________________
(२३५) अभिधानराजेन्द्रः।
भाताबणा भाता (या) बणा-अातापना-स्त्री० । शीतादिसहनात्मके | अहमुकोसाममज्झिमा,य अहमाऽधमा चरिमा।२६७।। तपोभेदे. पञ्चा। "आयाबणठाणमाईया ॥४॥" पञ्चा०१८ निषण्णस्य मध्यमा अातापना, सा द्विधा-मध्यमोत्कृष्टा, विया "पायाबणाए आयाबमाणस्स"। प्रा० म०१० | 'दुहश्रो वि मज्झिम' त्ति-मध्यममध्यमा, मध्यम जघन्या । ५२४गाथाढीका "माताबते" (सूत्र०-३६६४) पाताप- ऊयस्थितस्य या जघन्या सा त्रिधा-अधमोत्कृष्टा, अधयति-पातापनाम्-शीताऽऽतपादिसहनरूपाम् । स्था०५ ममध्यमा। अधमा च चरमेति अधमशब्दा जघन्यवाचठा०१ उ०।
कोऽत्र द्रष्टव्यः। "पायावरणा यतिविहा, उक्कोसार मज्झिमा २जहन्ना य ३॥
एतासामिदं सूत्रम्उकोसा उ निविराणा, निसरणमझा ठिय जहन्ना ॥३॥ पलियंक अद्ध उकाडु-गमो य तिविहा उ मज्झिमा होइ । तिषिहा हो। निवरणा,भोमथिय१पासर तइय उत्ताणा॥"
तइया उ हस्थिसुंडे -गपादसमपादिगा चेव ॥२६॥ इति । निषण्णाऽपि त्रिविधा
मध्यमोत्कृष्ट-पर्यङ्कासनसंस्थिता, मध्यममध्या-अर्द्ध पर्य"गोदुह उकड पलियं-कमेस तिविहा य मज्झिमा होइ। का. मध्यम जघन्या-उन्कुटुका । कचिदादर्श पूर्वाईमित्थं तया उ हत्थिसुंड-गपायसमपाइया चेव ॥ १॥"
रश्यते-" गोदोहुक्कुहुलियंकमो यं वि तिविहा उ मज्झिइयं च निषराणादिका त्रिविधाप्यातापना स्वस्थाने पुनरु
मा होर" ति, तत्र मध्यमोकृष्टा-गोदोहिका, मध्यमास्कृष्टादिभेदा श्रीमन्थियादिभदेनावगन्तव्या । इह च यद्यपि
उत्कुटुका, मध्यमजघन्या-पर्यङ्कासनरूपा। गोशष्मः पादस्थानातिगत्वादीनामानापनायामन्तर्भावस्तथापि प्रधान
पूरण, एषा त्रिविधा मध्यमा भवति । या तु तृतीयाऽस्ति तरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति । स्था०५ ठा०१ उ०।
तस्या जघन्योत्कृष्टादिभेदात्रिधा भणिता, सजघन्योत्कृष्टा,
हस्तिसुगिडका, पुनर्नाभ्यामुपविष्टस्यैकपादोत्पादनरूपा । तडाव्यता
जघन्यमध्यमा-एकपादिका, उत्थितस्यैकपादनावस्थान, जनो कप्पइ निग्गंथीए बहिया गामस्म वा जाव सनिवे
घन्यजघन्या-समतलाभ्यां पादाभ्यां स्थित्वा यदलस्थिसस्स वा उइं बाहाम्रो पगिझिय २ सूराभिमुहाए एगपाइ
तेराताप्यते। याए ठिच्चा पायावणाए प्रायाचित्तए ।।२३।। कप्पड़ से उव- कथं पुनः शयितस्योत्कृष्टा आतापना भवतीत्युच्यतेस्मयस्स अंतोवगडाए संघाडिपडिबद्धाए पलंबियाहियाए सव्वंगिनपतावो, य ताविया घम्मरस्सिणा भूमी। समतलपाइयाए ठिच्चा पायावणाए आयावित्तए ॥२४॥ ण य कमइ तत्थ वाऊ, विस्सामो नेव गत्ताणं ॥