________________
(१२०७) मस्तिओसिय अभिधानराजेन्द्रः ।
नस्सयत्त रस्सिओसिय-उत्सृतोत्सृत-पुं० कन्यतः कर्कस्थानस्थे जावतो | कावश्त्ता" विवादे, परमुत्सुकीकृत्य सन्धावसरोजयार्थी विवधर्मगुक्ताभ्यायिनि, तादृशावस्थस्य कायोत्सर्गे च। प्राय०५० दत स्था० ६ ग०. । ( क उस्लम्गशब्दे स्पष्टीभविष्यति)
नस्सुत्त-उत्सूत्र-त्रिसूत्रादूर्द्धमुत्तीर्ण परितुष्टमित्यर्थः। प्रथ. नघण-उत्सिडन-नश्वायूपयोगभेदे, प्राचा०१७०१०००। १ द्वा। सूत्रोत्तीणे, व्य० ३ ०1" उस्सुत्तमपट्ट" उस्सिचश्त-उत्सिञ्चद-त्रि० उत्सेचनं कुर्वति, “उत्तिगादिणा | सूत्रं नाम यत्तीर्थकरादिभिरनुपदिष्टम् । व्य० १००।
स्मुत्तं सुत्तादवेयं "" उस्सुत्तमवई" नि चू० ११ उ० । थापचिहसु एगममयरेण कहादिणा तस्सिचणं उस्सिचति"।
" उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणे" इति यथा उन्दो नि० चू० १८३० । आचा॥
सवणम् । आव. ३ अ० प्रा० चूकाऊ सूत्राशुत्क्रान्तः उत्सूत्रः। उस्सिचण-उत्सेचन-न ऊर्दू सेचनमुत्सेचनम् । कूपादेः को
सूत्रमतिक्रम्य कृते, " उस्मुत्तो उम्ममगोध०२ अधि। सूत्रातिशादिनोरक्षेपणे । श्राचा १ श्रु० १ ० ३ उ० । उद्-सिन्
तिक्रान्ते, पंचा० १४ विव० सत्ररहिते, “अस्मुत्तो खा न विकरणे-ल्युट । उत्सेचनोपकरणे काष्ठादी, आचा०२ श्रु० । उ
ज्जते अत्थो" व्य०५ उ० । संघा०। सूत्रापुस्कृते, सूत्रानुक्ते, रक्रम्य आधारमतिक्रम्य सेचनमुत्सेचनम् । आधारातिक्रमेण
आव०४०। “स्नुत्ता पुण वाह सम विगप्प सुरुविसेचने, वाच।
णियमेणं" प्रतिः। तथासूत्रप्ररूपका महाव्रतपासनतपश्चरउस्सिनमाण-उसिञ्चत-त्रि० पाक्षिपति, । 'भिक्षुबडियाए
णादिकां क्रियां कुर्वन्तः कर्मधुका जवन्ति नबेति प्रो उत्सूत्रउस्सिचमाणे णिस्सिचमाणे वा प्राचा०२ श्रु०११०६ उ० । प्ररूपका महावतपासनादिक्रियासहिता निवाइय उत्कर्षतो ननस्सिचिय-नत्सिञ्च्य-श्रव्य उत्सेचनं करवेत्यर्थे, 'उस्सिचि. वमवेयकं यावयान्ति तेन महाव्रतपासनादिक्रियावां तजन्य याणं उप्पत्तियाणं गिराहाहि'। प्राचा०२ श्रु।
शुनं फलं भवतु परं तेषां कर्मणां बघुकता गुरुकताच सर्वधिउस्सिक-उत्क्षिप-धा० तुदा-सक-ऊर्द्ध केपे, उत्क्षिपेर्गुलुगु-। द्वेद्योति । १८ प्र०॥
छात्थंघाल्लत्थाभुतोसिकहक्खुप्पाः ४४३ | इति उस्सिका-नस्सुत्तारूवणा-उत्सूत्ररूपणा-स्त्री०सूत्रानुपदिष्टार्थप्रज्ञाप. देशः । उस्सिका । उक्खिवह । उरिक्षपति । प्रा०॥
नायाम, व्य०१०। नि०१०। (सा च यथाच्छन्दस इति उस्सिट्ठ-नुत्सृष्ट-त्रि० उत्सर्गविषयीकृते सूत्रे, सद्धेतुनोत्सृष्टमपि
यथाच्छन्दसशब्दे ) (अहाउन्दशब्दे उक्ता) मवरमुत्सुत्रभाक्वचिदपोद्यते । द्वा० ३ द्वा० । त्यक्ते, दत्ते च । वाच ।
षणफलम् । मरीचिना एष मम योग्यः शिष्य शति विचिन्त्य न
क्तम् । “कपिला धं पि श्यं पि" कपिल ! जैनेऽपि धम्मोडनस्मिा -उत्स्विन-न उण्डेरकादौ, वृ०१ उ० ।
स्ति मम मार्गेऽपि विद्यते तच्नत्वा च कपिलस्तत्पार्श्वे प्रवजितः उस्तिय-उत्सत-त्रिका ऊर्धीकृते, श्रा०म०प्र०। द्रव्यतः ऊर्द्ध- |
