________________
आता
प्रमार्ण नानुमानादिकम् इत्येतदनुपासित गुरोर्वचः । तथादि-अर्थाऽविसंवादकं प्रमाणमित्युच्यते प्रत्यक्षस्य चप्रामाख्यमे व्यवस्थाप्यते का
3
( २०४ ) अभिधानराजेन्द्रः |
स्मित्वेनापादाय प्रमाणपति प्रमाणमेवा अर्थाविया न च ताभिरेव प्रत्यदकत्वादनुद्भूतप्रत्यपवित् । व्यक्तिभिः स्वसंविदिताभिः परं व्यवहारयितुमयमीशस्तासां स्वभिचित्यान्मुकत्याच प्रत्यक्षस्य नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वेधायक [क] नामः स्यात् । एवं स तदमामा प्रतिपादयेत् । यथा भानुमानं प्रमाणं विसंवादकत्वादनुभूत नुमानव्य क्लिवदित्येतश्चानुमानम्, अथ परप्रसिध्यैतदुच्यते तदप्ययुक्तम् यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणम् ; श्रमाणं वा ? | प्रमाणं चेत्कथमनुमानमप्रमाणमित्युच्यते, श्रथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते ?, परेण तस्य प्रामाण्येनाभ्युपगतत्वादिति चेतदप्यसांप्रतम्, यदि नाम परो मौडपाद प्रमाणमेव प्रमामित्यवस्यति किं भवताऽतिनिपुलेनापि तेनैवासी प्रतिपाद्यते ह्यलो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते ? तदेवं प्रत्यक्षानुमान प्रा मारयामास्ये व्यवस्थापयतो भवतोऽनिनाऽपि बलादायातमनुमानस्य प्रामाण्यम् । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमाणेन करोति ? न तावस्वत्य प्रतिषेधः कर्तुं पायते यतस्तत्प्रत्यर्शनमार्ग
यो
Jain Education International
या नस्याभावविषयत्वविरोधात् नापि निवर्तमानम् । यतस्तच्च नास्ति तेन च प्रतिपत्तिरित्यसङ्गनम् । तथाहिव्यापक उपाध्यस्यापि निवृत्तिरिष्यते, न थावदर्शिनप्रत्यक्षेत्र समस्ताः संयते तत्क प्रत्यक्षविनिवृत्तौ पदार्थव्यावृत्तिरिति ? । तदेव स्वर्गाऽऽदेः प्रतिषेधं कुर्वता वाकया पश्यं प्रमाणान्तरमभ्युपगतम् । तथाऽन्याभिप्रायविज्ञानाभ्युपगमात्र स्पष्टमेव प्रमायान्तरमभ्युपगतम् | अन्यथा कथं परावबोधाय शास्त्रप्रणनमकारिचायकलम प्रत्यादयदमागमस्त तेनारमा सरस्वति किं पुनस्तदिति चेत् उच्यते श्रस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चतुरिन्द्रियवत् । चतुरिन्द्रियं हि न साक्षादुपलभ्यते । स्पर्शनादीन्द्रियाऽसाधारणरूपविज्ञानोत्पादन शक्त्या त्वनुमीयते । तथाऽऽत्मापि पृथिव्याद्यसाधारण चैतन्यगुपलब्धस्ती
मी चैत तस्यासाधारण इत्या दिभूत समुदाये चैतन्यस्य निराकृतत्वादव संयम् । तथाऽस्त्यात्मा समस्तेन्द्रियोपलब्धार्थ संकलनाप्रत्यय सद्भावात् । पञ्चगवाक्षानम्योपलब्धार्थ संकलनाविधाय्येक देवदत्तवत् तथात्मार्थद्रा नेन्द्रियाणि । तद्विगमेऽपि तदुपलब्धासंस्मरणात् गवाक्षेोपरमेऽपि तद्द्वारोगार्थमवृंदयसवत् । तथाऽर्थापत्याच्या मातीत्यच तथाहिसत्यपि पृथिव्यादिभूतसमुदायेष्यकर्मादीन सुखदुःखे पादकिय रुद्राय इत्यतः समयसी
१- अन्यथा स्थितस्य वस्तुनः अन्यथा कथनम्-विसंवादः ।
"
2
आता
,
