________________
(१२२) प्राण अभिधानराजेन्द्रः।
प्राण जे देवा सिरिवच्छं सिरिदामकंडं मल्लं किट्ट चावोमतं जाव पंचवरणाई पि जाई बराणा कालाई ताई कि एअरएणवडिंसर्ग विमाणं देवताए उववरणा । (स.) ते गगुणकालाई जाय अणंतगुणकालाई पि" इत्यादिरिति । णं देवा एकवीसाए अद्धमासाणं प्राणमंति वा पाणमंति| किएणं भंते ! णेरइया प्राणमंति वा पाणमंति वा उस्ससंवा उस्ससंति वा नीससंति वा । ( सूत्र-२१x)| ति वा निस्ससंति वा तं चेव जाव नियमा छद्दिसि आणमंस० २१ सम०।
ति वा पाणमंति वा उस्ससंति वानी०वा, जीवा एगिदिया जे देवा महियं विसहियं विमल पभासं वणमालं अ-1
वाघाया निवाघाया भाणियव्या, सेसा नियमा छद्दिसि । च्चुतवडिंसगं विमाणं देवत्ताए उववरणा । ( स० ) ते
'जीवेगिदिए ' त्यादि, जीवा एकेन्द्रियाश्च वाघाय-नि
व्याघाय' त्ति-मतुब्लोपाद् व्याघातनिर्व्याघातवन्तो भणं देवा बावीसाए अद्भूमामएणं आणमति वा पाणमंति |
णितव्याः इह चैवं पाठऽपि नियाघातशब्दः पूर्वं द्रष्टउस्मसंति वा नीससंति वा । (सूत्र-२२४) स० २२/ व्यस्तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात् , तत्र जीवा सम०।
निर्याताः सव्याघाताः सूत्र एव दर्शिताः , एकेन्द्रियाद्वीन्द्रियाऽऽदीनामानप्राणाद्यस्तित्वं यथा
स्त्वेवम्-'पुढधिकाइया णं भंते ! कह दिसिं प्राणमंति? जे इमे भंते ! इंदिया तेइंदिया चउरिंदिया पंचेंदिया।
गायमा ! निव्याघाए णं छहिसिं वाघायं पदुश्च सिय तिदि
सि' मित्यादि, एवमकायादिष्वपि तत्र निर्व्याघातन जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा
पड्दिशं पड्दिशो यत्रानमनादौ तत्तथा । व्याघातं बिस्सासं वा जाणामो पासामो, जे इमे पुढविकाइया. प्रतीत्य स्यात् त्रिदिश, स्यातुर्दिशं , स्यात्पश्चदिशं ,
जाव वणप्फइकाइया एगिदिया जीवा एएसि णं आणा- पानमन्ति यतस्तेषां लोकान्तवृत्तावलोकन च्यामिदिक्षामं वा पाणामं वा उस्सासं वा निस्सासं वा ण जाणामो,
सादिपुद्रलानां व्याघातः सम्भवतीति सेसा निमया छ
हिसि' इति-शेषा नारकादित्रसाः षड्दिशमानमन्ति तेषां ण पासामो । एएसि णं भंते ! जीवा प्राणमति वा पा
हि मनाड्यन्तर्भूतत्वात् षड्दिशमुछासादिपुद्गलग्रहाणमंति वा उस्ससंति वा निस्ससंति वा ?, हंता गोयमा !
