________________
(४३) श्रावस्सय अभिधानराजेन्धः ।
श्रावस्सय प्रहार्यमेतद्व्याख्या यवस्तुन इन्द्रादिरभिधानमिन्छ इत्याद बहूनां जीवानामावासनाम भवति । दानामुनयस्यावा' वर्णावलिमात्रमिदमेव आवश्यकलकणवर्णचतुष्टयावलीमात्र सकसंझा भाज्यते । तत्र गृहदीर्घिका अशोकवनिकायुपशोमिदमेव।
भितःप्रासादादिप्रदेशो राजादेरावास उच्यते । सीधादि भावश्यकनकणवर्णचतुष्टयावनिमात्रं । यत्तदोर्नित्यान्निसंब विमान चा दवानामावासोऽभिधीयते । अत्र च जमवृकादयन्धात्तन्नामेति संटंकः॥
स्सचेतनरत्नादयश्च जीवा इष्टकाः काष्ठादयो चेतनरत्नादयअथ प्रकारान्तरण नाम्नोलवणमाह। स्थितमन्यार्थे तदर्थ- श्चाजीवास्तनिष्पन्नमुनयं तस्य कपप्रत्ययोपादाने आवासनिरपेकं पर्यायाननिधेयञ्चति तदपि नाम यत्कथंनूतमित्याह क संज्ञा सिहा । उभयानां स्वावासक संझा यथा सम्पूर्णलग। अन्यश्वासावर्थश्च अन्यार्थो गोपालदारकादिनक्कणस्तत्र रादिक राजादीनामावास उच्यते । सम्पूर्णः सौधर्मादिकस्थितमन्यत्रन्द्रादाचर्थे यथार्थत्वेन प्रसिकं तदन्यत्र गोपालदार
रूपो वा इन्द्रादीनामावासोभिधीयते । अत्रच पूर्वोक्तमासा कादी यदारोपितमित्यर्थः। अतएवाह । तदर्थनिरपेक्रमिति।
दविमानयोजघुत्वादकमेव जीवाजीवोभयं विवक्तिमत्र तु तस्येन्डादिनाम्नोऽर्थः परमैश्वर्यादिरूपस्तदर्थः । स चा नगपदोनां सोधर्मादिकल्पानां च महस्वादहूनि जीवाजीसावयश्चेति वा तदर्थस्तस्य निरपेकं गोपालदारकादो तया वोत्रयानि विवकितानीति विवायाजेदो दृष्टश्यः एवमन्यत्रातदर्थस्याऽभावात्पुनः किम्तूतं तदित्याह । पर्यायानन्नि ऽपि जीवादोनामावासकसंझा यया सम्भवं जावनीया ॥ धेयामिति । पर्यायाणां शक्रपुरन्दरादोनामननियमवाच्य दिमाशप्रदर्शनार्थत्वादस्थ निगमयन्नाह । (सेतमित्यादि) गोपामदारकादयो हीन्जादिशब्दैरुच्यमाना अपि शचीपत्य (सेत/मित्यादि वा कचित्पावः तदेतन्नामावश्यकमित्यर्थः॥ दिरिव शक्रपुरन्दरादिशब्दैनभिधीयन्ते । अतस्तन्नामाऽपि श्वानां स्वापनावश्यकनिरूपणाईमाह ।। नाम तहतोरनेदोपचारात्पर्यायानभिधेयमित्युच्यतेच शब्दा
सेकिंतं उवणावस्सप २ जम्मं कटकम्मे वा पोत्यकम्मे साम्न एव बकणान्तरसूचकं शचीपत्यादी प्रसिक । तन्नाम धाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामे
वा चित्तकम्मे वा लिप्पकम्मे वा गंथिमे वा वेदिमे वा ति तात्पर्य्यम् । तृतीयप्रकारेणापि बरणमाह । यादकि
पूरिमे वा संघाइ मेवा अक्खेवा वरानए वा एगोवा अणे च तथेति । तथाविधव्युत्पत्तिशून्यं मिथकपित्यादिरूपं यार- गोवा सजावठवणा वा असज्मावणा वा असहाय चिकं स्वेच्छया नाम क्रियते तदपि नामेत्यार्थिः ॥ अनु०॥
वगा वा आवस्सएत्ति हवगाउविज्ज सेत्तं हवणावप्रश्न नामावश्यकस्वरूपनिरूपणार्थ सूत्रकार एवाह ।
सयं । नाम हवणाणं कोपशवसेसो णामं आवस्सकहि सेकिंतं नामावस्मयं जस्स एं जीवस्स वा अजीवस्स
उवणा इत्तरिया वा होज्जा आवकहिया वा ॥ वा जीवाण वा अजीवाण वा तउन्नयस्त वा तउजया
टीका । सेकितमित्यादि अथ किंतत् स्थापनावश्यकमिति ण वा आवस्सएत्ति नाम कन्जइ सेत्तं नामावस्मयं ॥ प्रइने सत्याह । (ग्वणा आवस्सय जन्म) मित्यादि । तत्र अथ किं तन्नामावस्सकमिति प्रश्ने सत्याह । ( नामावस्सयं स्थाप्यत शुष्कोध्यमित्यनिप्रायेण क्रियते निर्वयंत ति ससाजस्स ण ) मित्यादि । अत्र विकलकणेनाऽङ्केन चितं कि पना । काष्टकर्मादिगतावश्यकवत् साध्वादिरूपा । सा चासो तीयमाप (नामावस्सयं) ति पदं षष्टव्यं । एवमन्यत्रापि आवश्यकतहतोरजेदोपचारादावश्यकं च स्थापनावश्यके यथासभवमन्यूह्यम् । णमिति वाक्यालङ्कारे। यस्य वस्तुको
स्वापना झक्कणं च सामान्यत श्दमुक्ते । यो तदर्थवियुक्त जीवस्य वा अजीवस्य वा जीवानामजीवानां वा ( तभय. तदभिप्रायेण यच तत्कराण सेप्यादिकर्म तत्स्थापनति स्स वा) तभयानां वा आवश्यकमिति यन्नाम क्रियते तना क्रियते अल्पकालं च ॥१॥ति विनेयाऽनुग्रहार्थमत्रापिण्यामावश्यकमित्यादिपदेन संबन्धः ॥ नाम च तदावश्यकं चेति.
