________________
(५२१) आहार
प्राहार अनिधानराजेन्द्रः। सरीरपुग्गल विनचिया ते जीवा कम्मोववनगा जवं- | अचित्तं कुवंति परिविछत्यंतं सरीरंग जाव सारूविकर्म तीतिमक्खाय ॥३॥
संत अवरे वि यणं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं टी। सुधर्मस्वामी शिष्योद्देशेनेदमाह ॥ अथापरमेतदा
क्खंधाणं तयाणं सामाणं पवालाणं जाव बीयाणं सरीरा ख्यातं पुरा तीर्थकरेण यदि वा तस्यैव वनस्पतेः पुनरपर वक्ष्यमाणमाख्यातं यद्यथेहास्मिन् जगत्येके केचन तथाधि
णाणावमा णाणागंधा जाव णाणाविहसरीरं पुग्गलविउधकाँदयवर्तिनः सत्वाः प्राणिनो वृक्का पव योनिरुत्पत्तिस्था
वित्ता ते जीवा कम्मोववनगा जवंतीति मक्खायं ॥५॥ नमाश्रयो येषां ते वृकयोनिकाः । इह च यत्पृथिवीयोनिकेषु अथापरमेतत्पुराऽण्यातं यदयमाणमिहैके सत्वा वृक्तयोवृतवभिहितं तदेतेष्वपि वृकयोनिकेषु वनस्पतिषु तपच निका नवति तत्र ये ते पृथिवीयोनिका वृक्कास्तेष्वेव प्रतिप्रदेयकर्तृसर्वमायोज्यं यावदाख्यातमिति। सूत्र. श्रु०२ अ० ३।। शतया ये परे समुत्पद्यते तस्यैकस्य वनस्पतेर्मसारंजकस्योसाम्प्रतं वनस्पत्यवयवानधिकृत्या ऽऽह ॥
पचयकारिणस्ते वृक्तयोनिका इत्यभिधीयते । यदि वा ये ते अहावरं पुरक्खायंगतिया सत्ता रुक्खजोणिया रुक्ख
मूलकंदस्कंधशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एषमनिसंजवा रुक्खवुकमा तजोणिया तस्संजवा तदुवकमा क
धीयते तेषु च वृक्कयोनिकेषु वृक्केषु कर्मोपपादननिष्पादितेषु
उपर्युपरि अध्यारोहंतीत्यध्यारुहावृक्कोपरिजातावृतानिधानाः म्मोवगा कम्मणियाणेणं तत्थ बुक्कमा रुक्खजोणिएसु
कामवृक्कानिधाना वा द्रष्टव्यास्तदभावे वाऽपरे वनस्पतिकायाः रुक्खत्ताए विनति ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं
समुत्पद्यते वृक्तयोनिकेषु वनस्पतिविति। हापि प्राम्यश्चत्वारि सिणेहमाहारैति ते जीवा आहारेति पुढवीसरीरं पाउते
सूत्राणि अष्टव्यानि। उवाउवणस्सइसरीरं तसथावराणं पाणाणं सरीरं अचित्तं अहावरं पुरक्खायं श्हेगतिया सत्ता रुक्खजोणिया कुव्बंति परिविक्षत्थं तं सरीरं पुवाहारियं तयाहारिय रुक्खसंजवा रुक्खवुकमा तज्जोणिया तस्संनवा तदुवविपरिणामियं सारूविक संतं अवरेवियणं तेसिं रुक्ख कमा कम्मोववनगा कम्मनियाणेणं तत्य बुकमा रुक्खजणियाणं रुक्खाणं सरीरा णाणावना जाव ते जीवा जोणिएहिं रुक्खेहिं अजमारोहत्ताए विनति ते जीवा कम्मोववनगा जवंतीति मक्खायं ॥४॥
तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति ते जीवा अथापरमेतदाख्यातं तदर्शयति । हास्मिन् जगत्येके न सर्वे आहारैति पुढवीसरीरं जाव सारूविक संतं अवरे वि. तथाविधकर्मोदयवर्तिनो वृक्योनिकाःसत्वा भवति तदवयवा यणं तेसिं रुक्खजोणियाणं अकारहाणं सरीराणाणा श्रिताश्च परे वनस्पतिरूपा एव प्राणिनो भवति तथा यो धेको वनस्पतिजीवः सर्ववृत्तावयवव्यापी भवति तस्य चापरे तद
वन्ना जाव मकरवायं ॥६॥ वयवेषु मूलकंदस्कंधत्वक्शाखाप्रवासपत्रपुष्पफसवीजभूतेषु
तद्यथायोनिकेषु वृक्केष्वपरेभ्यारुहाः समुत्पद्यतेतेच तत्रोत्प
नाःस्वयोनिनूतं वनस्पतिशरीरमाहारयति तथा पृथिव्यप्तेजोधा दशसु स्थानेषु जीवाः समुत्पद्यते ते च तत्रोत्पद्यमाना वृक्त
रवादीनां शरीरकमाहारयति तथा तच्चीरमाहारितं सदचित्तं योनिका वृक्तव्युत्क्रमाश्चोच्यते इति । शेषं पूर्ववत् ह च प्रा
विध्वस्त परिणामितमात्मसात्कृतं स्वकायावयवतया व्यवस्थाकचतुर्विधार्थप्रतिपादकानि सुत्राण्यभिहितानि । तद्यथा वन.
