________________
भासायणा अभिधानराजेन्द्रः।
भासायणा किं वा चरणेणं तू दाणेण विणान जव इत्ति ॥ अन्नोन्नमवाहतो अव्वत्तो होश कायव्यो । उत्तरं।
प्राग्धर्मधारेण श्रुताशातनोक्ता इह तु स्वतंत्रभुतविषयेति न बान्नस्त्रीमूढमूर्खाणां नृणां चारित्रकाक्षिणां ।
पौनरुक्त। सुयदेवयाए प्रासायणाए भुतदेवताया आशाअनुग्रहार्थ तवः सिकांतः माकृतः कृतः ।।
तनया क्रिया प्राग्वत् अाशातना तु श्रुतदेवता सा न विद्यते निपुणधर्मप्रतिपादकत्वाच सर्वप्रणीतत्त्वमिति चरणमा
अकिंचित्करी वा नानधिष्ठितो मौनींद्रः खल्यागमः अतोऽसाश्रित्याह।.
वस्ति न वा किंचित्करी तामासंम्य प्रसस्तमनसः कर्मवयदर्शदानमौरविकेणापि चंगामेनापि दीयते ।
नात् (वायणारियस्स आसायणाए) वाचनाचार्य्यस्याशातनया येन वा तेन वा शीलं न शक्यमनिरनितुं ।
क्रिया प्राग्वत् । तत्र वाचनाचार्य उपाध्यायस्संदिष्टो य उददानेन जोगानाप्नोति यत्र तत्रोपपद्यते ।
शादिकं करोति अशातना त्वियं निर्दुःखसुखप्रजूतं वा वंदनं ।
दापयति उत्तरं तु श्रुतोपचारः एष क श्व तस्यात्र दोष शति । शीनेन जोगान् वर्ग च निर्वाणं चाधिगच्छति ॥
"जंवादं वचामेक्षिय होणक्वरियं अचक्खरियपयहीणं घोसतथाभयदानं दाता चारित्रवानियमत एवेति। सदेवमणुया- हीणं जोगहीणं सुदिनं दुपहिच्कियं अकाटे को सज्जाओ सुरस्स झोयस्स प्रासायणाए सदेवमनुष्यासुरस्य झोकस्याशा
काले न कओसज्जाओ असज्जायं सकाश्यं सजाए न सका तनेया क्रिया प्राम्बत् । आशातना तु वितथप्ररूपणादिना |
यति एए चरद्दशसुत्ता पुविल्लयाय एगूणवीसंतिएते तेत्तीसमाप्राह च भाष्यकारः।
सायणस्थवन्ति " एतानि चतुईश सूत्राणि श्रुतकलापकगोचर देवादीयं सायं विवरीय जणइ सत्तदीबुदहिं ।
खान्न पौनरुक्तभाजीनीति तथा दोषदुष्टं श्रुतं यत्पवितं तद्यथा तह कयपयावदीणं पगतिपुरिसाण जोगे वा ॥
आविर्क विपर्यस्तरत्नमालावदनेकप्रकारेण या पाशातना अत्रोत्तरं।
तथा हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्याऽष्कृतमितिसत्तसु परमियसत्ता मोक्खसुनत्तणं पयावणा।
क्रिया एवमन्यत्रापि योज्या व्यत्यानेमितं कोलिकपायसवन
होनाकरं अकरन्यून प्रत्यकर अधिकाकरं पदहीनं पादनेय केण को तणपच्छा पयईए कहं पवत्तित्ति ॥१॥
हीनं अकृतोचितविनयं घोषहीनं उदात्तादिधोपहिरतं योगजेय चेयणेति पुरिसत्थनिमित्तं किस बयपवत्तत्ती सा य हीनं सम्यक्तयोपचारं सुष्टु दत्तं गुरुणा दुष्ठ प्रतीतं कमुषितां तोसे चिय अपत्तिपरोत्ति सञ्वंचिय विरुद्धं सव्वपाणनूय. तरात्मनि अकाले कृतस्वाभ्यायो यो यस्य श्रुतस्य कालिकादरजीवसत्ताणं । आसायणाए सर्वप्राणि नूतजीवसत्वानामाशा का इति कालेन कृतः स्वाध्यायः यो यस्यात्मीयोध्यनकाल तनया क्रिया प्राग्वत् । तत्र प्राणिनो द्वींद्रियादयः व्यक्तो- उक्त इति अस्वाभ्यायिके स्वाध्यायितं । भाष४ अभ्य ॥ चासनिश्वासा अपि नूयो भवंति भविष्यति चेति जूतानि पृथि- आत्मानं परवानाशातयदिति ।। प्राचा व्यादयः जीवंतीति जीवा आयुष्ककर्मा तु तव युक्ताः सर्व एवे- अणुवी इनिक्खुधम्ममाइक्खमाणो णो न्यर्थः सस्वाःसांसारिकसंसारातीतभदाः एकार्थका वा ध्वन
