________________
(३२७) माययण अभिधानराजेन्द्रः।
प्रायतित्त १६०८१०४ उ० । स्थाने, संथा। प्राचा० । नि.चू०।। श्रादर्शप्रश्नादेः आयतनम्-श्राविष्करणं कथनं यथा विध"इम्सुगायतणाणि " (सूत्र-११५ ४ ) | दस्यून | क्षितप्रश्ननिर्णयनानि । यदिवा-प्रश्नायतनानि-लौकिकानां चौराणामायतनानि-स्थानानि । प्राचा०२ शु० १चू० ३ परम्परव्यवहारे मिथ्याशास्त्रगतसंशये या प्रश्न सति यथा. प्र०१ उ० । “पयाई प्रायतणाई" एतानि यादी- ऽस्थितार्थकथनद्वारेणाऽऽयतनानि-निर्णयनानीति । सूत्र म्यायतनानि-उपभोगास्पदभूतानि वर्तन्ते । प्राचा० ।। १ श्रु०६०। देवादियम्दनस्थाने, वाच । प्रश्न. १ श्राश्र. द्वार भायतणसेवा-आयतनसेवा-स्त्री०। प्रायतनसेवाशब्दः प्रथमे "नयरम्स पुग्वेण जक्खस्स पाययणं कयं" प्रा०म० ।
शीलभेदे. दर्श। शीलत्वभेदानधिकृत्य-नित्यमायतनसेवा, "भगवनो निव्वाणं गयम्स प्राययणं काराधिय भरहो अनायतमपरिहारः । तत्र पायतनं-पश्चविधाऽचाराssअषजमागो कालण य अप्पसोगो जाओ " मा० म० चरणप्रषणाः ससाधवः । दर्श०३ तस्व २४ गाथाटी०। १०४३६ गाथाटी। देवकुलपापवरके च। "मा- (आयतन) प्रतिसेवनाद्वारख्याचिण्यासया संबन्धं प्रतियतणाणि वा" ( सूत्र-१४ ) | आयतनानि-देयकुल
আন্ধাपार्वापवरकाः । दशा० १६० १० अ० । प्राचा० ।
एवं खलु प्राययणं, निसेवमाणस्स हुञ्ज साहुस्स । धार्मिकजनमीलमस्थाने, ध०र० । भावधायकस्य शील
कंटगपहेव छलणा, रागहोसे समासज्ज ।। ७८५ ॥ घस्वरूपं द्वितीयलक्षणं व्याख्यानयत्राह-"पाययणं ख निसेवा" ॥३७॥ भायतनं-धार्मिकजनीलनस्थानम् , उक्तं
एवम्-उक्तनभ्यायेन पायतनं सेवमानस्यापि साधोः भवेत् चा(ोघनि०)। "जस्थ साहम्मिया बहवे, सीलवंता बहुम्सु. कएटकपथ व छलना, किमासाद्य?, अत पाह-रागद्वेषी या। चरिताऽयारसंपराणा, प्रायतणं तं वियाणाहि" ॥७८३॥
समाश्रित्य, सा च रागद्वेषेण सेवना द्विविधा भवति । खुरषधारण, प्रतिपक्षप्रतिषेधार्थः-ततश्चायतनमेव निषेवते
एतदेवाहभाषश्रावको, न अनायतनमिति योगः। ध०र०२ अधिक पडिसेवणाऽवि दुविहा, मूलगुणे चेत्र उत्तरगुणे य । २ लक्ष० । दर्श० । कर्मोपादानस्थाने, प्राचा०। "इयाई मूलगुणे छट्ठाणा, उत्तरगुणे टुति तिगमाई ।। ७८६ ।। भायतणाई " (सूत्र-६१४) । इत्येतानि-पूर्वोक्लान्याय
बाघ । ध०र०। तनानि कर्मोपादानस्थानानि । भाचा०१००१चू० १
पायत (य) तर-बायततर-त्रि० । प्रायत(त)रे सिया" अ०११ उ०। “कम्माययणेहिं" (सूत्र-१५ +)। कर्मणां
॥ १६४ ॥ श्राभिविधौ सामस्त्येन यत् आयतः अयमनज्ञानाधरणादीनाम् आयतनानि-श्रादानानि वा बन्धहेतव
