________________
( ४५७) अभिधानराजेन्द्रः ।
भालोयणा
नामेव सकाश श्रचयंति इति केचिद् व्याच कृते तत्तु न युज्यते यस्मात् अघुस्यक पाः सपऽपि किमुक्तं भवति पिस्कोपस्तु त्वरूप स्वकदोषतः परिखात्यं कुर्युः परिभवं वा समुत्पादयेयुस्तस्मान्मैथुनमपि श्रमणानामेवातिके विकटनीयं ।
सती कमजोगी, पुण मुत्तूयं संकियाई ठाणाई || इघुवक कम्मिय, तरुणी थेरस्स दिडपट्टे ॥ १ ॥
तापि याई संस्थागुणापराधाचार्यराज्यस्तर्हि संयत्याः सकाशे आनोच्यते । तस्याऽसति भना
यः कृतः सूतोऽर्थतश्च वर स्थविरस्तस्व समीपे आलोचयति नवरं शंकितानि स्यानाने यक्ष्यमाणानि शून्यगृहादीनि मुक्त्वा किंत्वाचीर्णे उचिते प्रदेशे श्राश्लोचयितव्यं यत्र भयकमिको दपि वर्तते च पश्यति न तु शृणोति । राम जयनिकांतरिता यापयति तरुणां घेरस्येत्येव तृतीयमं ग उपात्तः । स च शेषभंगानां त्रयाणामप्युपत्र कृणं । ते खेमे । स्थविरा स्वरस्यानोचपति स्वरात
तरुणी स्थविरचयति ३ तरुण तरुणस्य ४ यदुक्तं मुक्त्या शंकितानि स्यानानि ॥
संप्रति तादर्शयति ॥
सुमघरदेउ लज्जाण, रपच्छम्पुत्रस्सयस्तो || एयंचियायंति चिहवा पंच ॥ १ ॥ शून्यगृहं देवकुलं उद्यानमरण्यं प्रच्छन्नं च स्थानम् तथा उपाय स्यांग्तमध्ये एतद्विवर्जे एतधिरहिते प्रदेशे आलोचनानिमित्तं तिष्ठति । ते च जघन्यतस्त्रया यादे वा चत्वारोऽथवा पंच ते च त्रिप्रनृतयो वयमाणभंगकानुसारेण प्रतिपसव्याः भगाने वाह |
थेरगा, चरो सम्वत्यपरिहरे दिहिं || दोपुण तरुणार्थ, येरे येरी यमचुरसं ।। १ ।। स्वचिरतरुणेषु गाचारस्ते गोपदर्शिताः । स्थविरा स्थविरस्यापचर्यतीत्यादि । तत्र याहि जवनिकाया अवकाशो नास्ति ततः सर्वत्र चतुर्ष्वपि मंगेषु परिहरेत्। भूमिगत टिका सती मातीचयेत् यथा सोचना शुनोति तत्र चतुःस्वस्थपि च प्रत्यमिति । प्रत्यासी सढायौ दीयेते । येन परस्परं ती दृष्टिं न बनोतोनापि मुख विकारं कुरुतः। एवमस्मिन् चतुर्थे भंगे चत्वारो भवंति ॥ थेरो पुरा असहाय, निग्गंधी थेरिया वि ससहाया। सरिसवयं च विवज्जे, असती पंचमं कुज्जा ॥ १ ॥
:
Jain Education International
तृतीयभंगे पुनः स्थविरोऽसहायोऽपि भवतु । तरुण्यः पुनः स्थविरासहाया दीयते । द्वितीयभंग निर्मयी स्थविराऽपि ससदाया कर्तव्या ।] तरुणस्याऽचनार्हस्य सदायो वा न वा कश्चिद्दोषः । एवं तृतीये द्वितीये च भंगे प्रयेो जना भवति । तथा सदृशवयो नियमतः सहायानां विवर्जयेत् तद संजावे सदृशवया अपि जवेत् । तत्र प्रथमभंगे चतुर्थभंगे या सदराव सहायसमये पंचम कुलकका प कुर्यात् ॥
ईसि अतारिया ल आसोचए विश्वमि सारपवस्त्रे 'कुडु, पंजाल चिहोतो || विपके श्रमणस्य समीपे श्रमण श्रासोयति ईषत् अवनता
