________________
(४१२) श्राराहणा अभिधानराजेन्डः ।
भागहणा क्रिया अंत क्रिया नवच्छेद इत्यर्थस्तकेतुयाऽराधना शैक्षशिरूपा | टी० ।। उत्कृष्टज्ञानचारित्राराधना संयोगसूत्रे तत्तर यस्योसा अंतक्रियेत्युपचारात् एषा च कायिकहानिकेवकिनामेव त्कृष्टा ज्ञानाराधना तस्य चारित्राराधना उत्कृष्टा मध्यमा वा भवति । तया कपषु देवलोके न तु ज्योतिश्वारे विमानानि स्यात् उत्कृष्टकानाराधनावता हि चारित्रं प्रति मालपतमप्रयदेवा वासविशेषा अथवा कल्पाश्च सोधमादयो विमानानि नता स्यात्तत्स्वन्नावत्वात्तरयति । उत्कृष्टचारित्रागधनायतस्तु च तदुपरिवर्ति प्रयकादीनि कल्पविमानानि तेषु उपपत्ति- कानं प्रति प्रयत्नत्रयमपि भजनया स्यात्, एतदेवातिदेशत रुपपातो जन्म यस्याः सकाशात् सा कल्पविमानापपातिका
आह जहा उक्कोसिए इत्यादि ।। कानाचाराधना एषा च श्रुतकवल्यादीनां भवतीति एवं फला
जस्लणं नंते ! उक्कोसिया दमणराहा तस्मुक्कोसिया चेयमनंतरफारेणोक्ता परंपरया तु भवांतक्रियानुपातिन्येवेति॥
चरित्ताराहण जस्सुक्को सया चरिताराहण तस्सुकोत्रिविधापि भगवत्याम् यथा न. श०७०१०
सिया दंसराहण गोयमा ! जस्स कोसिया दंसकाविहाणं जंते ! आराहणा पामत्ता ? गोयमा ! | पराहण तस्स चरित्ताराहणा कोसा वा जहाण तिविहा आराहणा पएणता तंजहा नाणाराहणा ? वा अजहएणमणुकोसा वा जस्स पुण उक्कोसिया चारदसणाराहणाश्चरित्ताराहणा३ नाणाराहाणणं जंते! ताराहण तस्त दसणराहण नियमं नकोसा। कइविहा पहाता ? तिविहा पहात्ता जहा- नकोसिया ॥ी॥ उस्कृष्टदर्शनचारित्राराधना संयोगसूत्रेत्तरं ॥ मझिमा जहाणा दसणाराहणाणं जंते ! काविहा? एवं
(जस्सुक्कोसियादसणाराहणेत्यादि )॥ यस्यात्कृधा दर्शना
राधना तस्य चारित्राराधना त्रिविधापि भजनया स्यात्कष्ट द. चेव तिविहावि एवं चरिताराहणावि ॥
र्शनाराधनावतो हि चारित्रं प्रति प्रयत्नस्य त्रिविधस्याऽप्यटी0 आराधना निरतिचारतयानुपासना तत्र ज्ञानं पञ्चप्रकार विरुरूत्वादिति ॥ उत्कृष्टायां तु चारित्राराधनायामुत्कृष्टैव द. श्रुतं वा तस्याराधना कानाडुपवारकरणं दर्शनं सम्यक्त्वं र्शनाराधना प्रकृष्टचारित्रस्य प्रकृष्टदर्शनानुगतत्त्वादिति॥ तस्याराधना निशंकितत्वादि तदाचारानुपासनं चारित्रं अथाराधनानेदानां फलदर्शनायाह.ज. श००३०१० सामायिकादि तदाराधना निरतिचारता ( उक्कोसियत्ति । - जक्कासयं णं ते । नाणराहणं आराहेत्ता कशहिं स्कर्षा ज्ञानारराधना ज्ञानकृत्यानुष्ठानेषु प्रकृष्टप्रयत्नता मज्झिमत्ति
नवग्गहणेहि सिज्जइ जाव अंतं करेगोयमा अत्येगइए तेष्वेव मध्यमप्रयत्नता जहमत्ति। तेष्वेवाल्पतमप्रयत्नता । एवं दर्शनाराधना चारित्राराधना चेति ॥ स्था० ० ३ ॥
