________________
श्रभिषियोहिपपाण
संभवत्स्वपि अन्यविशेषेषु यतो विशेषतः प्रमानुवधिज्ञासा निवर्त्तते सत्यः तमस्त्यं विशेषं यावद् व्यावदारिकार्थावदेहापायार्थ सामान्यविशेषापेक्षा कर्त्तव्या । इति गाथात्रयाऽर्थः ।
( २३५ ) श्रभिधानराजेन्द्रः ।
इह च गाथाश्रयेऽपि यः पर्यवसितोऽर्थो भवति, तमाहसम्बत्थेाज्यानिन्छ मोजुमामामयं । संववहारत्थं पुण, सव्वत्थाऽवम्गहोवाच ।। २८५ ॥ सर्वत्र विषयपरिच्छेदे कर्तव्ये नियतः परमार्थतः ईदगायौ भवतः, 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः त्वमेवाविशेषस्तावदीहामायादेव भवतः नाग्र इत्यर्थः । किं सर्वत्र एवंमेव ? न इत्याह'मोमाइ सामं ति' श्राद्यमव्यक्तं सामान्यमात्रालम्बनमेकं सामधिकं ज्ञानं मुक्त्वाऽन्यत्रेहापायौ भवतः, इदं पुनर्वेदा, वायपाय कि वेति भावः । से व्यवहारार्थे व्यावहारिक जनप्रतीत्यपेक्षं पुनः सर्वत्र यो योऽपायः स स उत्तरोत्तरेहा-पायापेक्षया पप्यविशेषापेक्षया चोपचारतोऽर्थावग्रहः । एवं च तावत्रेयं यायतारतम्येतरांतर विशेष इति गायार्थः । सरतमयोगाभावे तु किं भवतीत्याहतरतमजोगाऽभावे, वाउ चि धारणा तदंतम्मि | सव्वत्थ वासखा पुण, भणिया कालंतरे वि सई ॥ २८६ ॥ तरतमयोगायतन निवृत्ती - पाय एव भवति न पुनस्तस्यापत्यमिति भावः मिन्तानां पुनरीडादीनामभावादिति यद्यप्रत दाइयो न भवति, तर्हि किं भवति ? इत्याह-तदन्ते - अपायान्ते धारणा तदर्थोपयोगाप्रच्युतिरूपा भवति । शेषस्य वासनास्मृतिरूपस्य धारणाभेदद्वयस्य क संभवः १, इत्याहL सव्वत्थ वासगा पुए ' इत्यादि, वासना व वक्ष्यमाणरूपा तथा कालान्तरे स्मृतिः सा च सर्वत्र भणिता । अयमर्थः अविष्यतिरूपा धारणा वायपर्यन्त एव भवति यासा स्मृती तु सर्वत्र कालान्तरेऽप्यविराजे । इति गाथार्थः ।
-
9
"
एवं चामिहितस्वरूपव्यावहारिकार्थावग्रहाऽपेक्षया यथाव्याख्यानमपि स्वमेव इति दर्शयासद्दत्तिय सुभणियं विगप्पओ जइ विषेस विष्ठाणं । चिप्पे पर संहारोग्गहे सच्चे ॥ २८७ ॥ 'या' शब्दोऽथवा तताऽयमभिि मण बत्ता' इत्यादिप्रकारेण तावद्वयाख्यातं "ते सद्दे त्ति उग्गद्दिए इत्यादिसूत्रम् । श्रथवा ' शब्द इति यत्सूत्रे मणिम्" इति यत्सू प्रतिपादितम् तदिविकल्पनाविशेषधितेन स्मिन् इत्पादयथांक्रे श्रीपचारिके पहारिकार्याप्रमा
,
सति, अत्र हि शब्द ' इति विशेषज्ञानं युज्यते, सर्वमहानन्तरमदाश्योपयन्ते पूर्वोक्ता "सेना के रिसे अन्य स
Jain Education International
35
श्रभिषिबोडिया