आलोयणा
यति ॥
ऊर्ध्वस्थिताः सदृशप के पुनः श्रमणः श्रमणस्य पार्श्वे पुनरुकाकृत होचपति । अथ सोऽव्याधिपीतिकृत्य अनुहातः सन् निषद्यामुपच दिट्ठीए होंति गुरुगा, सविकाराच्या सरत्तिसा नणिया । तस्स वितरागे, तिमिच्छजपणार कापण्या ॥
दृष्टिति तस्य दृष्टौ सविकारायां भवंति प्रायचित्ततया चत्वारो गुरुकास्तत्र ये ते द्वितीयका दत्तास्त यदि एकतर पश्यति तत श्राभोचनातोऽपसारयेति यथा श्रपसरतापसरत यूयं न किमप्या लोचनया प्रयोजनमिति । अथ सा निप्रेंथ । स्वभावत एबोरालशरीरा सविकारा दृष्टा श्रपसरेति प्रणिता सती अपसृता तथापि तस्याऽनोचनाचार्यस्य यदि तस्या उपरि विवर्द्धितो रागस्तर्हि तस्मिन् सति यतनया चिकित्सा कर्तव्या ॥ तामेवयतनामाह ॥
हि पगारिएहि, जाहो नियतेडं से न तीरति ॥ घेणा जरणाइति, गच्छजयणाए कायन्त्रा || यदा अन्यैः प्रकारैस्तं भावं निवर्तयितुं न शक्नोति तदा तस्याः संयत्या आनरणानि वस्त्राणि गृहीत्वा यतनया चिकिरस कर्तव्या ॥
एतामेवा ॥
जारित है जिया, तारिसएहि तमस्तती परिया || संजोयकेपण, बेशक चिमेो ॥
यस प्राकृतः सा संयती उपविष्टा दृष्टा तार शैर्यस्तम धकारमस्यास्तीति तमवती रात्रिस्तयां तरुणसाधुरितः प्रावृतः क्रियते ततः संजजीति दूती प्रयत विना वितृको नरविहीनो य भको निवासो गृहमित्यर्थः । तत्र केतनं संकेतो दीयते दत्वा च स तत्र स्थितस्तावत्तिष्ठति यावत्स तरुणसाधुः संयती नेपथ्योपेत आगच्छति । तस्मिंश्चागते चिकुर के गंग्य विशेष फीरनं करोति तत्र पद्येता चता निपाततस्तिष्ठति ततः सुंदरं । अथ नोतर्हि संपत नेपथ्योsपसार्यते प्रकारांतरमारज्यते ॥
तदेव प्रकारांतरमाह ॥
अहवा विसितिं, पुत्रि गमे ऊण तीए सित्रएहि परियकालिया, मुल्यागरादिसंमेो ॥
अथति प्रकारांतरद्योतने पूर्व सि गमयित्वा तस्याः सवत्याः विवृत्य काशिकायां कृष्णायां रात्री शून्यगृहा दिषु तया सह तस्य मेलः संगमः कर्तव्यः । व्य. ॥
सा चोबाचनाss चाय्र्या शिष्यभावे भवति तत्र च शिष्या चाणामियं मय्यादा सामाचारि पच्छित्तशब्दे ॥ सम्मति पादशा] उत्सर्गत प्राोचना ही स्तानभिधित्सुराह ॥ व्य० ५ उ० ॥
गीत्या कयकरणा, पोटा परिणामिया व मंजीरा । चिरदिकिया बुट्टा जई आसोषणा जोगा | गीतार्थ सूत्रार्थतभवनिष्णातत्वात् कृतकरणा अनेक पारमालोचनाय सहावी नयनात प्रौढाः समर्थ
त प्रायश्चितदानपात्ययापरिणामिकावा परिणामिका वा गंभीरामहत्यप्यासीचस्प दोष ते प रिश्रविणखिर दीक्षिताः प्रसूतक प्रवजिता वृः श्रुतेन
For Private & Personal Use Only
www.jainelibrary.org