अत्ताणं आसाइजा णो परं आसाएज जो अप्पाई पाय इति पाशातना तु विपरीतप्ररूपणादिनैव तथा जंगुष्ठपर्व
णाई जूताई जीवाई ससाई आसाएजा से अणासायए मात्रो कीजियाद्यात्मेति पृथिव्यादयस्वजीवा एव स्पंदनााद
अणासायमाणे व नकमाणाणं ज़याणं जीवाणं सत्ताणं चैतन्यकार्यानुपअन्धेर्जीयाः कणिका ति सत्वाः संसारिणः अंगुष्ठपर्वमात्रा एव भवंति संसारतीताः नश्यत्येवापि तु
जहा से दीवे असंदीवे एवं से सरणं जवति महामुणी। प्रध्यातदीपकल्पोपमो मोक इति । उत्तरं देहमात्रेणैव सुखः
टी० ॥ अतस्तेषां कात्यादिकं दशविधं धर्म यथायोगं प्रागुस्वादि तत्कार्योपलब्धेः पृथिव्यादीनां त्यल्पचैतन्य यात्तत्का
पन्यस्तं शांत्यादिपदाभिहितमनुविचित्य स्वपरीयमिकणशीमा उनुपाधि जीवन्वादिति जीवा अप्येकांतवाणका न नवंति
निक्षुर्धर्मकथासन्धिमानाचक्कीत प्रतिपादयेदिति यथा च धर्म
कथयत्तदा (अणुवी भिक्खुमा) इत्यादि यावत् भवतिसरणं निरन्वयनाशे उत्तरकणस्यानुपपत्तेः निर्हेतुकत्यादेकांतनष्ट
(महामुणित्ति) स जिभुर्मुमुक्षुरनुविचिंत्य पूर्वापरेण धर्म पुरुष म्यासदविशेषात् सत्वाः संसारिणःप्रत्यक्का एव संसारातीता
वासोच्य यो यस्य कथनयोग्यस्तं धर्ममाचक्काण आडिति अपि विद्यत एवेति जीवस्य सर्वया विनाशाजावात्तया तैर
मर्यादया यथानुष्ठानं सम्यगदर्शनादेः शातना पाशातना प्युक्तं । नासतो विद्यते भावो नाभावो विद्यते सतः । नन्नयो
तयात्मानं ना आशातयेत्तथा धर्ममाचक्रीत बयोन्मनाशागपदृष्टोऽन्तस्त्वनयोस्तत्वदार्शनिः” इत्यादि । कास्स य
तना न जवेद्यदिवारमन आशातना किंधा छव्यतो भावतश्च बासायणाए " कामः पचात भूतानि काबः संहरते प्रजाः।
द्रव्यतो यथाहारांपकरणादेऽव्यस्य कासातिपातादिकृताशाकानः सुप्लेषु जागर्ति कालोहि दुरतिक्रमः" इत्यादि कालोऽस्ति तना बाधा न भवति तथा कथयेदाहारादिव्यबाधया च नमंतरेण बकुबचंपकादीनां नियतः पुष्पादिप्रदानभावो न शरीरस्यापि पीमा भावाशातनारुपा स्यात् कथयतो वा यया स्यात् न च तत्परिणतिर्विश्वं एकांतनित्यस्य परिणामानुपपत्तेः। गात्रभंगरूपा भावाशातना न तस्य स्यात्तथा कथयदिति । "सुयस्स भासायणाप "श्रुतस्याशातनया क्रिया पूर्ववत
नया नापरं हाभ्रषः आशातयेत् यक्ष:-परी हीनया पितः पाशातना तु॥
सन्नाहारोपकरणशरीरान्यतरपीमाय प्रवर्सेनाऽतस्तदाशातनां को आनरस्स कालो, मयंवरधोव्यागे व कात्री अ।
वर्जयन धर्म बयादिति ।
तथा नान्यान्धासामान्यन प्राणिनो भूतान् जीवान् नो भाशातज मोक्खहेतुनाणं, को कालो तस्म कालो वा ।।
याधयेत एवं स मुनिः स्वतोऽनाशातकरैरनाशातयन तथा इत्यादि उत्तरं ॥
परानादानयताऽनुमन्यमानाऽपरेप बन्यमानानां प्राणिनां जोगो जिणमामणमि सुखक्खयो पनजना।
भूतानां सवानां जीवानां यथा पीमा नापद्यते नथा धर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org