________________
(५५५) अभिधानराजेन्द्रः ।
आहारपज्जन्ति
"
समजागच्या तिहसा, निंचोसीर चंद्रणवं ॥ ५६ ॥ गोयुतं करुरोहिणी, कधी अथवा प रोहिली तुम्गा ॥ गुग्गुवया करीरव, लिंबपंचग जासगणो ॥ ५७ ॥ यह आसगंधि पंजी, बीमसिदा व कुंदडा ॥ बिसना व चमासो, बोस बीया अरिद्धा य ।। ५० ।। fine मजिgiकेलि, कुमारि कंथेरं बेरकट्ठा य || कप्पारुवीय पत्तय, अगुरु तुरुष्का य तंतु वा ॥ ५८ ॥ धवखयरपल्लासाईं, कंटकरुक्खाणबुनियासाणा || जं करुयरसपरिगर्व आहार पिच्छणाहारं ।। ६० ।। इच्चाइ जं आणि, पंकुवमंतं नवे अणाहारं || जं इच्छाए मुंज, तं सव्वं हव आहारं ॥ ६१ ॥ आहारपज्जनि- आहारपर्याप्ति स्त्री० श्राहारपुरुसमा रिणमनतावात्मनः शक्तिविशेषे, पं० सं० ॥ यथा बाह्यमा हारमादाय खरसरूपतया परिणमयति खाऽऽहारपयांसिः | कर्म० | दर्श० । जी० १ प्र. नं० । प्रज्ञा० १ पद ॥ प्रव० ॥
पर्याप्तिर्नाम शक्तिस्तत्र यया शक्त्या करणभृतया नुक्तमा हारं खलरसरूपं च या करोति सा ॥ वृ० १ उ. । आहारपुर- आहारपूति श्री० (सिओमोपरि राष
जर व गेलने । अाण रोहपवा, गहणं आहारपूप ३०० ) इत्युक्तत्रणायामाहारगृह, नि० सू० १ उ. । आहारपोसह - आहारपोषध- पु० आहारः प्रतीतस्तद्विषय स्तनिमित्तं पोषधश्वाहारपोषधः । आहारविशेषत्यागे, "आहा रपोस हो विहो, दसे सब्वे य देसे श्र अमुगा विगतिश्रयं विल एकसि वा दो वा १ सव्वे चविहोत्ति आहारो होरतं पथ क्खा " आच० ६ श्र.! श्राहारपोषधो देशतो विवहिते विकृतेरवि हास्य या सहदेव वा नोजनमिति सर्वतरतु चतुर्विधस्याहारस्याहोरात्रं यावत्प्रत्याख्यानं । ध० २ अधि. । आहारसला- आहारसंज्ञा- स्वी० कुदनीयोदयात्कार्याणि कायादारासोपादानक्रियैव संज्ञायतनया स्थानियाहारसंज्ञा ॥ १०७ श. उ. । स्था० १०वा. ॥ श्रहारानिलापरूपे कंदनीय प्रभवे आत्मपरिणामविशेषे ५० ॥ अभिप ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भ वतीत्येवं शब्दस्वष्टिनिमित्तप्रतिनियत वस्तु प्राप्यभ्यवसायरूपः । जी० १प्र. । प्रज्ञा० ७ च । संज्ञाशब्दवक्तव्यता ( सम्मा) शब्दे ।
चलहिं गणेहिं आहारसमा समुप्पज्जइ । तं जहा ओमकोच्याए रहावेपणिजस्स कम्मस्स उदरणं मईए ओगे || स्था. ४. ॥
Jain Education International
टी० मा रिकोदरतया मन्या आहारकथाश्रवणा दिजनिता योगेन सततमादारचिन्तयेति ॥ आहारा कम्मणि, मोहामिन्यवयस्य, द्वा. ३०खा. आहारादिचागडा आहारा दिल्यागानुष्ठान न० भोजन वेदसत्काराब्रह्मव्यापारपरिहारकरणं । पंचा० १० वृ. ॥ आहारिज्जमाण- आन्डियमाण त्रि० संगृह्यमाणे, अज्यवन्दि यमाणे च न० १ श. १ उ. ।। खाद्यमाने, स्था० १० वा. ।