तेणेव जवग्गहणेणं सिज्ज जाव अंतं करेइ अत्येगइए झानस्य श्रुतस्याराधना कानाध्ययनादिप्यष्टसु आचारेषु प्र- दोचेणं जवग्गहणेणं सिज्मइ जाव अंतं करेइ अत्यगइए वृत्त्या निरतिचारपरिपालना ज्ञानाराधना एवं दर्शनस्य निःश- कप्पोवएसु वा कप्पातीतएसु वा उववजइ, उक्कोसिया डितादिषु चारित्रस्य समितिगुप्तिषु सा चोत्कृष्टादिभेदाभाव | दात्काभेदाति ज्ञानादिप्रतिपतनलकणः ॥
णं जंते ! दंसणाराहणं आराहेत्ता कहिं नवग्गहणहिं अयोकाराधनाभेदानामेव परस्परोपनिबन्धमभिधातुमाह।
एवं चेत्र । उक्कोसियं णं नंते ! चरित्ताराहणं आराहेभ००१०१०
त्ता एवं चेव, णवरं अत्यगइए कप्पातीत एमु नववज्जा जस्तणं ते! नकोसिया नाणराहण तस्स उक्कोसिया | टी०॥ तेणेव नवम्गहणणं सिजति ॥ उत्कृष्टां हानारादंसणराहण जस्स उक्कोसिया दंसणराहण तस्स
धनामाराध्य तेनैव जवग्रहणेन सिम्त्युत्कृष्टचारधाराधनायाः उकोसिया नाणराहण गायमा ! जस्स उक्कोसिया णण
सझाव कप्पोवपमुवत्ति ॥ कल्पोपगेषु संधिमादिदेवको
कोपगेषु देवेषु मध्ये उपपद्यत मध्यमचारेबाराधनासराहण तस्त दनणराहण उकोसा वा अजहन्नुकोसा
जावे । कप तीएसुवत्ति ॥ प्रेवयकादिदेवेषूपपद्यते मध्यमाबाजस्त पुण उक्कोसिया दंतणराहण तस्त नाणराहण स्कृष्टचारित्राराधनासनाव इति ॥ तथा उक्कोसिय ण उकोसा वा जहएण वा अजहएण मणुक्कोसा वा ॥ भंते ! दसणाराहणमित्यादी एवंचवत्ति करणातणव भवग्ग॥ टी॥ जस्स णमित्यादि ।। अजहमुक्कोसावत्ति ॥ ज बन्या हणेमं सिळईत्यादि दृश्यं तवसिम्यादि च तस्यां स्थाचाचासायुत्कर्षा चोत्कृष्टा जघन्योत्कर्षा तनिषेधादजघन्योत्कर्षा रिचाराधनायास्तत्रोत्कृष्टाया मध्यमायाश्चोक्तत्वादिति ॥ तथा मध्यमेत्यर्थः । उत्कृष्टज्ञानाराधनावतोह्याद्ये हे दर्शनाराधने लक्कोसियं णनंते! चारित्ताराहणमित्यादि एवंचव तिकरणाजवतो न पुनस्तृतीया तथा स्वभावत्वात्तस्येति ॥ जस्स पुणे- तणेव भवग्गहणणमित्यादि दृश्यं केवलं तत्र अत्थगए त्यादि। उत्कृष्टदर्शनाराधनावतो हि ज्ञान प्रति त्रिप्रकारस्यापि कप्पोवगेसु बेत्यभिहितमिह तु तन्नवाच्यमुक्कृष्टचारित्राराधप्रयत्नस्य सम्नवोऽस्तीति त्रिप्रकारापि तदाराधना नजनया नावतः सौधर्मादिकल्पेष्वगमनाघाच्यं पुनः अस्थगए कप्पाजवतीति ॥
तीतपसु उववजाति, सिकिंगमनाभावे तस्यानुत्तरसुरेषु जस्तणं नंते । उकोसिया नाणाराहणा तस्स नको- गमनादेतदेव दर्शयतोक्तं ॥ सिया चरित्ताराहणा जस्स उक्कासिया चरित्ताराहणा मजिकमियं नंत! नाणराहणं आराहेत्ता काहिं तस्सुकोलिया नाणाराहणा१ जहा उक्कोसिया नाणारा- जवग्गहणेहिं सिक जाव अंतं करेइ गोयमा ! अत्येहणा य दंसणाराहणा य जणिया तहा नकोसिया गए दोच्चे णं नवग्गहणणं सिकश जाव अंतं कोइ तवं माणाराहणा य चरिताराहणा य जाणियव्या।। पुण जग्गहणं णइकमइ । मकिमियं णते।दसणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org