योरतिशयेनायत अायततरः । यत्नेनाध्यवसिते, प्राचा० इत्यर्थः । अन्त०१ थु०६ वर्ग १५ १० । विश्रामस्थाने यक्षस्थाने च । पाच० । भाभिविधी समस्तपापारम्पेभ्य
| १ श्रु०८१०८ उ०। श्रात्मा प्रायत्यते-पानियम्पते तस्मिन् कुशलानुष्ठाने बा
| पायतसंठाण-प्रायतसंस्थान-न० । संस्थानभेदे, आयतम्यस्नत्वात् क्रियते इत्यायतनम् । ज्ञानादित्रये, प्राचा० । दीघ यथा दण्डस्येति । उन्त० १ ० ३८ गाथाटी । "कायतणरयस्स इह विष्पमुकस्स गऽस्थि मग्गे विरत
(आयतसंस्थाने कतिमयोगाः इति 'संजोग' शब्दे उस० स्स" (सूत्र-१४८+ )| प्राचा० १७०५ १०२ उ० ।।
॥४०॥४१॥ गाथाभ्यां सप्तमभागे बच्यते) मायतनं-द्विधा-द्रव्यतो, भावतश्च । तत्र द्रव्यतो-जिन
तथा चगृहादि, भावतस्तु-शानदर्शनचारित्रधराः साध्यादयः । एगो पिहुले (सूत्र-४७४)। प्रध० १४८ द्वार ६४६ गाथाटी० । श्रोघ०।
पृथुल-विस्तीर्णम् , अन्यत्र, पुनः- इह स्थाने आयतमभिइदानीमायतनप्रतिपादनायाह
धीयते, तदेव चेह दीर्घहस्वपृथुलशनैर्विभज्योक्लम् श्रा
यतधर्मत्वादेषां, तश्चाऽऽयहं प्रतरघनश्रेणिभेदात् विधा, आययणं पि य दुविहं, दव्वे भावे य होइ नायव्वं ।
पुनरेकैकं सम-विषम-प्रदेशमिति घोढा, यश्चायतभेदयोदवम्मि जिणघर्राई, भावम्मि होइ तिविहं तु ||७८२॥ रपि इस्वदीघयोरादाभिधानं तद्वत्तादिषु संस्थानेष्यायप्रायतनमपि द्विविधम्-द्रव्यविषये, भावविषये च तस्य प्रायो वृत्तिदर्शनार्थम् । तथा हि-दीर्घायतः स्तम्भो सातव्यम् । तत्र द्रव्ये-जिनगृहादि, भावे च भवति
वृत्तम्ध्यनश्चतुरस्रश्चेत्यादि भावनीयम् । विचित्रत्वादा त्रिविधम्-शानदर्शनचारित्ररूपमायतनमिति ।
सूत्रगतरेवमुपन्यासः इति । स्था० १ठा० । प्रज्ञा० ।
( भेदादिबहुवक्तव्यता - संठाण ' शब्दे सप्तमे भागे जत्थ साहम्मिया बहवे, सीलवन्ता बहुस्सुया ।
घचयते) चरित्ताऽऽयारसंपन्ना, पाययणं तं वियाणाहि ।। ७८३॥ भायतसंठाणपरिणय-प्रायतसंस्थानपरिणत-त्रि० । मा'जथे' स्यादि, सुगमा।
यतसंस्थानभाजि, प्रशा. | " अायतसंठाणपरिणया " सुंदरजणसंसग्गी, सीलदरिदं पि कुणइ सीलई।
( सूत्र-४ + ) । आयतसंस्थानपरिणता दण्डादिवत् ।
प्रशा०१ पद। जह मेरुगिरीजायं, तणं पि कणगत्तणमुवेइ ।। ७८४॥ श्रायतित्त-श्रात्मतप्त-त्रि० । प्रात्मस्वरूपतुष्टे, अष्ट० । सुगमा । उक्नमायतनद्वारम् । अोघ । आविष्करणे, निर्ण- "श्रात्मतृप्तो मुनिर्भवेत् " ॥६४॥ आत्मतृप्त:-आत्मसयने या सूत्र०।"पसिणाऽयतगाणि" ॥१६॥ प्रश्नस्य- रूपेऽनन्त गुणात्मके सृप्तः-तुषो भवेत् । अष्ट०१३ अष्ट।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org