पर्यत्यपराणि च तेषामभ्यारुहाणां नानाविधरूपरसगंधस्पस्पतयः पृथिव्याधिताभवंतीत्येकं १ तजरीरं अकायादिशरीरं
शोपेतानि नानासंस्थानानि शरीराणि नवांत ते जीवास्तत्रवा हारयंतीतिहितीयं तथा विवृक्षास्तदाहारितं शरीर- स्वकृतकर्मोपपन्ना जवंतीत्येतदाख्यातमिति प्रथम सूत्रम् |सूत्र० मचित्तं विश्वस्तं च कृत्वात्मसात्कुर्वतीति तृतीयं ३ अन्यान्य
७०२ ० ३। पि तेषां पृथिवीयोनिकानां वनस्पतीनां शरीराणि मूलस्कंधकं
अहावरं पुरक्खायं शहगतिया सत्ता अज्कारोहजोणिया दादीनि नानावानि भवंतीति चतुर्थ ॥ ४ ॥ एवमत्रापि घनस्पतियोनिकानां वनस्पतीनामेवंविधार्थप्रतिपादकानि चतु.
अज्मारोहसंजवा जाव कम्पनियाणेणं तत्व बुक्कमा रुक्ख प्रकाराणि सूत्राणि अष्टन्यानीति यावत्ते जीवा वनस्पत्यवयव
जोणिएसु अज्मारोहेसु अज्मारोहताए विउति ते मुझस्कंधादिरूपाः कर्मोपपन्नगा भवत्येवमाख्यातं । सूत्र-श्रु. जीवा तेसिं अज्कारोहजोणियाणं अज्मारोहाणं सिणे. २-अ.३॥
हमाहारेति ते जीवा आहारेंति ते जीवा पुरवीसरीरं अथ वृकोपर्युत्पन्नान वृक्तानाश्रित्याह ।
जाव सारूविक संतं अवरे वि यणं तेसिं अज्मारोहअहावरं पुरक्खायं हेगइया सत्ता रुक्खजोणिया रुक्ख
जोणियाणं अज्कारोहाणं सरीरा णाणावमा जावमसंजवा रुक्खवुकमा तज्जोणिया तस्सजवा तवक्कमा
क्खायं ॥ ७॥ कम्मोवगा कम्मनियाणेणं तत्थ बुकमा रुक्खजोणिए
हितीयं त्विदमथापरं पुराख्यातं । ये ते प्रावृक्कयोनिषु वृक्केसु रुकावेसु मूलत्ताए कंदत्ताए खंधत्ताए नयत्ताए सास
षु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्ताताए पवासत्ताए पत्तत्ताए पुप्फत्ताए फमत्ताए बीयत्ताए रोऽध्यारुहवनस्पतित्वेनोपपद्यते ते च जीवा अध्यारुहप्रदेशेविउदृति ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेह- वृत्पना अध्यारुहजीवास्तेषां स्वयोनिनूतानि शरीराण्याहार
यंति । तथाऽपराण्यापि पृथिन्यादीनि शरीराणि आहारयांत माहोरेंति ते जीवा आहारति पुढचीसरीरं आनतेउवाउ
अपराणि चाध्यारोहसंभवानामध्यारुहजीवानां नानाविधयर्ण वणस्सइमरीरं जाणाविहाणं तसथावराणं पाणाणं सरीरं कादिकानि शरीराणि जयंतीत्यवमाख्यातं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org