ऽस्त्येवेति । अथैकेन्द्रियाणामुच्छासादिभावादुच्छ्रासादेव एए विय णं जीवा आणमंति वा पाणमंति. वा उस्ससंति वायुरूपत्वात् किं वायुकायिकानामप्युच्छासादिना वायुनय वा निस्ससंति वा । (सूत्र-८४४)
भवितव्यम् ? उत अन्येन केनापि पृथिव्यादीनामित्र. तजे इमे' इत्यादि, यद्यप्ये केन्द्रियाणामागमादिप्रमाणाजी
द्विलक्षणनेत्याशङ्कायां प्रश्नयन्नाहवत्व प्रतीयते तथापि तदुच्छ्रासादीनां साक्षादनुपलम्भा
वाउयाए से भंते ! वाउपाए चेव आणमंति वा पाणज्जीवच्छरीरस्य च निरुलासादेरपि कदाचिद्दर्शनात् पृथि- मंति वा उस्ससंति वा नीससंति वा ? हंता गोयमा! वाव्यादिच्छासादिविषया शङ्का स्यादिति तन्निरासाय उयाए ण जाव नीससंति वा । (सूत्र-८५) तेषामुच्छासादिकमस्तीत्येतस्यागमप्रमाणप्रसिद्धस्य प्रदर्श
'वाउाप रणमित्यादिअथोच्छासस्यापि वायुत्वादन्येनपरमिदं सूत्रमवगन्तव्यमिति ।
नोच्छासवायुना भाव्यम् , तस्याप्यन्येनैवमनवस्था, नैवउच्छ्रासाद्यधिकाराज्जीवादिषु पञ्चविंशतौ पदेषून्छासा
मचेतनत्वात्तस्य, किञ्च-योऽयमुच्छासवायुः स वायुवेदिद्रव्याणां स्वरूपनिर्णयाय प्रश्नयनाह
पिन वायुसम्भाव्यौदारिकवैक्रियशरीररूपः तदीयपुद्गलाकिरणं भंते ! एते जीवा आणमंति वा पाणमंति वा उ- नामानप्राणसंचितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनस्ससंति वा निस्ससंति वा ?, गोयमा!दव्याण अणंतप
न्तगुणप्रदेशत्येन सूचमतया एतच्छरीराव्यपदेशत्वात् , तथा
च प्रत्युच्छासादीनामभाव इति नाऽनवस्था । भ०२ श०१ एसियाइंदब्वाई, खित्तो असंखेञ्जपएसोगाढाई, कालो
उ० । संख्येयावलिकाप्रमाणे एकाच्छासात्मके कालविशष अप्पयरहिइयाई, भावो वएणमंताई गंधमंताई रसमंताई च । संख्यया श्रावलिका:-" भाग ति" (सूत्र-११५+ ) फासमंताई आणमंति वा पाणमंति वा उस्ससंति वा श्राणः-एक उच्छांस इत्यर्थः, अनु। जी० । कर्म । ज्ञा० । निस्ससंति वा । जाई भावो वएणमंताई श्राणमंति वा
स्था। भ० । पाणमंति वा उस्ससंति वा निस्ससंति वा ताई कि गव
पूढविकाइया णं भंते ! पुढविकाइयं चेव आणमंति वा एणाई आणमंति वा पाणमंति वा उस्ससंति वा निस्स
पाणमंति वा ऊससंति वा नीससंति वा ?, हंता गोयमा! . संति वा ?, आहारगमो नेयव्यो जाव पंचदिसं।
पुढवीकाइया पुढवीकाइयं चव आणमंति वाजाव नीस
सति वा । पुढवीकाइए णं भंते ! आउकाइयं प्राणमंति 'किराणं भंत ! जीवे' त्यादि , किमित्यस्य सामान्यनि. देशत्वात्कानि; किंविधानि द्रव्याणीत्यर्थः, 'श्राहारगमो
वाजाव नीमसंति चा ?, हंता गोयमा ! पुढवीकाइया मेयवा' तिः प्रज्ञापनाया अष्टाविंशतितमाहार पदोक्लसूत्र
णं आउकाइयं आणमंति वा. जाव नीससंति वा, एवं पद्धतिरिहाध्ययत्यर्थः, सा चयम्-" दुवरागाई तिवरागाई। तेउकाइय-बाउकाइयं, एवं वणस्सइकाइयं । आउकाइए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org