________________
(३९८) प्रारम्भ अभिधानराजेन्द्रः ।
श्रारम्भ वनानिओगणं हत्येणं वा पाएणं वा अन्नयरेण वा समा- बेतिपागन्तरं ॥३॥ अनिवृत्तस्य दोषमाह (जमिणमित्यादि) गाइ ओवगरणं जाएणं जे केइ पाणि आगाद संघटेज
" जमिणं जगात पुढो जगा कम्मेहि छुप्यति पा
णिणो । सयमेव कमेहि गाहरु णोतस्स मुच्चेज पुट्ठयं वा संघट्टावेज्जा वा संघट्टिज्जमाण वा आगाद परेहि
॥ ४ ॥ टी० ॥ ( जमिणमित्यादि ) यद्यस्मादनिवृता समजायेज्जा सेणं गोयमा ? जाया तं कम्म उदयं नामिदं भवति किं तत् जगति पृथिव्यां ( पुढोत्ति ) गच्छेज्जा तया णं महया केसेणं उम्मासणं विदिजा गाद पृथग्नता व्यवस्थिताः सावधानुष्ठानापचितैः कर्मभिर्वि सुवालसहिं संवच्छरोहिं तमेव आगाढं परित्रावेज्जा वास
सुप्यते नरकादिषु यातनास्थानेषुत्राम्यते । स्वयमेव च कृतः
कर्मनि नेश्वरायापादितहते नरकादिस्थानानि यानि सहस्तेणं गाद दसहि वाससहस्सेहिं तमेव आगाद
तानि वा कर्माणि दुःख हेतूनि गाहते उपचिनोति । अनेन च किझामेज्जावासमक्खेणं गाढं दसहिंवा तमक्खहिं अहा हेतुसद्भाबः कर्मणामुपदर्शितो जवात न च तस्या शुभाचरिणं नकविज्जा तउ वासकोमीए एवं ती चउपचिंदिएसु तस्य कर्मणो विपाकेनास्पृष्टोऽगुप्तो मुच्यते जंतुः कर्मणामुदय दहव्वं सुहमस्स पुढावजीवस्स जत्येगस्सवि अप्यारनं
मननुनूय तपोविशेषमंतरेण दोकाप्रवेशादिना न तदपगमं वि
धत्त शतनावः॥भारंज रहितएव च मुनिर्जवति तयाच सूत्रक तयं चिंते गोयमा ? सव्वकेवली सुहुमस्स पुढविजीवस्स
ताङ्गेधम्हस्स यपारप मुाण आरंजस्स य अंतए ट्ठिएसोयंति वावि ती जत्यसंजवे महारंजं तयं वेति गोयमा ? सव्व- यणं ममाश्णो जो सम्भंति णियं परिगह॥णा धर्मस्य श्रुतचा केवली एवं तु समिन्नं तेहिं कम्मकुरुमेहिं गोयमा ? सेसो
रित्रभेदाभिन्नस्य पारं गतीति पारगःसिकांतपारगामी स
म्यक चाारमानुष्ठायो वेति । चारित्रमधिकृत्याह । प्रारंभस्य जहो अणंतेहिं जे प्रारंजे पक्तए प्रारंने बमाणस्स
सावधानुष्ठानरूपस्यांते पर्यते तदनावरूपे स्थितो मुनिनवति बकपुट्ठनिकाइयं, कम्मं वई नवे तम्हा, तम्हारंजं विव- ये पुन नवं नवंति ते अकृतधर्माः मरणे पुखे वा समुपस्थिते ज्जए १ पुढवि इ अजीवकायंता सव्व जावे हि सव्वहा। आत्मानं शोचंति । णमिति वाक्यासंकारे । यदि चेष्टमरणाआरंजे जे निऋज्जासे अइए जम्मजरामरणसव्वदारि
दावर्थनाशे वा (ममाणोत्ति) ममेदमहमस्य स्वामीत्येवदमुक्खाण विमुच्च इति अ०२ । तथाचहत्करपे वस्त्र
मध्यवसादिनः शोचंति । शोचमाना अप्येते निजमात्मीयं परि
समंतात् गृह्यते आत्मसाक्रियत इति । परिग्रहो हिरण्यादिच्छेदनमधिकृत्य विनाय आरंनमिणं सदोसं तम्हा
रिष्ठस्वजनादिर्वा । नष्टामृतं वा न अभंते न प्राप्नुवंतीति । जहानसमधिष्हिहिज्जा, वृत्तं स ए उ खबु जावदेही यदि वा धर्मस्य पारगं मुनिमारंभस्यांते व्यवस्थित मेनमागत्य ण होति सो अंतकरी तु जावे ।
