________________
भाहार अभिधानराजेन्द्रः।
ग्राहार तबहेन चलत्याई, जाव उम्मासिओ तवो होई । यः काम निकामं प्रणीतं वा प्रक्तपानमाहारयति तथाऽतिबहुशरीरवोच्चे-यणड्डया हो अणाहारो।
कमतिबहुशश्च तस्य प्रमाणदोषा ज्ञातव्याः॥
संप्रति प्रकामादिस्वरूपमाह॥ तपोहतोस्तपःकरणनिमित्तं न तुंजीत तपश्चतुर्थादिकं चतु
वत्तीसाइपरेण, पगाम निश्चतमिव उ निकाम । र्थादारज्य तावद्भवति यावत्याएमासिकं षण्मासप्रमाणं परतो भगवर्द्धमानस्वामितीथें तपसः प्रतिषेधात् षष्ठं पुनः
जं पुण गलितसिहं, पणीयमिति तं बुहा विति ॥ प्रागुक्तविधिना चरमकाझे शरीरव्यवच्छेदनार्थ प्रवत्यनाहारः । द्वात्रिंशदादिकवलेन्यः परेण परतो शुआनस्य योजनं तदेवमुक्तं कारणद्वारं । पिं० । उत्तम. ३०॥
तत्प्रकामभोजनं तदेव तत्प्रमाणातीतमाहारं नित्यन्तं प्रतिजह कारणं तु तंतू, पमस्स तेसिं च होति पम्हाई।
. दिवसमभतो निकामभोजनम् । यत्युनर्गसितस्नेहं भोजनं
तत्प्रणीतं बुधास्तीर्थदादयः ध्रुवते ॥ तथानाणातिगरसेवं, आहारो मोक्खनेमस्स ॥ यया पटस्य तन्तवः कारणं तेषामपि च कारणं पदमाणि
अश्वहुयं अश्बहुसो, अइप्पमाणेण नोयणं जुत्तं । प्रवन्ति । एवमेव प्रकारेण ज्ञानादित्रिकस्य (मोक्खनमस्स
हाएज व वामेज क, मारेज्ज व तं अजीरंत। ति)। नेमशम्दो देश्यः कार्यानिधाने रूढः सतो मोक्को नमः प्रतिबहुकं वत्यमाणस्वरूपमतिबहुशोऽनेकशोऽमृष्यता सता कार्य यस्य तस्य कारणं भवत्याहारः।पि०नि० चू०१.॥
भोजन तुक्तं सत् हादयेत् अतीसारं कुर्यात् तथा वामयत माहारप्रमाणद्वारम्
यहा तवजीर्यन्मारयेत् । तस्मान प्रमाणातिकमा कर्तव्य इति ।
संप्रति अतिबह्वादिस्वरूपमाह। बत्तीस किर कवना, श्राहारोकुचिपूरओ जणिो ।
बहयातीयमश्वई, अइबहुसो तिमिसिभि परेणं । पुरिसस्स महिमियाए, अट्ठावीसं जवे कवना ॥
तंचिय अप्पमाणं, तुज्जइ वा अतिप्पंतो ॥ पुरुषस्य कुक्तिपूरक आहारो मध्यप्रमाणो द्वात्रिंशतकवसः
बहुकातीतमतिशयेन बहु अतिशयेन निजप्रमाणान्यधिककिन्नत्याहारस्य मध्यमप्रमाणतासूचकः । महिलायाः कुक्किपू.