२६६।। मो कल्पते निर्ग्रन्ध्या बहिामस्य वा यावत् संनिवेशस्य भूमौ निवन्नस्य सर्वाङ्गानां प्रतापः-प्रकर्षे ग नापो लगति था ऊर्ध्वम्-ऊर्ध्वमुखो बाहू प्रगृह्या; प्रकर्षण गृहीत्या; कन्वे- घर्मरश्मिना च भूमिः प्रकर्षे गात्यन्ततापिता, नच तत्र स्यर्थः, सूर्वाभिमुख्या एकपादिकाया एकं पादमूर्द्धमाकुन्य भूमौ वायुः क्रमते-प्रचरति न च गात्राणाम्-अङ्गानां विअपरं एकपदे सुविकृतवत्या एवंविधायाः स्थित्वा आता-- धामो भवति, अता निवन्नस्योत्कृष्टा श्रानापना मन्तव्या। पयितुम् ॥२३॥ किं तु कल्पते-'से' तस्याः उपाश्र- अर्थतासां मध्यादार्यिकाणां का आतापना कर्तुं कल्पते यस्यान्तवंगडायाः संघाटीप्रतिबद्धायाः प्रलम्बितबाहुका- इत्यत अाहयाः समतलपादिकायाः स्थित्वा पानापनया-आतापनाय; एयासिं णवण्हा-णुमाया संजईण अंतिल्ला । आतापयितुमिति सूत्रार्थः ।
सेसा नाणुनाया, अट्ठ तु आतावणा तेसिं ॥ २७० ॥ अथ भाष्यम
एतासां नवानामध्यातापनानां मध्याद अन्तिमा-समपादिपायावणा य तिविहा, उकोसा मज्झिमा जहमा य ।।
काख्या प्रातापना संयतीनामनुज्ञाता, शेषा अष्टाचातापना उकोमा उणिवप्मा, णिसम्ममझा वि य जहणा ॥२६५।। प्रासां नाऽनुज्ञाताः। श्रातापना विविधा उत्कृष्टा, मध्यमा, जघन्या च । त- कीदृशे पुनः स्थान च आतापयन्तीत्युच्यतप्रोस्कृष्टा-निवन्ना-निपल्या शयिता यां करोतीत्यर्थः । म- पाली हिं जत्थ दीसइ, जत्थ य सहरं विसति न हु दाता। ध्यमा-निषण्णस्य, जघन्या तु ऊर्द्धस्थितस्य ।
उग्गहमादिसु सञ्जा, पायावयते तहिं अजा ॥२७१।। पुनरकका विविधा
यत्र प्रतिश्रयपालिकाभिः-संयनीभिः पातापयता दृश्यते । तिविहा होइ नियमा, ओमथे पासतइयमुत्ताणा ।
यत्र च स्वैरं-स्वच्छन्दं युवानो न प्रविशन्ति तत्र स्थाने उक्कोसुकोसा उको-समज्झिमा उक्कोसगजहमा ॥२६६।। प्रयग्रहानन्तकादिभिः संघटिकान्तरुपकरणः सजा-श्रानियन्त्रस्योत्कृष्टा पातापना, सा त्रिविधा भवति-उत्कृष्टो
युक्ता आर्थिका प्रलम्बितबाहुयुगला पानापयन्ति । स्कुटा, उत्कृपमध्यमा, उत्कृष्ट जघन्या च। तत्र यदवाड़
किमर्थमवग्रहानन्तकादिसजति चेदन आहमुखं निपत्य आतापना क्रियत सा उत्कृपा-कृष्टा, या तु मुच्छाए विडिताए, तावेण मुमुच्छुतेव संवरणे । पार्श्वतः शयान फ्रियने सा उकृष्टमध्यमा, या पुनरुत्तान-| गोचरमजयणदोसा, जे वुत्ता ते उ पायेा ॥२७२ ।। शयनेन विधीयत मा उत्कृष्जघन्या ।
तस्या आतापयन्त्याः खरतराऽऽतपसंपर्कपरितापितायाः उकोमा दुही वि, मज्झिममज्झिमा जहमा य । । कदाचिन्मळ संजायेत तया च नितिता वा तेन वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org