मरीचिरपि अनेन उत्सूत्रवचनन कोटाकोटिसागरप्रमाणं संसास्थानस्थे भावतः ध्यानचतुष्टयरहिते कृष्णादिलेश्यां गते प
रमुपाजयामास । यत्तु किरणावजीकारण प्रोक्तं "कपिला इत्थं रिणामे, तारशावस्थस्य कायोत्सर्गे च, श्राव०५ अ० (काउ-1 पि श्हयं पित्ति वचनम्" उत्सूत्रमिश्रितमिति । तत्रुत्सूत्रनास्सग्गशब्दे स्पष्टीभविष्यति)
पिणां नियमादनन्त एव संसार शति स्वमतस्वारसिकतया संयम उच्छिक-त्रि० उत्कटे, “वंभचेराई उस्सिताइ भवंति" सु०।
इदं हि तन्मतं ये उत्सूत्रभाषिणस्तेषां नियमादन त एव संसारः प्र०१८ पाहु।
स्यात् । यदि च इदं मरीचिवचनमुत्सूत्रमित्युच्यते तदा भस्यानसिक-पुं० उस अल्पार्थे स्वार्थे वा ठन् (घ) अल्पवाहके
वि अनन्तसंसारः प्रसज्यते न त्वसौ संपत्तिस्तदिदमुत्स्त्रमिति। जीर्णवृषभे, अल्पकीरनाविण्यां गव्याम, स्त्री० । धाच० ।
तच्चायुक्त.म् । उत्सूत्रनाषिणः नियमात अनन्त एव संसार इति
नियम जावात् । श्रीनगवत्यादिबहुग्रन्थानुसारेण उत्सूत्रभाषितबस्तियरिणसमय-उत्सतनिषत्मक-पुं० व्यत ऊर्द्धस्थानस्थे
शिरोमणिर्जमालिनिवस्यापि परिमितजयस्य दर्शनात् स चोभावतः प्रातरौद्रभ्यातरि तादृशावस्थस्य कायोत्सर्ग च ।
सत्र मिश्रकथनेऽपि अस्य मरीचिवन्नास्य उत्सत्रत्वमपगच्छति "अ रुई च दुवे, मायइ झापाइ जो ठिो संतो। एसो का- |
विष मश्रितानस्य विषत्वमिवेत्यलं प्रसकेन । कल्प० : उस्सागो, दबुसितो भावन णिसमो" आव०५० (काउ
उसमय-नुत्सुक-त्रि उत्सुवतिषु-प्रेरणे मितद्धाविकन् इटावास्सग्गशम्दे स्पष्टीभविष्यति)
प्तये कालपासहिप्णी, इष्टार्थोद्युक्ते, च । " अप्पुम्सुमो - उस्मुक-नचुस्क-त्रि० उन्मुक्तं शुल्कं विक्रेतव्यभाण्डं प्रतिरा
राले सुजयमाणो परिव्यय" सूत्र १ श्रु०१०१० । अल्पोत्सुकोजदेयं द्रव्यं यस्याः सा तथा । यस्मिंस्तत्तथा तस्मिन् । जं. ३ |
विमनस्कः । श्राचा०२ श्रु। वक्षः। भ० । कल्प० । अविद्यमानशुल्कग्रहणे, विपा० १७०३ |
जस्मृयत्त-उत्सुकत्व-नापामोत्पत्तौ यदि मियेऽहं तदा परमित्येअ । अर्थाभावे, अश्या " उस्मुक्कं वियरह " शा० ८
वमादिरूपे औत्सुक्ये, आतु। श्रा। उत्कण्ठायाम, इच्छामात्रे, वाचः । इतराभिलापाति
नस्थ एव उत्सुकायते न केवली । के, पो० ३ विव: । " औत्सुक्यमात्रमवसादयति प्रतिष्ठां,
उउमत्थे गं ते! मग्रामे हमज्जा वा उस्मुयाएज बा ! फिलश्नाति लब्धपरिपालनवृत्तिरेव । नातिथमापगमनाय यथा श्रमाय, राज्यं स्वहस्तधृतदण्डमिघातपत्रम्" अष्ट०१ श्रष्ट
हंता हसेज या उस्याएज वा जहा णं भंते ! उन्मत्ये उस्सुकायेणिवित्ति-औत्सुक्यविनिवृत्ति-स्त्री. अभिलाषव्या
मासे हसेज्ज वा समुआएज्ज वा तहाणं केवली कि वृत्ती, श्रा०।
हसेज्ज वा उस्मुयाएज वा ? गोयमा! णो इणढे समढे उम्मुकाबइत्ता-नाकरण-अव्य० उत्सुकीकृत्येत्यर्थे, “ उस्सु- से के राष्टुंणं जाव नो णं तहा केवली हसेन्ज वा उस्सुभा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org