________________
आधाकम
"
यात् यदा पुनस्तीर्थकर प्रत्येक बुद्ध संकल्पनेन कृतं तदा कल्पते तीर्थकर हीनत्वेन समयतिभिः साधुभिः सह साधर्मिकत्वाभावात् " संजवाड सिरिसनामा विन कप्पे " इति वचनाश्चार्थापत्या यावन्तो देवदत्ता इत्यादौ विसदृशचैत्रादिनाम्नां साधूनां कल्पत एवेति प्रतिपादितं द्रष्टव्यम् । तदेवमुक्तो नाम साधर्मिकमधिकृत्य कल्प्या कल्प्यविधिः ।
संप्रति स्थापनाद्रव्यसाधर्मिकावधिकृत्य तमादनीसमनीसावकडं, ठवडा सामियम्मि उ विभासा । दमयतशुभ, न तं तु कुच्छा विवजेा ।। १४४ ।। इह कोऽपि गृही गृहीतप्रव्रज्यस्य मृतस्य जीवतो वा पित्रा देः स्वतिकृति कारवत्या तरपुरतो टीका बलि निष्यादयति तदिद्वा तद्यथा-निवा - निश्रया च । तत्र ये रजोहरणादिवेषधारिणो मत्पितृतुत्यास्तेभ्यो दास्यामीति संकल्प्य निष्पादयति । तदा तद्वलिनिष्पादनं निश्राकृतमुच्यते यदा त्वेवंविधः संकल्पो न भवति, फिल्वेवमेव ढोकनाय यति निष्पादयति । तथा सलिनिष्पादनमनिधाकृतमुच्यते तथा बाद नीममनीसा व कडे' इह प्रथमा तृतीयार्थे वेदितव्या ततोऽयमर्थः - निश्रया श्रनिश्रया वा यत्कृतं - निष्पादितं भक्काविस्थापनासाधर्मिविषये । तत्र विभाषा कर्तव्या यदि निम्राकृतं यच डीकिनमदीकि पते अनि तिमीति या नापि प्रदिप निषेधा तथा साधम्मिकाविषये यत् सुतनु तत्काल मृतस्य साधो तनुस्तस्याः पुरतो डोकलाम पदनादि तत् पुत्रादिना कृतं तत् मृततनुभक्तं तदपि द्विधा-निश्राकृनम्, अनिश्राकृतं च तत्र साधुभ्यां दास्यामीति संकल्प्यकृ तं निश्राकृतम्, इतरतु स्वपित्रादिभक्तिमात्रकृतमनिश्राकृतं. तत्र निश्राकृतं तन्निषेधयति-नैव कल्पते, इतरन्तु अनिधाकृतं कल्पते, किंतु तद्ग्रहणे लोके जुगुप्सा-निन्दा प्रवर्तते, यथा अहो अभी भी निःशुका मृनुममपि न परिहरन्तीति ततो विवर्जयन्ति तत्साधवः ।
परं
संप्रति क्षेत्रकालसाधर्मिका पत्रिकृत्यातिदेशेन कल्याकयविधिमाह
( २५० ) अभिधानराजेन्द्रः |
Jain Education International
पासंडियसमणाणं, गिहिनिग्गंथाण चेत्र उ विभासा । जह नामम्मि तहेव य, खेने काले य नाय ।। १४५ ।। यथा नानामसाधर्मिविषये वाप
'गिहि' सि-"सूचनात् सत्रमिति पापात् गृह्या नि ग्रन्थानां च विभाषा कृता तथा क्षेत्रे काले च विमापं शानक्षेत्र सौराष्ट्रादिफलदिनीयादिकन्द तत्र क्षेत्रविषये विभाषा एवम् यदि सौराष्ट्र देशोत्पन्नेभ्यः पारिभ्यो मया दातव्यमिति संकल्पः तदा सौराष्ट्रदेशोपस्य साधनं कल्पते सौराएदेशोपन तथा संकल्पचिपकरणात शेपदेशन करते तेषां संकल्पविषयक यदि पुनः राष्ट्रदेशी स्पनेभ्यः पापण्डभ्यः सरजस्कभ्यः, यदि यासीगतभ्यः
-
3
"