सनि उगादि न उस जायद के बेस संदे, तो पचिस तो अपायं गद्द" इत्यादिसम पनि यथेयम् अयमेवार्थाः कस्मा ह्यते येन सर्वोऽपि विवादः शाम्यति इति चेत् " शब्द एवायम् इत्याद्यपाय रूपोऽयमर्थावग्रहः, अपायश्च सामान्यग्रहणेहाभ्यामन्तरेण न संभवति, इत्याद्यसकृत्पूर्वमभिद्दितमेव । इति प्राक्तनमेष व्याख्यानं मुख्यम् । इत्यलं विस्तरेण इति गाथार्थः । 1
व्यापारिका महाभ्युपगमे वो गुणस्तं सविशेषमुपदर्शवाद
खिप्पेयराइभेओ, पुष्पोइयदोमजालपरिहारो | जुजइ संताणेण य, साममविसेसववहारो ॥ २८८ ॥ तत्पूर्वोदितदोषजालं तस्य परिहारो युज्यते, 'अस्मिन् व्यावहारिकेऽर्थावग्रहे सति इति प्रकमा ते इदमुकं भवति एक सामयिकनैश्वयिकामाद् पम्पास्यातारं प्रति धान् यदुकं यद्यसाधकसामयिककि चित्र-निरवशेषस्योपपद्यते तथा यद्यसौ यसी सामान्यमात्र ग्राहकः त िबहु-बहुविधादषिशेषखोकं विशेषग्रहणं कथं घटते हैं, तथाऽर्थावग्रहस्य विशेषग्राहकत्वे यत्समयो प्रयोगबाहुल्यमुक्तम् । इत्यादिकस्य दोषजालस्य परिहारो व्यावहारिके सति युज्यते तथा हि-श्वादिना इदानीं श शक्यमिदं वक्तुं बहुत-तिरादिविशेषवानि व्यावहा रिकrवग्रहविषयास्येतानि, असंख्येयसमयनिष्पन्नत्वेनास्य क्षिप्रचिरग्रहणस्य युज्यमानत्वात् विशेषग्राहकत्वेन बहु यह विधाविणस्यापि घटमानकत्यादिति । सामग तयण विसेसहा इत्यादिना प्रागमिद्दितं समयोपयोगबाहुश्यमप्यस्मिनिरास्पदमेव सामान्यापूर्व असंख्येयसामयिकत्वेन चैकसमयोपयोगबाहुल्यस्यात्रासंयमानत्यादिति । ननु नैकायिकायदे किं तिरा दिविशेषणकलापो न घटते, येन व्यावहारिकावग्रहापेक्षः यते । सत्यं तदा घटते कारणे कार्यवात् पुनर्निश्वयायप्रहेऽपि युज्यते, इति प्रागयुकं वक्ष्यते च विशिष्टादेव हि कारणात्कार्यस्य वैशिष्यं युज्यते, अन्यथा त्रिभुवनस्याप्यैश्वर्यादिप्रसङ्गः, कादेरपि रत्नादिमाया
"
ވ
"
प्रकृतमुच्यते सम्तामेन च योऽसी सामान्यविशेषव्ययडालो, सोऽपि व्ययद्वारा खति इतीहापि संबध्यते । लोकेऽपि हि यो विशेषः सोऽप्यपेक्षया सामान्यं यत्सामान्यं तदप्यपेक्षया विशेष इति यते तथाहि शब्दायम्' इत्येवमध्य ऽर्थः पूर्वसामान्यापेक्षया विशेष शायर विशेषापेक्षा तु सामान्यम् इत्येयं यावदविशेषः इति प्राप्युक्तम् अयोपपरिज्ञानप्रवृतिरूपेण स न्वानेन लोके रूढः सामान्यविशेषव्यवहार औपचारिकातेनाऽस्यधापगमे हिमा पायानन्तरमानुत्थानम् उत्तरविशेषाग्रहणं चाभ्युपगतं भवति उत्तरविशेषावे व प्रथमाऽर्थस्
For Private & Personal Use Only
1
9
.
www.jainelibrary.org