ख्यातुशब्दो नामसवणस्य स्थापनासकणस्य भेदसूचकःस व्युत्पत्तिरथवा यस्य जीवादिवस्तुनः आवश्यकामिति नाम क्रि- चासावर्थश्च तदर्थो जान्छभावावश्यकादिक्षतणस्तेनवियुक्तं यते। तदव जीवादिवस्तु नामावश्यकं । नाम्ना नाममात्रेणाव
रहितं यस्तु तदनिप्रायेण भावेन्द्राधभिप्रायण क्रियते स्थाप्यश्यकं नामावश्यकामति व्युत्पत्तिर्वाशब्दाः पक्वान्तरे सूचका
तेतत् स्थापनेति संवंधः। किंविशिष्टं यादित्याहा यश्च तत्करणि इति समुदायार्थस्तत्र जीवस्य कथमावश्यकामति नाम संभ
तेन भावेन्द्रादिना सहकारणिः सादृश्यं तस्य तत्करणि तासपतीत्युच्यते । यथा लोके जीवस्य स्वपुत्रादेः कश्चित्साह को देवदत्त इत्यादि नाम करोति । तथाकश्चित्स्वाग्निप्रायव
दृशमित्यर्थः । चशब्दात्तदकरणिवाकादिवस्तु गृह्यते। अवसशादावश्यकामित्याप नाम करोति । अजीवस्य कयमिति चेषु
रशमित्यर्थः । किंपुनस्तदेवंनूतं वस्त्वित्याह । सेप्यादिकर्मेति ब्यते । हावश्यकावासकशब्दयारेकार्थता प्रागुता । ततश्चो
सेप्यपुत्तलिकादीत्यर्थः । श्रादिशब्दात् काष्ठपुससिकादि गृह्यते कंशुष्कोऽचित्तो बहुकोटराकोएलो वृक्तोऽन्यो वा तथाविध
अकरादि अनाकारं कियंतं कास तत् क्रियते इत्याह । अस्पः कश्चित्पदार्थविशेषस्सपोदेरावासोऽयमिति लोकिकैर्व्यपदि
कामो यस्प तदल्पकास मित्वरकाशमित्यर्थः । चशदायावइयत एव । स च वृक्कादिर्यद्यप्यनन्तैः परमाणुलवणैरजीव
कथितं शाश्वतप्रतिमादि यत्पुनविन्डाद्यर्थरहितं साकार द्रव्यैनिप्पन्नस्तथाप्यकस्कंधपरिणातिमाभित्यकाजीवत्वेन विव
मनाकारं वा तदर्थानिमायण क्रियते तत् स्थापनेति तात्पर्यकित इति स्वार्थिककप्रत्ययोपादानादेकानि वयस्यावास
मित्यार्थिः॥ कनाम सिद्धम् ।जीवानामपि बहूनामावासकनाम सन्दृश्यते ।
इदानी प्रकृतमुच्यते (जांति) णमिति वाक्याऽसंकारे यत्काष्ठ यथा इटकापाकाद्यग्निर्मूषिकावास इत्युच्यते । तत्र हाम्नौ किल
कर्मणि चा चित्रकर्मणि षा वराटके वापको वा भनेको वा मूषिकाः संमूर्च्छन्त्यतस्तेषामसङ्ख्येयानामम्निजीवानांपूर्व- सझावस्थापनायां वा असजावस्थापनायबा। मावल्साति। दापासकनाम सिकम् । अजीवानान्तु यथा नी परिणाम आवश्यकतहतार दोपचारात्तनिह गृहातेस्तकोषामनेवास कृत्युच्यते । तची बहुभिस्तृणाद्यजीनिष्पद्यते । इति । को वो कर्य नूतां अत उच्यते । आवश्यकक्रिया पानावश्यक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org