मित्यर्थः। तया दिवसमध्ये यखीन वारान् तुंक्ते त्रिज्यो वा रक पाहाये मध्यमप्रमाणोऽष्टाविंशतिकवासः । नपुंसकस्य
वारेज्या परतस्तद्भोजनमतिबहुशः । तदेव च पारत्रयातीतचतुर्विंशतिः स चात्र न गृहीतो नपुंसकस्य प्रायःप्रवज्यानई
मतिप्रमाणमुच्यते अश्प्पमाणे त्यवयवो व्याख्यातः । अस्यैव स्वात् कवमानाच प्रमाणं कुकुयामम् ।कुकुटी च विधा। प्रकारांतरेण व्याख्यानमाह॥ तुक्त यहा अतृप्यन् एष प्रश्द्रव्यकुष्टी भावकुकुटी च । व्यकुखुरपपि द्विधा । उदर- प्पमाण इत्यस्य शब्दस्यार्थः । अश्पमाण इत्यत्र च शानन् कुकुटी गजकुकुटी च। तत्र साधोदरं यावन्मात्रेणाहारेण प्रत्ययस्ताच्छील्यविवकायां या प्राकृतमकणवशादिति । न न्यूनं नाऽप्याध्मातं नवति स आहार उदरकुकुटी । नदर- संप्रति प्रमाणयुक्तहीनतरादिभोजने गुणानाह। पूरक आहारः कुकुटी च उदरकुकुटीति मभ्यमपदसोपिस- हियाहारा मियाहारा, अप्पाहारा य जे नरा । मासाश्रयणात् । तस्य द्वात्रिंशत्तमो भागोडएमकं तत्प्रमाण:
न ते विज्जा चिगिच्छति, अप्पाणं ते तिगिच्छगा। कवाः स्यात्तथा गझः कुकुटीव गवकुकुटी गम एव कुकुटी
हितं द्विधा द्रव्यतो भावतश्च व्यतोऽविरुकानि व्याणि त्यर्थः। तस्यान्तराझमएमकम् । किमुक्तं भवति । अविकृतस्य
भावत एषणीयं तदाहारयति ये ते हिताहाराः। मितं प्रमापुंसो गयान्तराने यः कवलोविनमः प्रविशति तावत्प्रमाणं
णोपेतमाहारयन्तीति मिताहाराः । छात्रिंशकवलप्रमाणाकपसमभीयात् । अथवा शरीरमेव कुष्टी तन्मुखमएम
दप्यल्पमल्पतरं वा प्राहाराः । सर्वत्र वा बहुव्रीहिः हित तत्राविकपोसभ्रवां विकृतिमनापाच यः कवनो मुखे प्रवि
पाहारो येषां ते हिताहारा इत्यादि एवंविधा ये नरास्तान शति तत्प्रमाणम् । अथवा कुकुटी पकिणी तस्या अंक प्रमाण
वैद्या न चिकित्संति हितमितादिजोजनेन तेषां रोगस्यैवा कवनस्य । जावकुकुटी येन आहारण शुकेनन भ्यून नाउ
संजवात् किं त्वते स्वत पर रोगोत्थानप्रतिषेधकरणेनाऽऽत्मप्यत्याध्मातमुदरम्नवति । वृतिञ्च समुदहति । कानदर्शन
नैवात्मनस्ते चिकित्सकाः। चारित्राणाश्च वृहिरुपजायते । तावत्प्रमाण पाहारो भावकु
सांप्रतमहितहितस्वरूपमाह ॥ कुटी । अत्र जावस्य प्राधान्यविवझणादेष प्राग व्यकुकुट्य
तेसदहिसमा जोगा, अहितं उ खीरदहिकजियाणं च । प्युक्तः । वह नावकुकुटी उक्तः। तस्य द्वात्रिंशत्तमो भागा अएक कप्रमाणो तत्कवरस्य ।
पत्यं पुण रोगहरं, विनासगं होइ रोगस्स । एत्तो किणईडीणं, अकं अवगं च श्राहारं।
दधितैनयोस्तथा कीरदधिकांजिकानां च यः समायोगः
सोऽहितो विरूक इत्यर्थः। तथा चोक्तं शाकमनफपिण्याकसाहुस्स वेति धीरा, जायामायं च ओमं च ॥
कपित्थलवणैः सह करीरदधिमत्स्यैश्च प्रायःकार विरुभ्यते पतस्मात् द्वात्रिंशत्कवनप्रमाणादाहारात (किणई इति)
इत्यादि अविरुष्द्रव्यमेननं पुनः पथ्यं तब रोगहरं प्रादुर्चेत किञ्चिन्मात्रया एकेन द्वाज्यां त्रिभिश्चतुर्भिर्वा कवः सा
रोगविनाशकरं नचनाविनो रोगस्य हेतुः कारणम् । उक्तच घोहानं हीनतरं यावदर्भमर्मस्याऽप्यचमाहारं यात्रामात्र “अहिताशनसम्पर्को, बहुरोगोद्भवो यतः । तस्मात्तवाहितं माहार धीरास्तीर्थकृदादयो युवते न्यूनच एष यात्राहार एष | पथ्यं, न्याय्यं पथ्यनिषेवणम्" । एष वाऽयमाहार शतिनावः । पि०॥
___ सांप्रतं मितं व्याचिण्यासुराह । संप्रति प्रमाणदोषानाह ॥
अटमसणस्त सव्वं, जणस्स कुजा दवस्त दो नागे । पगामं च निगाम च, पाणीयं जत्तपाणमाहारे ।
वाउपवियारणटुं, बन्जायन कणयं कुज्जा। अइबदुयं अइबहुसो, पमाणदोमो मुणेयव्यो। इह किन्न सर्वसुन्दर पभिनागर्विनज्यते तत्रार्क भागत्रय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org