________________
(३६८) आयाइद्राण अभिधानराजेन्द्रः।
आयार आयाश्टाणेति आयतिनाम उतरकालस्तस्य स्थानं पदमिति । तुचतुर्धानिक्केपः ॥सचायं नामाचारःस्थापनाचारो जन्याचारो दशा० ॥
भावाचारश्च बोद्धव्य इति गाथावरार्थः भावार्थ तु वक्ष्यति । आयाश्हाणज्जयण- आजातिस्थानाध्ययन न० आजन तत्र नामस्थापने क्षुम् अतो प्रन्याचारमाह। नमाजातिः सम्म नगर्भापपाततो जन्म तस्या : स्थान सं नामणधावणवासण, सिक्खावणसुकरणाविरोहीणि । सारस्तत्सनिदानस्य भवतीत्यवमर्थप्रतिपादनपरमाजातिस्था दव्वाणि जाणि लोए, दवायारं वियाणाहि॥ ६॥ नमुच्यत इति । आचारदशाया नवमेऽध्ययने, स्था० १० ग.॥ व्याम्नामनधावनवासनशितापनसुकरणविरोधीनिषच्याणि आयागर-प्रयाकर-पुण् लोहाकरे। (आयागरेवा ) यानि लोके तानि ब्याचारं विजानीहि । अयमत्र भावार्थः । अयआकरो सोहाकरो यत्र सोहं ध्मायत इति स्था ग.॥ | आचरणमाचारः व्यस्याऽचारो व्याचारः व्यस्य यदाचआया(चा) म आचामन अवनाष पानकभेद "भायाममव रणं तेन प्रकारेण परिणमनमित्यर्थः तत्र नामनमवनतिकरस्रावणमिति"। वृ. आष.६ अ.। प्रा. म. पि. नि. स्था३ ग.उ.
णमुच्यते । तत्प्रतिधिविध व्यं भवति । प्राचारवदनाचारवश्व त.१५ अ.(मायामवासोवीरंवासुरुवियमंधातहप्पगारंपाणग
तत्परिणामयुक्तमयुक्त चेत्यर्थः । तत्रतिनिशलतादि आचारवत् जातं पुवामेष भालोपज्जा) आयामाम्समवश्यानमिति आचा०
परंमाद्यनाचारवत् । एतमुक्त भवति । तिनिशलतादि आचरित श्रु. १, चू॥
भावं तेन रूपेण परिणामात नत्वरंमादि । एवं सर्वत्र भावना
कार्या । नवरमुदाहरणानि प्रदश्यते । धावनं प्रति हरिकारक्तं आयाम-पु. भा-यम्-भावे घन दैन्य, स्था० ग. ॥
बस्नमाचारवत् सुखेन प्रकासनात् कृमिरागरक्तमनाचारवसनि.च. उ॥ आ. म. । राजंजी. "आयामेणं दुधेयर्थ तीसे
स्मनोऽपिरागानपगमात् वासनं प्रतिकवेमुकाद्याचारवत् सुखेन वाहामो श्रमपट्टित्ताभो भवति"ायामश्चदक्विनोत्तरायततया
पाटलाकुसुमादिभिर्वास्यमानत्वात् । वैडूर्याद्यनाचारवदशक्य प्रतिपत्तव्यो विष्कम्नः पूर्वापरायततयोत । सू.प्र. प्रा. ॥
त्वात् शिक्कापनां प्रत्याचारवच्युकसारिकादि मुखेन मानुषभाआयामग-आचा (या) मक- न० आयाममेवायामकम्
षाद्यसंपादनात् अनाचारवच्छकतादि तदनुपपत्तेः।सुकरणं प्रअवस्रावणके पानकनेदे-नुत्त. (आयामगंचेव जवोदगं च ) त्याचारवत्सुवर्णादि सुखेन तस्य कटकादिकरणात् अनाचारवआयामकं धान्यस्यावस्रावणम् । उत्त० १५ अ.॥
घंटामोहादि तत्राऽन्यस्य तथाविधस्य कर्तुमशक्यत्वादिति । आयामसित्यनोइ (न् ) आचा (या) म सिक्यचोजिन्- अविरोधं प्रत्याचारवंति गुमध्यादीनि रसोत्कर्षाऽपभोगगुत्रि० प्रवनायणगतसिक्यभोक्तरि, तथा चौपपातिके "रस- णाच्च अनाचारवंति तैलतीरादीनि विपर्ययादिति । एवंजपरित्यागभेदानधिकृत्य-आयामसित्थनोत्त" औप० ॥ तानि व्याणि यानि लोके तान्येव तस्याचारस्य तव्याव्य आयामेत्ता-आचम्य-अव्य० आचमनं कृत्वेत्यर्ये, ( परमहो तिरेकाव्याचारस्य च विवक्षितत्वात्तथा चरणपरिणामस्य जा ण माहणे आयामेत्था ) आमत्थत्ति, आचामितवान् तशोजन
वत्वेऽपि गुणाभावाव्याचारं विजानीहि अवबुध्यस्वेति दानद्वारेणोच्चिष्टतासम्पादनेन तच्छुद्धयर्थमाचमनं कारितवान्
गाथार्थः ॥ भाजितवानिति तात्पर्यम् भ०१५ श.न.माहणे पायाम.
