________________
(२०६) अभिधानराजेन्द्रः।
श्राता अधुना तस्यैवात्मनो दिगादिभ्रमणहेतूपदर्शनपुरस्सरमपा- अन्ध इव दुर्गमार्गे, भ्रमति हि संसारकान्तारे ॥५॥ यान् प्रदर्शयितुमाह-र्याद वा-यस्तावदात्मकर्मादिवादी स
दुःखप्रतिक्रियाथै, सुखाभिलाषाच्च पुनरपि तु जीवः । दिगादिभ्रमणान्मोक्ष्यते इतरस्य तु विपाकान्दयितुमाह
प्राणिबधादीन् दोषा-नधितिष्ठति माहसंछन्नः ॥ ६॥
बध्नाति ततो बहुविध-मन्यत्पुनरपि नवं सुबहु कर्म । अपरिष्मायकम्मा खलु अयं पुरिसे जो इमाओ दिसा
तेनाथ पच्यते पुन-रग्नेरग्नि प्रविश्यैव ॥७॥ ओ अणुदिसाओ अणु संचरइ, सव्वाश्रो दिसाओ स- एवं कर्माणि पुनः, पुनः सम्बध्नस्तथैव मुश्चश्व । वाओ अणुदिसाओ साहेति । (सूत्र-८)
सुखकामो बहुदुःखं, संसारमनादिकं भ्रमति ॥८॥
एवं भ्रमतः संसा-रसागरे दुर्लभं मनुष्यत्वम् । 'अपरिनाये' त्यादि, योऽयं पुरि शयनात्पूर्णः सुखदुः- संसारस्य महत्त्वं, त्वधर्मदुष्कर्मबाहुल्यैः ॥६॥ खानां वा पुरुषो जन्तुर्मनुध्यो वा, प्राधान्याश्च पुरुषस्यो- आर्यों देशः कुलरूप-सम्पदायुश्च दीर्घमारोग्यम् । पादानम् , उपलक्षणं चैतत् , सर्वोऽपि चतुर्गत्यापन्नः प्राणी यतिसंसर्गः श्रद्धा, धर्मश्रवणं च मतितैदण्यम् ॥ १०॥ गृह्यते दिशोऽनुदिशो वा अनुसञ्चरति, सः अपरिक्षातकर्मा- एतानि दुर्लभानि, प्राप्तवतोऽपि दृढमोहनीयस्य । अपरिज्ञातं कर्माऽनेनेत्यपरिक्षातकर्मा, खलुरवधारणे, अप- कुपथाकुलेऽईदुक्तोऽ-तिदुर्लभो जगति सन्मार्गः" ॥११॥ रिक्षातकर्मैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतद् यदि वा-योऽयं पुरुषः सर्वा दिशोऽनुदिशश्वानुसञ्चगति अपरिहाताऽऽत्मा अपरिशातक्रियश्चेति यश्चापरिज्ञातकर्मा तथा-अनेकरूपा योनीः सन्धावति विरूपविरूपांश्च स्पर्शान् स, सर्या दिशः सर्वाश्चानुदिशः 'साहेति' स्वयंकृतेन कर्मणा प्रतिसंवेदयति 'सोऽविनातकर्मा' अविज्ञातम्-अविदितं कसहानुसश्चरति, सर्वग्रहणं सर्वासा प्रज्ञापकदिशां भावदिशां ने क्रिया-व्यापारो मनोवाकायलक्षणः, अकार्षमहं, करोमि, च उपसंग्रहार्थम्।
करिष्यामीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावद्यो स यदाप्नोति तदर्शयति
येन सोऽयमविशातकर्मा, अविज्ञातकर्मत्वेन च तत्र तत्र अणेगरूवाओ जोणीयो संधेइ, विरूवरूवे फासे पडि
कर्मणि जीयोपमर्दादिके प्रवर्तते येन येनास्याष्टविधकर्म
बन्धो भवति, तदुदयाच्चानेकरूपयोन्यनुसन्धान विरूपरूपसंवेदेइ । ( सूत्र-8)
स्प रभवश्च भवतीति । आचा० । ( कति जीवोत्पत्तिस्थानानि इति 'जोणि' शब्दे
यद्येवं ततः किमित्यत श्राहचतुर्थभागे वक्ष्यते ।) पताश्चानकरूपा योनीदिंगादिषु पर्यटनपरिक्षातकर्माऽसुमान् ‘संधर' ति-सम्धयति सन्धि
तत्थ खलु भगवता परिमा पवेइया । (सूत्र-१०) करोत्यात्मना सहाऽविच्छदेन संघट्टयतीत्यर्थः, "सन्धावह"
