________________
( ४०७ ) अभिधानराजेन्द्रः |
आराहग
पेमा या बहुरं वासाई आनअं पातंति पाक्षित्ता कालमा से कालंकिच्चा अएणतरेसु बाए मंतरेसुदेवन्झोएस देवताए उववत्ताजवंति तहि तेसिं गत। ता तेसिं विती ताते सिंवत्राए पणते तेसिंणं जंते । देवाणं के वइयं कालं
ती पणता गोअमा चन्दसत्राससहस्ता ।। आप. टी ० ॥ अम्बापित्राः शुश्रूषकाः सेवकाः अत एव (अमापिकथं श्रणहक्काम णिज्जवयणा ) इहेव सम्बन्धाः श्रम्बा पित्रोः सत्कमनतिक्रम य वचनं येषा ते तया तथा ( अपिच्छा अ मका अप्पारंभा अप्पपरिग्गहत्ति ) हारम्भः पथिव्यादि जीवेोपमः कृप्यादिरूपः परिग्रहस्तु धनधान्यादिस्वीकारा एतदेव वाक्यान्तरेणाह । ( अप्पेणा आरम्भेण मित्यादि ) छ हारम्भो जोवानां विनाशः समारम्नस्तेषामेव परितापकरण भारम्भसमारम्भस्त्वेतदद्य ( वित्तिति) वृति जीविकां (कप्पमाशति ) कल्पयन्तः कुर्वाणाः ॥ ५ ॥ से जान इमान गामागरणगरनिमराय हाणिखेरुकव्त्ररुममं वदोमुहपट्टणा समसंवाहसंनिवेसेसु इत्यित्र्या
नवंति। जहा अंतोरिओ गयपत्तिआओ मयपत्ति प्राक्रो बालविहवायो बतिक्षित्ता इमा रक्खो पिपरविव आओ जायरक्खियाओ कुल घरर किवा ससुर कुञ्जरक्खिआओ परूढमण हमस केतक खरोमा वत्रगय पुष्पगंधमहालं काराओअहा re से अजमल पंकपारतावि याओ ववगयखीरहि वणी सपंत गुनलो महुमऊ मंस परिचत्तकयाहा राम्रो अप्पिच्छिम्रा ओ अप्पारंभाम्रो अप्पपरिग्गाओ अप्पेणं हा रम्नेणं अप्पेणं समारम्भेणं अप आरम्नेणं समारम् नेणं वित्ति कप्पमाणी काम बम्नचरवासेणं तामेत्र पतिं सेज्जं णातिकमति ताउ इत्य एवाहंरूपेण विहारेणं विहरमाणी ओ बहूई पासाइ सेसं तं चैव जाव चउसट्ठि वाससहस्साई वित्ती पाता ॥ ८ ॥
से जाओ (इमाओन्ति ) अयया पता तो ( अंतेपुरिया श्रोत्ति ) अंतर्म्मध्ये अंतः पुरस्यति गम्यं ( कुलधररक्खियाओति) कुलगृहं पितृगृहं ( मित्तवानिययसंबन्धिरक्खियाओत्ति क्वचित् तत्र मित्राणि पितृपत्यादिनां तासामेव वा सुहृदः एवं ज्ञातयो मातुजादिस्वजनानिजका गोत्रिया सम्बन्धिनो देवरादिरूपाः (परूण के सकक्खरोमाओत्ति) प्ररूढाः वृद्धिमुपगताः विशिष्टसंस्कारा नावान्नखादयो यासां तास्तया पाठान्तरे (प्ररूढन केसमंसुरोमाओत्ति ) श्ह श्मश्रूणि कूचरोमाणि तानि च यद्यपि स्त्रीणांन नवन्ति तथापि कासांचिदल्पानि भवन्ति अपीति तद्ग्रहणं ( अणहाणगसेयजलमलपंकपरतावा ओ ) अस्नानं केन हेतुना स्वेदादिभिः परितापो यासां तास्तथा तत्र स्वेदः प्रस्वेदः जल्लो रजोमात्रं मनः काहनी चूतं तदेव ( ववगयखीरद हिणवणीयसप्पितेलगु लोणम हुमज्जमंसपरिचतकयाहाराओति ॥ व्यपगतानि कीराद। नि यतस्तथा परित्यक्तानि मध्वादी नियेन स एवं विधः कृतोऽभ्यवहृत श्राहारो यकाभिस्तास्तथ: तामेव