उक्तो अव्याचारः सांप्रतं भावाचारमाह ॥ श्रआयामेश्त्ता स उत्तरोठं मुंमं करेइ, भ. १५ श. १ उ.।।
दंसणनाणचरित्ते, तवायारे य विरियायारे । आयार-आचार-पुं. प्रा. चर-भावे घन.आ. मादायां एसो जावायारो, पंचविहो होइ नायव्वो ॥ ७ ॥ चरणं चारः मर्यादया कालनियमादिसण्या चार आचारः व्या० दर्शनशानचारित्रादिष्वाचारशब्दः प्रत्येकमनिसंबध्यते प्रा.म. ॥ आचारो ज्ञानाचारादिः पञ्चधा आ मर्यादया वा दर्शनाचायेज्ञानाचारश्चारित्राचारस्तपाचारश्च वीर्याचारक्षति। चारोविहार आचारःभ.१श.१७॥ दशा.विशे. "आमज्जायाव- तत्र दर्शनं सम्यग्दर्शनमुच्यते न चकुरादिदर्शनं तच्च कायोपयणो, चरणं चारोत्तितीए आयारो।सोहोनाणदेसण,चरित्त- शमिकादिरूपत्वात् भाव एव । ततश्च तदाचरणं दर्शनाचार तववी रियवियप्पो" ॥ अनुष्टाने स्था० ४ ग.॥ प्राचारणमा- इत्येवं शेषेष्वपि योजनीयं भावार्य तु वक्ष्यति एष भावाचारः बारोऽनुष्ठानमिति,सूत्र.श्रुपअ. स्या.।प्राचारोमोक्षार्थमनुष्ठा पंचविधो भवति ज्ञातव्य इति गायाकरार्थः । दश. अ. ३ नविशेष,शति.प्राचा.१अ.३३.। आचारोझानादिविषयमनुष्ठान- विस्तरस्तु (णाणायार) शब्दे ॥ मिति का.॥आचारः श्रुतज्ञानादिविषयमनुष्ठानं कालाभ्यनादीनि तयाच निशीयचूणी १ न. निकेपोयथा ।। भ०५ श.१७.आचरणीये आचारे आव०॥डाचर्यते गुणवि- जंजणियं आयारे, चविहोणिक्खेवो सो इमो॥ वृरुये इत्याचार अष्ट.॥ आचारःसाधुसमाचार इति । स्था.श्ग. णामउवणायारो, एसो खल्ल आयारे पिकेवो चउबिहो आचारोलोचाऽस्नानादिसुष्षुक्रियारूपतिाध.१आधास्थाग. दशा ॥ पायारे चेव भावतेणेय ॥ आचारे साधुसामाचार्या
होइ।णामणघोवणमासण, सिक्खावणमुकणविरोधाणि। विषये शताप्रश्न.सं३घाााचारस्तत्परिहरणपरिष्ठापनरूपति।
गाहा ॥ स्था.माचारः शास्त्रविहितो व्यवहार इति।ग० ॥ आतु.। नामग्वणाल गयाउदव्यायारो पुविहो आगमओ णोप्रागमओ भाचरणमाचारः । आचर्यते शति वाऽऽचारः । पूर्वपुरुषाच- यागमभो जाणए अवगत्ते णोआगमओ जाणगसरीर रिते ज्ञानाद्यासेवनविधी, । नं.। शिष्टाचारतो ज्ञानाद्यासेषन- प्रवियसरीरं जाणगभवियसरीरवरित्तोमो णामणधोवस्म विधिरिति । पा०॥धार. ॥ अनु०॥ साध्वाचरितो ज्ञाना- गाहा पामादिपपसु आयारो भय । तेण सिद्धिमिच्छतो चासेवनविधिरित भावार्थः । सम. ॥
यसरी अणायारं पि पावेति दीर्घ-हस्वव्यपदेशवत् णामणे प्राचारस्य चतुर्विधो निक्षेपः दश, ३ अाचारस्य पमुख मायारमंतोतिणिसो प्रणायारमंतोपरमो धोवणं पमुच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org