(अन्य सूत्रस्य व्याख्या ' परिमा' शब्द पञ्चमे भागे त्ति-पाठान्तरं, सन्धावति पौनःपुन्यन तासु गच्छतीत्यर्थः,
करिष्यते ) आचा०१ श्रु०१०१ उ० । तत्सन्धाने च यदनुभवति तदर्शयति-विरूपं बीभत्सममनोझं
अमुमेवार्थ नियुक्तिकदाहरूपं स्वरूप-येषां स्पर्शानां दुःखोपनिपातानां ते तथा स्पर्शा- तत्थ अकारि करिस्सं-ति बंधचिंता कया पुणो होइ । श्रिता दुःखोपनिपाताः स्पर्शा इत्युक्नास्तास्थ्यात्तद्वयपदेश
सहसंमइया जाणइ, कोऽई पुण हेउजुत्तीए ॥ ६७॥ इति कृत्वा उपलक्षणं चैतन्मानस्योऽपि वेदना प्राधा श्रतस्तानवंभूतान् स्पर्शान् प्रतिसंवेदयति-अनुभवति प्रति
तत्र-कर्मणि-क्रियाविशेष, किम्भूत इत्याह-'अकारि ग्रहणात्प्रत्येक शारीरान्मानसांश्च दुःखापनिपाताननुभवती | करिस्संति' अकारीति-कृतवान् करिस्संति' करिष्यात्युक्तं भवति स्पर्शग्रहणं चेह सर्वसंसारान्तर्वर्तिजीवराशिसं-| मीत्यनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य ग्रहार्थ, स्पर्शनेन्द्रियस्य सर्वजीयव्यापित्वात् , अत्रेदमपि व- कारितानुमत्याश्चोपसंग्रहात्-नवापि भेदा श्रात्मपरिणामक्तव्यं, सर्वान्विरूपरूपान् रसगन्धरूपशब्दान् प्रतिसंवेदय- स्वन योगरूपा उपात्ता द्रव्याः , तत्रानेनात्मपरिणामरूपेण तीति विरूपरूपत्वश्च स्पर्शानां कार्यभूतानाम विचित्रकर्मोद क्रियाविशेषण बन्धचिन्ता कृता भवति, बन्धस्योपादानयात् कारणभूताद्भवतीति वदितव्यं, विचित्रकर्मोदयाच्चा- मुपातं भवति, "कर्म योगनिमित्तं बध्यत" इति वचनात् , परिशातकर्मा संसारी स्पर्शादीन्विरूपरूपांस्तषु तेषु योन्य- पतञ्च कश्चिजानाति श्रान्मना सह या सम्मतिः स्थमतिन्तरेषु विपाकतः परिसंवेदयतीति, श्राह च
विधिमनःपर्यायकेवलिजातिस्मरणरूपा तया जानाति, "तैः कर्मभिः स जीवा, विवशः संसारचक्रमुपयाति ।
कश्चिच्च पक्षधर्माऽन्वयव्यतिरकलक्षणया हेतुयुक्तयेति । द्रव्यक्षेत्राद्धाभा-वभिन्नमावर्तते बहुशः ॥ १॥
अथ किमर्थमसौ कटुकविपाकषु कर्माथवहेतुभूतपु क्रिनरकेषु देवयोनिषु, तिर्यग्योनिषु च मनुजयोनिषु च ।
याविशषेपु प्रवर्तत इत्याहपर्यटति घटीयन्त्रव-दान्मा विभ्रच्छुरीराणि ॥२॥
इमस्स चेत्र जीवियस्म परिवंदणमाणणपूयणाए जाईसतनानुबद्धमुक्नं, दुःख नरकेषु तीवपरिणामम् ।
मरणमोयणाए दुक्खपडिघायहेउं । (सूत्र-११) तिर्यक्षु भयक्षुत्तृ इ-बधादिदुःखं सुखं चाल्पम् ॥ ३॥ तत्र जीवितमिति-जीवन्त्यननायुष्कर्मगति जीवितं-प्राणसुखदुःख मनुजानां. मनःशरीराश्रये वहुविकल्प । धारणं, तच्च प्रतिप्राणि स्वसंविदितमिति कृत्वा प्रत्यक्षाससुखमेव हि देवानां, दुःखं स्वल्पं च मनसि भवम् ॥४॥ नवाचिना इवमा निर्दिशति चशब्दो वक्ष्यमाणजात्यादिसमुकर्मानुभावदुखित, एवं मोहान्धकारगहनवति ।
च्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्यार्थे परि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org