________________
आता
शेभ्यः शरीरकं पृथक स्वेत्यर्थः तदेशेनेलिकागती सर्वे गेन्दुकगतौ, अथवा- प्रदेशतः शरीरकं निवर्त्यात्मनः पादादिनिर्याणवान्, सर्वतः सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविवशरीरसमुद्द्यापेक्षया देशतः शरीरम् श्रदारिकादि निवत्ये तेजसका स्वादाय तथा सर्वे सर्व शरीरसमुदाय विच निर्याति सिद्धयतीत्यर्थः,
(१८) अभिधानराजेन्द्रः ।
3.
अनन्तरं सर्वनिर्याणमनं तथ परम्परामा दिषु ते च यथा स्युस्तथादर्शयचाह
दोहिं ठाहिं आता केवलियननं धम्मं लभेजा सयताते, तं जहा- खतेण चेव, उवसमेण चैत्र, एवं ० जाव मणपअवनाणं उप्पाडेजा, तं जहा- खतेण चैव, उवसमेण चैव । (सूत्र - ६८ )
'दोही' त्यादि, कण्ठ्यं, नवरम् 'खपण चेव' त्ति - ज्ञानावरणी यम्य दर्शनमोहनीयस्य च कर्मण उदयप्राप्तस्य क्षयेण - नि जरम, अनुदितस्य चोपशमेन विपाकानुभयोशमेनेत्युकं भवति वारकरणत्-" केवलं यदि परजा मुंडेभवित्ता अगाराश्रो अणगारियं पव्वज्जा केवलं बंभबेरवासमा बसेज्जा केवलेख संजमे संजमेज्जा केबल संपरेचं संवरेज्जा केवलमामियादिनामुपादा" इत्यादि दृश्यम् एवं यावन्मनः पर्यवज्ञानमुत्पादयेदिति, केवलज्ञानं तु क्षयादेव भवतीति तन्त्रोक्तम् । इह च यद्यपि बोध्यादयः सम्यक्त्यचारिणरूपस्यात्केवलेन ज्ञयेण, उपशमेन व भवन्ति । तथाप्येते क्षयोपशमनापि भवन्ति । अवामनियोधिकादीनि तु न भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः । स्था० २ ठा० ४ उ० | देहे, उत्त० उक्तं हि "धत्य-स्वदेहेषु शीला निलमनीयत्नै-कवीर्ये ऽप्यात्मनः स्मृतिः ॥ १ ॥ इति । उत्त० १५ अ० ।
"
तथा च
जमि णं विरूवरूयेहिं सत्थेहिं लोगस्स कम्मसमारम्भा कांति, तं जहा - अप्पयो से पुत्ताणं । ( ८६ +)
Jain Education International
जहा इत्यादि, तद्यपदार्थगोलमात्रमेवान्यदप्येवं जातीय मित्रादिकं व्यम् (सेनाभारिप्लाय आत्मा शरीरं तस्मे अर्थ तदर्थे कम्मर पाकादयः क्रियन्ते । श्रचा० १ श्रु० २ ० ५ उ० । मनसि बुद्धिस्थे निजे स्वभाव बुद्धी च वाच देदावि चैतन्ये च । अन्तःकरणे, वाच० । ज्ञाने, प्रकाशस्वरूपे बुढी आत्मनि बुद्धिर्हि मनश्चादिकरणानि प्राप्नोत्यात्मा तेषां प्रत्यभिज्ञानम् । वाच० । अर्के, वह्नौ, वायौ, वाच० । श्रतीत्यात्मा । विशे० २२५६ गाथा | अतति सततं गच्छ त्यपरापरान् स्वपर पर्यायानित्यात्मा । अथवा अतधातोगमनार्थत्वेन ज्ञानार्थत्वादतति - सततमवगच्छत्युपयोगलक्षणत्वादित्यात्मा भ० १० श० १२ उ० । शतति-सातत्येन गच्छति तांस्तान् ज्ञानदर्शनखादिपयानित्याद्यात्मादिशब्दव्युत्पत्तिनिमित्तसंभवात्, उक्तञ्च"एवं जीवो जीवो, संसारी पाणधारणा सिदो पुणरज्जीवो, जीवणपरिणामरहिओ त्ति " ० म० १ ०