श्रधाकम्म या साधुयतिरेकेण सारियो स्यामीति सेकल्पस्तदा सीराएदेशोत्पन्नस्यापि साधोः पते, तस्य संकल्पाकोडीकरणात् एवं श्रमणेष्वपि सामान्यतः सेकल्पितेषु न कल्पते, साधुव्यतिरेकेण तु संकल्पितेषु कल्पते तथा गृह्यगृहिषु सामान्यतः सौराष्ट्रदेशोत्पन्नत्वेन संकल्पितेषु न कल्पते, केचलेषु तु गृहिषु कल्पते, निर्ग्रन्थेषु तु सौरादेशोत्पन्नेषु सौराष्ट्र देशात्पन्नेषु वा संकल्पितेषु सौराशोत्पन्नानामपदेशन या सर्वथा न ते क्षेत्राधार्टि विभाषाभाषता एवं कालसामिकेऽपि भावनीया, यथा विवक्षितदिनजातेभ्यः पाषण्डिभ्यो मया दातव्यमिति संकल्पिते तस्यापि निजातस्य साधोः न कल्पते तस्यापि रत् शेषदिनजातानां तु कल्पते संकल्पविषयीकरणाभावात् इत्यादि सर्वे पूर्वोक्तानुसारेण भावनीयम् प्रवचनादिपदसप्तके पुनरेवं पूर्वाचार्यव्याख्या - प्रवचन लिङ्गदर्शनज्ञानचारित्राभिग्रह भावनारूपेषु सप्तसु पदेषु द्विसंयोगभङ्गा एकविंशतिः, तद्यथा- प्रवचनस्य लिङ्गेन सह एको, दर्शनेन सह द्वितीयो ज्ञानेन सह तृतीयः यावत् भावनया सह षष्ठ इति षड् भङ्गाः एवं लिङ्गस्य दर्शनादिभिः सह पञ्च, दर्शनस्य ज्ञानादिभिः सह चत्वारः, ज्ञानस्य चारित्रादिभिः सह त्रयः, चारित्रस्याभिग्रहभावनाभ्यां द्वौ अभिग्रहस्य भावनया सड़क इत्येकविंशतिः पतेषु च एकविंशतिसंख्येषु भङ्गेषु प्रत्येकमेकैकाः चतुर्भङ्गिकाः, तद्यथाप्रवचनतः साधर्मिको न लिङ्गतः, लिङ्गनः साधर्मिको न प्रवचनतः, प्रवचनतः साधमिको लिङ्गतश्च न प्रवचनतो न लिङ्ग, शेषेषु भङ्गेषु यथास्थानं चतुर्भक दर्शयिष्यते। तत्र प्रथमचतुर्भङ्गिकाया आयङ्गयोदाहरणमुपदर्शयतिदस समिहागा सावग पचयण साहम्मिया न लिंगेां । लिंगेण उ साहंमी, नो पत्रयण निरहगा सव्वे ॥ १४६ ॥ प्रवचनतः साधविका न लिन अविरम्यरम्य यावद्दशमीं श्रावक प्रतिमां प्रतिपक्षा ये श्रावकास्ते द्रष्टव्याः, कुत इत्याह- 'दस ससिहागा' इत्यत्र " निमित्तकारणहेतुषु सर्वांस विक्री प्राय दर्शनम् " इति न्यायात प्रथमा ततोऽयमर्थः दशमी आयकयतिमा सि खाकाः- शिखा सहिताः केशसहिता एवेत्यर्थः ततस्ते प्रवचनत एव साधमिका भवन्तिः न लिङ्गतः ये त्वेकादशी श्रावकप्रतिपक्षले निशा इत्यादिना तो साधर्मि का भवन्तीति द्विपनम् तेषां चार्थाय यत् तत्साधूनां कल्पते, तथा लिङ्गतः साधमिका न प्रवचनतो निह्नवाः, तेषां प्रवचनवहिर्भूतत्वेन प्रथमतः साधर्मिकन्याभावात् लिनेपामपि रजोहरणादिकं विद्यते इति लिङ्गतः साधर्मिकाः तेषामध्य साधूनां कल्पने निवास द्विधा-लोके निवत्वेन ज्ञाताः श्रज्ञाताश्च । तत्र ये अज्ञातास्ते इह ग्राह्याः श्रज्ञातानां लोके साधुत्वेन व्यवहरणभावतः प्रवचनान्तर्वर्त्तिस्वात् इहाद्यभङ्गडयन उदाहृते शेषमुत्तरं भङ्गद्वयं स्वयमेव श्रोतागेऽवभात्स्यन्ते । इति बुद्धया नियुक्तिपोदशहतवान अन्य कारन शिकाणामाद्यमेव भङ्गद्वयमुदाहरिष्यति नोत्तरं भयं वयं
•
.
For Private & Personal Use Only
www.jainelibrary.org