स्वजना मातापित्रादयः शोबंति ममत्वयुक्ताः स्नेहानवः न श्यमनंतरोक्तं सर्वत्रोकपूरणात्मकमारंजं सदोषं सूक्ष्मजीव- च ते अभंते निजमन्यात्मीयपरिग्रहबुद्धधा गृहीतमिति । विराधनया सावद्यं विज्ञाय तस्मात्कारणाद्ययारब्धं वस्त्रम आरम्नस्य पुःखविपाकत्वं सूत्रकृताङ्गे यथा ॥ धितिष्ठेत् न च्छेदनादिकं कुर्यात् यतनक्तंजणित व्याण्याप्राप्ती वेराई कुबई वेर, तनवेरिहिं रजती। यावदयं देही जीवः सैजः सकंपचेष्टावानित्यर्थः । तावदसौ पावोवग.य आरंजा मुक्खफासाय अंतसो ॥ कर्मणो भवस्य वा अंतकारीज भवति तथा च तदासापकः सांप्रतं जीवोपधातवियाकदर्शनार्थमाह । (वेराई इत्यादि) जाव गए सजीवं सयास.मयं एयइ वेयइ बसइ फंदइ वैरमस्यास्तीति वैरी स जीवोपमईका जन्मशतानुबंधीघट्ट खऊ अोदीरइ ॥
नि वै राणि करोति । ततोऽपि च बैरा दप रबररनुरुध्यते । तं तं भावं परिणम ताव णं तस्स जीवस्स अंते किरिया
वैरपरपरानुषंगा जवतोत्यथः । किमिति । यतः पापं उपन जवति । प्रारंभाचावश्यं विरमेत् वृ० उ०३॥
सामीप्येन गतीतिपापोपगाः क पते आरंभाः सावद्यानुष्ठान तथा च सूत्र कृताङ्गे श्रु.१ अ. ॥
रूपाः । अन्तशो विपाकका दुःखं स्पृशंतीति पुःखस्पर्शा
असातोदयविपाकिनो भवंतीति ।। सूत्र श्रु० १ ० ८ मायाहि पियाहिं सुप्यइ नो मुनहा सुगई य पेचओ।
(सारम्भस्य सपरिग्रहस्य च मोकमार्गो नास्ति) तथा एयाइ जयाइं पहिया आरंजा विरमेज्ज सुबए ।
सूत्राकृताङ्गे ॥ दी० तथा मायाही इत्यादि कश्चिन्मातापितृभ्यां मोहेन स्व
सपरिग्गहा य सारंजा इह मेगेसिमाहियं । अपरिग्गहा जनस्नेहेन च न धर्म प्रत्युद्यम विधत्ते स च तैरेव मातापित्रादिभि प्यते संसारे घ्राम्यते । तथाहि । विहितममोहमहोम
अणारंजा जिक्ख ताणं परिव्बए ॥३॥ दन्मातापितृपुत्रदारयधुसंह । स्नेहमयमसुमतामतः किं बंध
सपरिग्गहा इत्यादि सह परिग्रहेण धनधान्यहिपदचतुष्पने श्रंखलं खोन धात्रा ॥१॥ तस्य च स्नेहाकसिनमानसस्य
दादिना वर्तते तदनावेऽपि शरीरोपकरणादौ मूर्जावंतः पदसहिवेकविकल्पस्य स्वजनपोषणार्थ यकिचनकारिण
सपरिग्रहाः । तया सहारंजणे जीवोपमर्दादिकारिणा व्यापाम्हैव सद्भिनिदितस्य सुगतिपिप्रेत्य जन्मांतर नो सुखभाऽपि
रेण वर्तत शत तदभावेऽप्योदेशिकादिनोजित्वात्मारंभाः। तुमातापितृव्यामोहितमनलस्तदर्य क्रिश्यतो विषयसुखप्तात तीबिकादयः सपरिग्रहारंभकत्वेनैव च मोकमार्ग प्रसाधयंअ दुर्गतिरेव भवतीत्युक्तं भवति । तदेवमेतानि भयानि भय- तीति दर्शयति । इह परलोकचिंतायामेकेषां केषांचिदाख्यातं कारणानि मुगतिगमनादीनि (पेदियत्ति) प्रेक्ष्य प्रारजात्साय भाषितं यथा किमनया शिरस्तुमर्मुम्नादिकया क्रियया परं याऽनुष्टानरूपाशिरमेत् । सुवतः शोजनव्रतः सन् सुस्यितो । गुरोर गुग्रहात्परम करावाप्तिस्तद्दीकावाप्तिर्वा यदि नवति ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org