आहा रिज्जस्पमाश
हरिष्यमाण ०-अनागते काले
हारं करिष्यमाणे भ. १ श. । १० । अहारिए - अहर्तुम् अव्यः--अज्याचा० प्रहारित प्राहारित- त्रि० नुक्ते, तं० ॥ श्राहारत्वेन गृहीते,
अनु० ॥
आहारयन्न आहर्तव्य श्रि० अन्ययायें स्वा० ३ वा. ॥ आहारमाण आहारयतु शि० अभ्यवहरति स्था० आचा० ॥ वा. श्राहारेसला श्राहारैषणा- स्त्री०अज्यवहार गवेषणायांवश १अ.। व्याहारोजचय- आहारोपचय- वि० भहारेणोपचयोग्य आहारोपचिते, आहारोपच्या देहा परीसदगुरा "
-
-
आचा० 9 प्र. २ व. ।
आहारोचिप आहारोपचित० आहाररूपतया संचितेषु
भ० १६ श. १ उ. 1
आढावणा-आजावना श्री उद्देशमाचे अपरिगणनायामपि। आहि-आधि-पुश्शारीरमानसपी काविशेषे पो० १५ चित्र. मनः पीकायां । न० १ श. १ ख ।
आहिंग-आहिएकक - पु० भ्रमणशीले गच्छनिर्गतसाधौ, मौ० इदानीमादिकान् प्रतिपादया ॥
उवएस वसा, दुविहा आहिंरुगा समासेणं । उवएसदेसदंसण, यूनाई हुंति एवएसा || ७ || रात्र एके उपदेशादिका अपरे अनुपदेशहरुका पवमेतत् द्विधा अरुका मुनितव्यास्तत्र उपदेसन्ति द्वारा मश: (देखणीत देशाधिपतिस सूत्रार्थी गृहीत्वा पति उपदेशहरुका अनुपदशेत्वमी नवंति (यूनाई हाँति परसा ) स्तूपादिगमनशीला अनुपदेशा हिमकाः औ ० । व्य० । आहिंकिका आहिय अन्य परिभ्रत्यर्थे संघा आरिक- आधिक्य न० सजातीयपरिणाम द्वा० ॥ श्रादिदेविय आधिदैविक न० सप्रदायादेश देतुके - यकराकसग्रहाद्यावेश डुः खादौ, स्था. ग० ॥ आहिनोतिय-आजिौतिक न० मनुष्यपद्मपतिमृगस सृपस्थावरनिमित्ते दुः खादौ, स्था० ना० ॥ आहिय-आख्यातत- त्रि० प्रतिपादिते कथिते । सूत्र० १ १ । स्था० अनु० । श्राख्यानकप्रतिबके, सू० प्र. । आविनविते, भावे क्तः श्रभिप्राय, छहमेगेसि श्राहियं । सूत्र० ॥ ध्रु० अ आहित- त्रि० प्रवचन ऋषिनापितादौ श्रात्मनि वा व्यवस्थिते सूत्र. । व्यवस्थापिते, स्या. ४ वा. । निवेशिते, जं० । ढौकि ते, अनुष्ठिते । सूत्र० । प्रयोगविश्रसाभ्यां स्वकर्मपरिणत्या बा जनिते । श्राचा० । समताकिते च सूत्र० ॥ आहियग्मि प्राहितानि पु०हतापसादिह्मणे, दश.. ब. अपनचितायां स्थापितवन्तस्तेन कार 'नाहिताग्नयः । श्र० म० प्र. ॥
आहीर
-
For Private & Personal Use Only
-
आहियसिसन प्रातिविशेष-१० शेषरुपचचना या शिष्टोत्पादन मतिविशेषतायां |रा| सत्यवचनातिशये । सम आहीर आजीर - पु० गाचारिप्रधाने देशनेदे । प ( आभीरंदश अचत्रपुरासन्ने कृष्णवेणानद्योर्मध्ये
www.jainelibrary.org