________________
कसर अभिधानराजेन्द्रः।
कासित्त दाति क-वा। कारमृत्तिकायुक्त देशे, यस्मिन्नुप्तं वीजं न प्ररो- ऊसास-ऊच्चास-पुं० उत् ऊर्दू श्वास उच्छासः । प्रा० चू० हति । यत्र तृणादेरसस्नवः । श्रा०प्र० । यो० ।
५ अ०। अनुत्साहोत्सन्ने सच्छे ८।२।१३। इतिच्छपरस्य उत् ऊसरण-नुत्सरण-न. नद्-सूत्युत् । अनुत्साहोत्सनेसच्चे
ऊत । प्रा० । ऊर्द्धगमनस्वभावे श्वासे, जो०१ पाहु । अहोना१।१४। ति त्स परस्यादेरुत ठत् प्रा० । आरोहणे, "थाणू रात्रादिषच्चासमानम् इह अहोरात्रे मासे वर्षे वर्षशते घोच्चामरणं तम्रो समुप्पयणं " विशे।
सपरिमाणमेवं पूर्वसूरिभिः संकलितम्। “एगं च सयसहस्सं, ऊसरदेस-ऊपरदेश-पुं० परविनागे, श्रा
कसासाणं तु सेरस सहस्सा । नउपसपमम्महिया, दिवसकसल-नवस-उद्-क्षम्-धा० बछासे, उसो रूसमोसुम्न निसि होति विनेया। मासचियऊसासा, लक्खा सेसीससजिसपुलआश्रगुज्जोलारोआः ।।४।१०१ । न्युखसेरुस.
हस्स पणनऊ। सत्तय सयाई नारणसु, कहियाई पुव्वसूरिहि । लादेशः। उसलर उनसइ उसति । प्रा० ॥
चसारि उ कोडी उ, लक्खा सत्ते व होति नायब्धा । अडया
लीखसहस्सा, वारिसया होति परिसणं" जीवा०३ प्रति०। ऊसव-उत्सव-उद्-सू-अए अनुत्साहोत्सन्ने सच्चे ।।१।१४
संख्येयावलिकात्मके काले, "संखेजा भावलियाओ ऊसाइत्यादेशत कच्चम् । प्रा० । प्रानन्दजनकन्यापार, "उसयो जत्थ जत्तपाणं विस्टुिं कसबाविज्ञति"नि०मू०१६:०१दाय महा पायं
सो"किल षट्पञ्चाशदधिकशतद्वयोनावलिकानां क्षुल्लकभपानिययाकसवा ९ति" उत्सवाःप्रायः प्रतिनियता वर्षमध्ये प्रति
धग्रहणं भवति तानि च सप्तदश सातिरेकाणि उच्चासनिःश्वानियतदिवसनाधिन इन्सादिमहाः। एतेच भरतकाले प्रवृत्ताः "प्र
सकालः । एवञ्च सङ्ख्याताः पावलिका उच्चासकालो भयति
भ०६श०७ उ०। अनु० कर्म० (एकेन्द्रियादीनामुच्चासमायाकयाईऊसचे पनगमियाई"आ०म०प्र० सवे जहाएगति
वक्तव्यताप्राण शम्दे उक्का) उत्पचने, मरणे, "छेदण ऊसास पवंतियगग्मे आभीराणि ताणि साहण पासे धम्म सुणति ताहे देवोगे बहंति एवं ते सं अत्यधम्मे बुझी । अन्नया कया इंद
अणाहियासे य" वृ० १ उ०। . महे वा सन्मम्मि वा सवे नगरिंगयाणि आरिसा बारपती तत्य. मसासग-उच्चासक-पुं० उच्चसितीत्युच्यासकः । मानपायोग पेवंति मंमियपसाहियसुगंधविवित्तनेवत्यं ताणि तंदट्टण | प्तिपरिनिष्यन्ने, विशे। श्रा०मद्वि०। । भणति । एस देवलोगो जो सो तया साइ िवनितोपत्ताज | ऊसासणाम-उच्चासनामन्-न० यदुदयषशादात्मन उच्चासपचमो तो सुंदरतरं करेमो जेण अम्ह वि देवलोगे उववज्जामो। निःश्वासलब्धिरुपजायते तस्मिनामकर्मभेदे, कर्म । प्रवः । मार ताणि मंतूण साहूण साहिति जो तुम्भेहिं अम्हं कहितो श्रा० । पं०सं० । “ऊससणलद्धिजुत्तो, हा ऊसासणामवसा" देवलोगो सो पचक्यो अम्हेहिं दिघो। साहू जतिन तारिसो उच्चासनामवशादुच्चासनामकर्मोदयेन उच्चसनलब्धियुक्तो देवमोगो अतो अप्यारिसो अणंतगुणो ततो ताणि अजहियजा- भवति उच्चासनिःश्वासलब्धितो जायते । यदुदयादुच्चसनयविम्हयाणि पब्वश्याणि । एवं ऊसयेण सामान्य जो। प्रा०म० लब्धिरात्मनो भवति स उच्यासनाम सर्वलब्धीनां क्षायोपशद्वि० (पार्श्वस्थानामुत्सवा अन्यत्र)
