलिङ्ग- इत्थि (त्थी) विपरियासिया-स्त्रीविपर्यासिका-स्त्री० स्थामा सिककेवलज्ञानम् । केवलकानभेद, । भा०म० प्र० । त्थि न्तिकक्रियाविशेषे, “शस्थिए विप्परियासो स्थाविपरियासो। सिंगेण सिकाणं जमाणं तं शत्यलिंगसिरवसनाणति। प्रा० स्थमे स्त्रिया प्राचार्यविनाश इत्यर्थः विपर्यासो नाम प्रबंभघू०१०॥ खरेमिति" प्रा०पू०४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy