________________
। १२०५) नस्सारकप्प अभिधानराजेन्षः।
नस्सारकप्प योगकारकः पूर्ववत् । दुर्मेधा अपि यः सलब्धिकः परिपक्क- म। अथ गीतार्थास्तस्य लब्धिमुपनन्ति तत एककोऽप्यसहायोड षयाः परिणामको विनीतः अभ्युत्थानादिविनययोगतः श्राचा- प्याचारोत्सारितसूत्रार्थः आचारान्तर्गतवस्त्रैषणादिसूत्रार्थमुयवर्णवादी गुरूणां गुणोत्कीर्तनकारी अनुकूलः प्राचार्याणाम- त्सारकल्पकरणेन ग्राहितः सन् हिामते । ननु च किं कोऽपि न्येषां वा पूज्यानां वैयावृत्त्यादिना हितकारी धर्मे तपःसंय- कस्यापि बानान्तरायकर्मकयोपशमसमुत्था सब्धिमुपहन्ति येमात्मके चारित्रधर्मे श्राद्धिकः श्रद्धावान् एतादृश एवंविधगु- नैवमुच्यते ते गीतार्थास्तस्योपलब्धिमुपनन्ति इत्यत आह ॥ णोपेतो महाभागः शिष्यः उत्सारं कर्तुमर्हति उत्सारकल्पस्य निक्स्व विहतावद्दल-अजागधेजो जहिं तहिं न पडे । योग्यो भवतीत्यर्थः। ___अनीटशानुत्सारयितुः प्रायश्चित्तमाह ।
उग्गतिगमाइभेदे, पडइ तहिं तत्थ सो नत्थि ॥ भणनिगयमाश्याणं, नस्सारिंतस्स चउगुरू होति ।
" को किर परं वसईओ सत्यो अमविं पवनो तत्थ य एगो
रत्तपटो निब्भग्गसिरसेहरो पंचएह वि सयाणं पुले उवहण जग्गहणम्मि वि गुरुगा, कालमसज्काय वक्खेवे ॥
सो असत्थो तएहाए पारको दूरे अ अभवद्दलयं वास तेसिं आदेशद्वयेनापि ये गुणा उक्तास्तद्विपरीता ये अनभिगतादय.
नवरिन पर ते दहा तिमा श्यरो रत्तपमो पुब्विमे णं मज्के स्तद्यथा अनभिगतः अप्रतिबकः असंविग्नः अझब्धिकः अनय
मेलिओ सब्वत्थ पर जत्थ सा तत्थ न पसर जाव निवेमिओ स्थितः अमर्यादो मेधावी अप्रतिबोद्धा अयोगकारकः अपरिणतः
एकत्रो जायो जत्थ सो तत्थ पमर एवं पयारिसा परस्स पुत्ते अविनीतः आचार्यावर्णवादी अननुकूलः अधर्मश्रद्धानुः एतेषा
स्वहणंति" अथ गाथाक्तरार्थः भिकुरेकः सार्थेन सार्द्ध विहममुत्सारयतः उत्सारकल्पं कुर्वतः आचार्यस्य प्रत्येकं चतुर्गुरवः
ध्वानं प्रविष्ट ति शेषः । ततस्तृष्णया सार्थः प्रारब्धः बार्दसं प्रायश्चित्तम् । ( उम्गहणम्मि वि गुरुगत्ति) सूत्रमर्थ वा झगि
च वर्षितुमारब्धं यत्र येषां मध्ये सोऽभागधेयो यो निक्षुस्तत्र वर्ष स्यवावगृह्णातीत्यवग्रहणः नन्द्यादिन्योऽ नद् इति कर्तर्यनत्प्रत्य
न पतति ततो द्विकत्रिकादिना द्विधा त्रिधादिना प्रकारेण सार्थयः प्रहणमेधावीत्यर्थः । तस्य यदि निष्कारणमुत्सारयति तदापि
स्य भेदः कृतस्तस्मिश्च कृते यत्र स भिक्षुर्नास्ति तत्र सर्वत्र वर्षे चत्वाये गुरुकाः। अथ किमर्थ मेधाविनो नोत्सार्यन्ते उच्यते
पतति तस्योपरि न पततीत्येयं दृष्यन्तः । अथार्थोपनयः यथा यतोऽसौ प्रज्ञावत्त्वादेवानुपूयेव पाठ्यमानो झगित्येव विवक्ति- स भिक्कुः पञ्चविंशतिकस्यापि सार्थस्य पुण्यान्युपतवानेषमतमुत्सारणीयं श्रुतं प्राप्स्यति ततः को नाम तस्योत्सारकल्पकर- न्येऽप्येवंविधाः परेषां लब्धिमतामपि स्वस्वकर्मक्षयोपशमसमुणेऽभ्यधिको गुणः। अथवा (उग्गहणम्मि वित्ति) यस्याचारा
स्थां लब्धिमुपघ्नन्तीति। न्तर्गतवौषणाध्ययनस्योपक्रमणनिमित्तमुत्सार्यते तस्य यद्यप्यु
अथासौ कथं च वस्त्राएयुत्पादयतीत्युच्यते ॥ सारकल्पसमकानमेव सर्वमपि सूत्रमर्थ वा अवम्टद्वाति अपिश
जिक्खं वा वि अमंतो, विइआ पढमा य अहव सव्वामु। ब्दात्मन्दमेधस्तया यद्यपि नावगृह्णाति तथाप्यवग्रहणे अनवग्रहणे वाऽकालोऽस्वाध्यायिकं व्याक्षपश्च न कर्तव्यः यदि करोति तदा
सहिओ व असहिओ वा, उप्पापवायजावे वा। चत्वारो गुरुकाः । एतच्चाकासादिकमुपरिष्टाद्भावयिष्यते । अ- निकामटन वस्त्राण्युत्पादयति वाशब्दो वक्ष्यमाणपक्कापेक्षायां थवा ( उम्गहणम्मि वि गुरुगत्ति) अन्यथा व्याख्यायते योऽवग्र- विभाषायामपिशब्दः संभावनायां संभाव्यते । अयमपि प्रकार हणे समर्थ उत्तममेधावी अपिशब्दः संभावनायां किं संना-1 इति । अथ न शक्नोति युगपत् भिवामप्यटितुं वस्त्राण्युत्पादवयति यावन्मात्रं सूत्रं तस्योद्दिश्यते तावदशेषमप्यर्थेन युक्तम- यितुं व्यतिक्रामति वा वेला नैवस्य वस्त्राण्युत्पादयतः। भिकां वगृह्णाति यो वा वैरस्वामिवत् पदानुसारिप्रतिभो भूयस्तरमप्य- | वाऽद्भिर्न प्राप्यन्ते बखाणीत्यादिना कारणेन द्वितीयायां पौरुनुसरति तस्योत्सारणीयम् । अथ नोत्सारयति तदा चतुर्गुरुकाः प्यामनुयोगग्रहणं हापयित्वा वस्त्राण्युत्पादयेत् । अथ तदा नं तत्रापि यावदुत्सारकल्पः क्रियते तावदकालोऽस्वाध्यायिकं व्या- लभते बही वा हिरिमः कर्तव्या ततः प्रथमायामप्युत्पादयेत् । केपश्च न कर्तव्यः यदि करोति तदापि चतुर्गुरुकाः ।। अथ बहवो गृहस्था द्रष्टव्या महता च कटेन ते श्रकां ग्राह्यन्ते अथोत्सारकल्पकरणे यत् प्राक् कारणं संन्यासिकीकृतं तद्द- ततः द्वयोरपि पौरुष्योः सर्वासुवा पौरुषीषु पर्यटति। यद्यपरेगीशयति ॥
तार्थास्तस्य सन्धिनोपानन्ति तदास तैः सहितोऽप्युत्पादयेहावगच्छो अ अलद्धीओ, ओमाणं चव अणहिसहाय । | स्त्राणि प्रभावयेद्वा दानधर्म गृहिणां पुरतो यथा ईदृशः साधूनां गिहिणो उमंदधम्मा, सुद्धं च गवेसए नवहिं ।। धर्मो न कल्पतेऽमीयां भगवतामुझमोत्पादनैषणादोषपुष्टं पिकस्याप्याचार्यस्य गच्चः सवोंऽपि वस्त्रपात्रशय्योत्पादने अन्न-
एकशय्यावखपात्रचतुष्यं गृहीतुं तदमीषां वस्त्रादावनुपयोज्यब्धिकः तत्र च केत्रे स्वपक्कतः परपक्वतो वा अवमानं विद्यते ते
मानो महती कर्मनिर्जरेत्यादि । अथ ते गीतार्थास्तस्य लब्धिच साधवोऽनधिसहाः शीतादिपरीषहान् सोढुमसमर्थाः गृह-|
मुपहन्यस्ततस्तैरसहितोऽप्येकाकी उत्पादयितुं वा प्रभावयितं स्थाश्च मन्दधर्माणः तुच्चधर्मश्रककाः अप्रज्ञापिताः सन्तो न ब
वा प्रभुन कश्चिद्दोषः । इत्थं तावद्वस्त्रादीनां कल्पिको भवविति स्त्रादि प्रयच्छन्ति सुकं चोपधि साधवो गवेषयेयुरिति जगवता
कृत्वा यथा प्राचारः उत्सार्यते तथा प्रतिपादितम् । मुपदेशः स च दुर्बभत्वात् यादृशेन साधुना न बज्यते अत ईशे
अथ दृष्टिवादी येन कारणेनोत्सार्यते तत्प्रतिपादयति । कार्ये लब्धिवान् दुर्मेधा अप्युत्सारकल्पं कृत्वा वस्त्रैषणाध्ययनमुद्दि कालियसुआणुओगम्मि, गंडियाणं समोयरणहे । श्य कल्पिकः क्रियते ततश्च कल्पिकीकृतःसन् किं करोति इत्याह । उस्सारिति सुविहिया, भूयवायं न अन्नणं ॥ हिमउगीयसहाओ, समद्धिा उवहाणंति से लम्।ि । यो धर्मकथासब्धिसंपन्नः परमद्यापि स्वल्पपर्यायत्वात दृष्टितो एकओ वि हिंमद, आयरुस्सरियसुत्तत्थो ।
| वाद पवितुमप्राप्तस्तस्य कालिकचतानुयोगेम धर्मकां कुर्वाणगीतसहायो गीतार्थसाधुमहितो वस्त्राद्युत्पादनार्थ दिएमता- स्य गएिमकाः कुलकरतीर्थकरगरिककादयो दृष्टिवादान्तर्गता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org