मिकत्वादीदयिकी लब्धिर्न संभवतीति चेत् नैतदस्ति वैकिकसवज्ज-उत्सववज्ये-न० वत्सवानावे, “ऊसवकाजकया याहारकलब्धीमामौदयिकीनामपि संभवाद्वीयान्तरायक्षायांपवि, लहुरो बहुया निक्खगहणम्मि" व्य०१०॥ शमैरपि चात्र निमित्तीभवतीति सत्यप्यौदयिकत्व कायोपशजसविष-नुच्गय्य- अव्य ऊर्मस्थं कृत्वेत्यर्थे, " तणाऊस- मिकव्यपदेशोऽपि न विरुध्यते । कर्म। विय प्रमाणिणिसिरति" तृणानि कुशेषीकादीनि पौनापन्येनो- सासगिरोह-उच्चामनिरोध-पुं० बालमरणसाधके प्राणनिबांधःस्थानि कृत्वा सत्र०२ श्रु०.२ अ०॥
रोधे, व्य०१०३० उचित-त्रिक कौनूते, काप्र० । आ० म०प्र० ॥ | ऊपासणीसास-उच्चासनिःश्वास-पुं० उच्चासन सह निःश्वासः उच्चयितात्रि कन्वीकृते,का० ८ ० ॥
प्राणसके कारनेदे, “एगे उसासनीसासे एस पाणुप्ति
बुध" म०६ श० ७३०। कसवियरोमकव-नच्छूितरोमकृप- नि: उच्छ्रितानि रोमाणि कूपेषु तसन्धेषु यस्य स तथा जातरोमाञ्चे, भ०११.२०११ ००
नसासका उच्चासाका-खी० उच्चासप्रमितकासविशेषे, न०६ कल्प० " कसवियरोमकूवा अप्पिय अणगारे णिदाए दिही"
श०७०।
कसासपज्जात-उच्वासपर्याप्ति-स्त्री० पर्याप्तिभेदे, यया पुनर-- आ०म०द्वि०॥ उससण-उनुसन-त्रि० नवसितं कुर्वति, “कससमाणे नी-पासप्रायोग्यवर्गणा दक्षिकमादायोच्वासरूपतया परिणमय्यालससमाणे वा कासमाणे वा गयमाणे वा" आचा.
म्य च मुञ्चति सा उच्यासपर्याप्तिः । कर्मः। ऊससिय-उच्चूसित-न० उच्चसनमुञ्चसितंजावे निष्ठा क्तप्रत्ययः ऊसित्त-उसिक-न० वत्सेचनमुत्सिकम् नावे कः। अनुबनकरतोदे, नं० । प्रा० म०प्र० । विशे० । ऊ प्रवलं त्साहोत्सन्नेत्सच्चे ७।१।१४। इति उत ठत् प्रा० । सौवीरश्वसितमुसितम् । कर्कश्वासग्रहणे ," अनत्थ ऊससिएणं" स्य उस्लेचने, वृ०२०। किट्टमुत्सितं ग्राह्यम् । अन्यत्रोच्द्रसितात् ऊर्द्धश्वासग्रहणात् । उत् ऊर्द्ध प्रवलं वा
अथोरिसक्तपदं भावयति ।। श्वसितमुसितमिति व्युत्पत्तेः । ध०२ अधिः । आव०। समणत्थसघरपासंमें, जातिय अत्तणो य मुत्तम् । ऊमसिर-उच्चसित-त्रि० शीलार्थे तृन्-तत्स्थाने, । शीलाद्य.
बहो नत्यि वि कष्पो, टस्सिचाणमो जगट्टाए । धस्थरः ८२ । ४५ । इति तृन इरादेशः । उसनशीले, मा। काजिकस्य सौकीरिणीतो यनिष्काशन तरिसक्तं तच्च पऊसारिय-उत्पारित-त्रि० प्रलम्बीकृते, शा० १८१०।
चधा श्रमणाथै साधूनामभयेत्यर्थः । स्वगृहपतिमिदं २ पाप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org