आता
को ह्यात्मा भगवानाह - योऽहमित्यभिमन्यते स कीटक् सूक्ष्मसी, किं तत्सूक्ष्मं न गृह्णीमः, न तु शब्दगन्धानिलाः, किं तु ते इन्द्रियग्राह्याः तेन ब्रहमात्मा न तु प्रायिता हि सः | आ० चू० १ ० ।
विषयसूचना
( १ ) एकविधः आत्मा ।
( २ ) एकविधो ऽप्यात्मा त्रिविधः ।
( ३ ) निक्षेप आत्मनः ।
(४) अष्टविध श्रात्मा ।
( ५ ) आत्मानः - सूक्ष्मा, बादराश्च नवविधाश्च ।
( ६ ) श्रात्मनः लक्षणम् । (७) परिभोगोपभोगकषायद्वाराणि ।
(८) इन्द्रियाएात्मनः ।
(६) चित्तादीनि श्रात्मनः ।
(१०) आत्मनः अस्तित्वम् । ( ११ ) अभ्याख्यानमात्मनः । (१२)
मनोऽस्तित्यमिन्द्रमूर्ति प्रति । (१३) भौतिकत्वमात्मनः । (१४) कस्यादिश आगतोऽहम् ।
(१५) अन्यत्वम्, अमूर्त्तत्वम्, अनित्यत्वं च श्रात्मनः । (१६) कर्नूल्यमात्मनः ।
(१७) विभुवमात्मनः । (१८) परिमाणमात्मनः ।
(१६) विस्तरत एकत्वमात्मनः । ( २० ) क्रियावत्वमात्मनः ।
.
(२१) ज्ञानमात्मनो भिन्नम्, अभिनं च । (२२) द्वाभ्यां स्थानाभ्यामात्मा जानाति । (२३) श्रात्मनिरूपणे स्फुटगाथाः । (२४) क्षणिकत्वमात्मनः । (२५) रत्नप्रादिभावानामात्मत्वम् । ( २६ ) गाथा: - " अप्पा राई वेयरणी " ति । ( १ ) एकविध श्रात्मा । एगे आता (या ) | ( सूत्र - २ )
For Private & Personal Use Only
एको न द्वयादिरूपः आत्मा जीवः कथञ्चिदिति गम्यते । स्था० १ ठा० । (अस्य सूत्रस्य विस्तरतो व्याख्या ( १६ ) ऊनविंशे अधिकारा करिष्यते) (आत्मत्वमेय जीवत्यम् अस्या विवेचनं भविष्यति द्विविधत्वम् जीवस्य जीव शब्दे चतुर्थभाग १५२२ पृष्ठे करिष्यते )
"
(२) एकविधोऽपि स च ( आत्मा ) त्रिविधःबाह्यात्मा चान्तरात्मा च परमात्मेति च त्रयः । कायाधिष्ठायकध्येयाः प्रसिद्धा योगाङ्मये ॥ १७ ॥ बाह्यात्मा चेति कायः स्वात्मधिया प्रतीयमानः श्रहं स्थूलः, अदंशहत्यानाधिष्ठायकः कार्यचेाजनयज्ञपान् ध्येयश्च ध्यानभाव्य एते त्रयः- 'बाह्यात्मा च अन्तरात्मा च परमात्मा के 'ति योगवामये योगशास्त्रे प्रसिद्धाः । द्वा०२० द्वा० । यस्य देहमनोवचनादिषु श्रात्मत्वभासः देह एवास्मा एवं सर्वङ्गलिकप्रवर्त्तनेषु आत्मनिष्ठेषु श्रात्मत्वबुद्धिः सबाह्यात्मा १, मिथ्यादृष्टिः एषः । पुनः स कर्मावस्थायाम
www.jainelibrary.org