________________
5.
अर्हम् ।
अभिधानराजेन्द्रः ।
( इकार )
इ-इ- पु. अस्य विष्णोरपत्यम् श्र. श्ञ् कामदेवे, गायत्री । एका० । स हि रुक्मियां विष्णोरंशात् कृष्णात् जातः । तत्कथा च यथा-रुक्मिण्यां वासुदेवाच्च, अदम्यां कामो धृतव्रतः । शम्ब रान्तकरो जके, प्रद्युम्नः कामदर्शनः । हरि० १६३ अ. । एवं न्युत्यतिमत्वेन कामदेवस्यैवार्थानामित्रापस्येति बहवः। कामदेवदेवत्याच अमित्राचे श्रीपचारिक इत्यन्ये वाचण करपे, सायके, सधैं, सरसीरुहकेसरे । शक्रचापे, पाणे कमायाम् रचनायाम, होगी पद्मदले हाने गती च । एका०| नञर्थकस्य अ इत्यस्येदम् अश्ञ् । दे ३ सरो बोती, ४ निराकरणे, ५ अनुकम्पायाम्, ६ गये, 9 विस्मये, निन्दायाम् सम्बोधने च । अव्य० चादि । निपातैकाच् कत्वात् अस्य प्रगृह्यसंज्ञा तेन इन्द्र इत्यादी न सन्धिः। वाच० वायाकारे च वहि निपातः पादपूरचाय प्रयुज्यते "डी वा जुवा" शब्दो निपाताद्वारार्थ इति । औप० । [झा० १ ० ।" उसने ६ वा पढमराया इवा, पढमनिक्खा रेवा, पढमजिणे वा पढमतिव्थंकरे " क. सू० । इकारः सर्वत्र वाक्यालंकारे इति वृत्तिः । कल्प. ( सुप्तंमि
याद में पुण अत्यतो निसटेड ) व्य० पादपूर इतिवृतिः व्य. ५ च ॥ तथा चाह वररुचिः स्वप्राकृत लकणे 1 इजेरापादपूरणे इति” आ. म. वि. 'वह ई भणिया पुरिसजाया" । व्य. सू. । ६ इति पादपूरणे इति वचनात् सानुस्वारता प्राकृतत्वात् । प्राकृते हि पदान्ते सानुस्वारता भवतीति । व्य०१ उ. ।
६-६ गती न्यादि० स० पनि प्रयाति देवी श्याय यतुः For येथ आयन् । ई इति प्रश्लेषात् श्रयं च धातुः कटी गतौ इत्यत्र बन्धः । सि० कौ० । वाचः ॥
इ ( क् ) । इक् स्मरणे इति वचनादिति भ० १ ० २ ० अधिपूर्वक एव तु किरणमा विशे पार्थम् | अदादि० पर० सक० अनिट् अध्येति अध्येषीत् ।
घाय० ॥
इ (ङ) ङ अध्ययने “श्ङ् अध्ययने इति वचनादिीत" भ० १ ० १ ० ॥ अध्ययने अधिपूर्व एव ङित अदा० आत्म० सक० अनिट् अघी अधीयीत अभ्यैष्ट । वाच० । इ ( ण् ) इण् गतौ “इण् गताविति वचनादिति भ० १ श. १ उ. ॥ ति भेदार्थम् अदा० पर. सक. अनिदूति इतः यन्ति श्यात् हि पेत् श्रायत् अगात् । वाच० ॥ इ (व) -श्व- - त्रि० पति गच्छति ६ किए गत्वरे, व्याकरणो
Jain Education International
0
इइ ( ति.)
के प्रक्रियाकामोच्चारिते स्थापिनि वर्णने लिए सिप इत्यादी पकारादि ॥ वाच० ॥
(स) - इ० किए। १ कर्मणि कि इष्यमाणे २०३ अ ते अन्तकर्मणि ि ४ पचणीये, - गतौ भावे किप् । ५ यात्रायाम, स्त्री० वाच० इ (ति) इति-अव्य० १"गई एय" इति शब्द आद्यर्थस्तथ गईदियका "त्यादि द्वारकापेऽवधिय शर्त । विशे० श्यताप्रदर्शने माने याच० (सम्मति ) इति शब्दः इयत्ता प्रद दर्शनार्थः पते क्षुधादयः सम्यक्त्वान्ता धार्विशतिरिति न न्यूनाधिकाः परिषदा भवन्तीति । प्रव० ८४ द्वा. । उपदर्शने "मया जसदेव या "इ संयोगादिति शब्दो अव्यः स चोपप्रदर्शने इति वृत्तिः । ज्ञा० १ ० । " इति चोदित परंतु ते सप्तायो य सणे इति,, । नि. तू. ३ उ. ॥ औप । स्था० वा० ३ । सूत्र० २ ० ४ अ । विशे.।" इश्वेवं संवच्चरियं धेरकप्पं इति रूपप्रदर्शने तं पूर्वोपदर्शितसांवत्सरिकंस्यविरकल्पमिति वृत्तिः । कल्प० । नि० चू. ४ उ । “असोगवणे वा " प्रतिशब्द उपदर्शने अनुस्वारः संधिप्रकृतत्वादिति भ० १ श. १ उ. । औप० । प्रश्न० । गच्ा ।" इति भो इति नोति ते श्रम किचाएं। करथिनाएं पच्च पुग्भवमाणा विहरति " ( इति भोति) एतत् कार्यमस्ति भोशब्दश्चामन्त्रणे शर्त । ज०३ श. १. ॥ " उल्लेखे" इतिशब्द उल्लेखार्थ इति । र० ।" तर णं से पावर देवे तस्स णं दीवस्स जालवि माणस्स तो बहुसमरमणिज्जं भूमिभागं विवब्वर से जहा नाम गिरे वा "इत्यादि इति शब्द उपमानृतवस्तुपरिसमातियोतक इति प्रा. म. प्र० सर्वेऽपिवस्वोपमान्तवस्तुसमा विद्योतक इति
"तत्य जे ते किल्हा मणीतणा य तेसि णं भयमेया रुवेवा वासे पसले तंजा से जहा णामपजीमूते वा "इत्यादि सूत्रं इतिशब्द उपमानृतवस्तुनामपरिसमातियोतक प्रति जं० ॥ raari, ser इतिशब्द एवकारार्थे दटुव इति निश्च०२० ॥ "अवा. इतिसदो एवार्थे" नि० ० १५॥ एवं प्रकारार्थे, उक्तप्रकारेणेत्यर्थे, पो० प्र० १० । “महभयं दुःख ति येमि " ॥ इतिशब्द एवमर्थ, एवमहं ब्रवीमीत्यर्थः । आचा ६ अ० । श्रमुना प्रकारेणेत्यर्थे । सूत्र. २ श्र० ५ अ० । “मिच्छा पावयणेति य इत्येवं प्रकारे" स्था० वा० ॥ पूर्वप्रान्तपरामर्श इतिकम्मं परिधाय इति पूर्व प्रकान्तपरामर्शक इति । आचा० २ भ० ६ ० ॥ उचियं काय, सन्वत्य सया गरेण बुमिना ।
For Private & Personal Use Only
इति शब्दा ॐ० | राय
www.jainelibrary.org