यते । अस्ति भूतातिर कधिसुखदुःखेच्छादीनां क्रिया समवायिकारणं पदार्थ स चात्मेति तदेवं प्रत्यक्षानुमा नादिपूर्तिका म्याण्यर्थापतिरभ्वृथा । तस्यासियर्द लक्ष णम् -" प्रमाणषट्कविज्ञातो यत्राऽर्थो नाऽन्यथाभवन् । अदृएं कल्पयेदन्यं, सार्थापत्तिरुदाहृता " ॥१॥ तथाऽऽगमादप्यस्तित्वमवसेयम् । स चायमागमः - " अस्थि मे आया उपचार" इत्यादि । यदि वा किमत्रा उपरान्तथा
1
कमान प्रत्यपारमा उस्तीत्यवसीयते। तद्गु णस्य ज्ञानस्य प्रत्यक्षत्वात् । ज्ञानगुणस्य च गुणिनोऽनन्यस्वात् प्रत्यक्ष एवाऽऽत्मा, रूपादिगुणप्रत्यक्षत्वेन पटाSSदिप्रत्यक्षवत्, तथाहि श्रहं सुखी श्रहं दुःखी एवमाथदंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्प स्वसंविद्पत्यादिति ममेदं शरीरं पुराणं कर्मेति च शरी राजेदेन निर्दिश्यमानत्वादित्यादीम्यम्याम्यपि प्रमादानि जीवसिद्धावभ्यानीति । तथा यदुक्रम्-न भूनस्पतिजीवसिद्धावभ्युह्यानीति । रिकं चैतन्यं तत्कार्यस्यात् पटादिवदिति एतयस मीचीभम् हेतोरसिद्धत्वात् तथाहि न भूतानां कार्य चैतन्यं तेषामनद्गुणत्वात् भूतकार्यचैतन्य संकलनास्वासंभवाथ इत्यादिनाम् धनस्यात्मा भूतव्यतिरिक्को ज्ञानाधार इति स्थितम् । ननु च किं ज्ञानाधारभूतनात्मना ज्ञानाद्विनाधितेन पापता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मनान्तर्गडुकल्पेनेति । तथाहि ज्ञानस्यैव चिपत्वाद्भूतैरचेतनैः कायाकारपरिणतेः सह संबन्धे सति प्रयत्न किया: प्राग्पन्ति तथा संकलनाप्रत्ययो भवान्तरगमन चेति । तदेवं व्यवस्थिते किमात्मना कल्पितनेति त्रीच्यते न ह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो घटने तथादि प्रत्येकमिन्द्रियैः स्वविषये सति पर विषये चाप्रवृत्तेरेकस्य च परिच्छेत्तुरभावात् । मया पञ्चापि विषयाः परिच्छिन्ना इत्यात्मकस्य संकलनाप्रत्ययस्याभाव इति । श्रालय विज्ञानमेकमस्तीति चेत् एवं सत्यात्मन एव नामान्तरं भवता कृतं स्यात् । न च ज्ञानाख्यो गुणो गुनिमन्तरेण भवतीत्यमा गुमनाम [सू० १० १० सूक्ष्मान्तरितदूरार्थाः कस्यि अनुमेयत्वात् क्षितिधर कन्धराधिकरणधूमध्वजवत् । एवं चसूपपरागादिसूत्र ज्योति नात्रिसंवादाग्यथानुपपत्तिप्रभूयोऽपि न पाया। देवमन सर्पविदा प्रणीन आगमः प्रमाणमेव तदशमात्वं हि प्राकनिबन्धदम् : " रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते नूनम् । यस्य तु नेते दापास्तस्यानृतकार किं स्यात् ॥१॥ इति वचनात् प्रनुश्व निषमुपपादितमेव इति सिद्ध आगमादध्यात्मा" एगे श्राया " इत्यादिवचनात् । तदेवं प्रत्यक्षानुमानागमैः सिद्धः प्रमाता स्पा० १७ श्लोक
प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ।। ५५ ।।
अति-परापरपयान सततं मच्ात्मा जीवः । रत्ना० ७ परि० । ( अस्य टीका रत्नाकरावतारिकाग्रन्थादवसेया ) ( शून्यवादनिराकरणपूर्विका ऽऽत्मत्वसिद्धिः विस्तरतः स्याद्वादमञ्जरी ग्रन्थादवसया )
For Private & Personal Use Only
www.jainelibrary.org