Jain Education International
राहग
( पश्सेज नाश्कर्मति ) यानिधुवनार्थमाश्रीयते तामेव पतिशय्यां भर्तृशयनं नातिक्रामति उपपतिना सह नाऽऽश्र - यन्तीति ॥ ८ ॥
से जे इमे गामागर एगर लिगमरायहा णिखेक कव्वमममंत्रदोष मुहपट्टणा नमसंवाह स भवेतेसु मणुया जवंति तंजा दगवित्तिया दगतइया दगसत्तमा दगएकारसमा गोमा ? गोन्बइया गहिधम्माधम्मचिंतका अविरुद्ध विरुद सावकम्पनितिया तेसि मणुत्रा णं लोकour इमाओ नवरस विओ आहा रित्तए तं जहा खीरं दहिं एवनयं सपि तेक्षं फाणितं महुं मज्जं मंसं णणत्य एकाए सरलव. वगइ एतेणं मणुत्रा अपिच्छा तं चैव सव्वं वरं चउरासी इवा ससदस्साई वित्ती पाता ॥ एए ॥ से जे इथे गंगागा वा पत्या तावसा जवंति तंजहा होत्तिया पोत्तिया कोत्तिया जाई सहई घालई हुंपडा दक्खयां उम्मज्जका संम्मज्जका निमज्जका संपक्खाला दक्खिगकूलका उत्तरकूलका संखधमका कूलधम्मका मिका हत्यितावसा उरुका दिसापो क्खिणो वा कवासिणो बुवासिणो जलवा सणो विलवासिणो रुक्खन जिया नक्खिणो वाउन क्खिणो सेवालन raणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुष्काहारा बीयाहारा परिसकियकंदमूलतयपत्तपुष्फफ साहारा जन्नाजिसे कवि गायनया आयावणाहिं पंचवग्गित्ताहिं गालसोलियं कंरुतोलियं कंठ सोलियं पित्र अप्पा करेमाणाबहू वासाई परियायं पाजणंति बहूई वनाई परियायं पाठणित्ता कालमासे काअंकिया कोसेणं जोइसिएस देवेसु देवत्ताए उववत्तारो जवंति पविमं वासलय सहस्तमन्नहिं वित्त आराहगा पोतडे समहे समणो जवंति ।। १० ।।
॥ ० ॥ जतामित्रेककठिनं गात्रं भूतः प्राप्ता ये ते तथा ( गालस/लियति) अङ्गारैरिव पकं (कंमुसो नियंति) कन्दुक्काम - वेत्ति पविमं वाससयस इस्समम्भहिर्यति) मकारस्य प्राकृ तनवत्वर्षशतसहस्राज्यधिकमित्यथः अथवा पस्योपमं वर्षशतसहस्रमप्यधिकं च पल्योपमादित्येवं गमनिकाः ॥ समणोजवंति जहा कंदपिया कुक्कुझ्या मोहरिया गीरइपिया नचणतीला ते एए विहारेणं विहरमाणा बहु वासाईं सामापरियायं पाउणति बहुइ वासाइ सामएणपरियायं पाजाणत्ता तस्स वगणस्स आणानोइअ अकिंता कालमासे काझं किवा उक्कोसेणं सोहम्मेकप्पे कदंप्पिएस देवे देवताए उबवत्तारो जवति तर्हि तेति गति तहिं तेसिं विती से तंचेव नवरं विमं वाससहस्समज्जहि त्रिति । ११ । औ० ॥ मनिवेस सु परिव्वायगा जवंति तंजहा संखजोई कविलानि
For Private Personal Use Only
www.jainelibrary.org