________________
उसनदत्त अन्निधानराजेन्धः ।
उसन्नदत्त ताप त्ति) अनुगामिकत्वाय शुभानुबन्धायेत्यर्थः (इट्ठ) इह सुजातयुगयोक्षरज्जकायुगे ते प्रशस्ते अतिशुन्ने सुविरचिते सु. याबरकरणादेवं दृश्यं ( हट्टतुडचित्तमाणंदिया)एं तुष्टमत्यर्थ घपिटते निर्मिते निवेशिते यत्र सत् सुजातयुगयोक्त्ररज्जकायुगतु हर्ष वा विस्मितं तुणं च तोषवच्चित्तं यत्रतत्तथा । तद्यथा प्रशस्तसुविरचित निर्मितम् (पवमित्यादि) एवं स्वामिन् (तथेति) भवत्येवमानन्दिता ईषन्मुखसौम्यतादिभावैः समृकिमुपगता माझ्या इत्येवं युवाण इत्यर्थः। विनयेनाञ्जलिकरणादिना । ततश्च नन्दिता समृष्तरतामुपगता (पीश्मणा ) प्रीतिः प्री- तएणं सा देवाणंदा माहणी अंतो अंतेउरंसिएहाया कणनमाप्यायनं मनसि यस्याःसाप्रीतिमनाः (परमसोमनसिया)
यवनिकम्मा कयकोउयमंगल पायच्छित्ता किं ते वरपादपत्तनेपरमसौमनस्य सुषु समनस्कतासंजाता यस्याः सा परमसौमनस्थिता ( हरिसबसविसप्पमाणहियया) हर्षवशेन विसर्पति
उरमणिमेलाहाररइयउचियकम्यखड्गएगावन्नीकंठसुत्तउस्तारयायि हृदयं यस्याः सा तथा।
रत्यंगवेजसोणिसुत्तगणाणामणिरयणन्नसणविराध्यंगाची तएणं से उसजदत्ते माहणे कोवियपुरिसे सहावेइ सद्दा- णंसुयवत्यपवरपरिहियागुनसुकुमालउत्तरिज्जासव्वोनय वंइत्ता एवं वयासी खिप्पामेव भो! देवाणप्पिया!बनुकरण- मुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभूसणचूसिजुतजोश्यसमखुरवाझिहाण समलिहियर्सिगेहिं जंबूणयम- यंगी कालागुरुधूमधूविया सिरिसमाणवेसा जाव अप्पमहयकलावजुत्तपरिविसिडेहिं रययमयघंटमुत्तरज्जुप्पवरकंचण- ग्यभरणासंकियसरीरा बहहिं खुजाहिं चिलाइयाहि वामणत्यपग्गहोग्गहियएहिणीलुप्पाकयामेल एहिं पवरगोणज णियाहिं वडहियाहिं ववरियाहिं चनसियाहि इसिगणियावाणपहि णाणामणिमयघंटियाजानपरिगतमुजातजुगजु- हिं खारुगणियाहिं जोणियाहि पल्हावयाहि ल्हासियाहिंतरज्जुयजुगपसत्यमुविरचियनिम्मियपवरलक्खणाववेयं- लासियाहिं भारवी हिं दमिलाहिं सिंघल हिं पुलिंदीहि धम्मियं जाणप्पवरं जुत्तामेव उबडवेह मम एयमाणत्तिय पक्कल हिं वहिली हिं मुरंडीहिं सवरीहिं पारसीहिं णाणापच्चपिणह । नए णं से कोमुवियपुरिसा नसभदत्तेझं माह- देसी विदेसपरिपिमियाहिं सदेसनेवत्थगहियवेसाहिं इंगिणेणं एवं वुत्ता समाणा हट्ट जाव हियया करयल जाव एवं याचंतियपत्थिय वियाणियाहिं कुसलाहिं विणीयाहिं चेसामी तहत्ता पाए विणएणं वयणं जाव पडिमुणेत्ता डियाचक्कवालव रिसपरथेरकंचुइज्जमहतरगविंदपरिक्खिखिप्पामेव लहुकरणजुत्त जाव धम्मियं जाणप्पवर जुत्तामेव त्ता जाव अंतेउराओ णिग्गच्छद णिग्गच्चइत्ता जेणेव बानवद्ववेत्ता जाव तमाण त्तियं पच्चापणंति तए णं से उसमदत्ते
हिरिया नवहाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव माहणे एहाए जाव अप्पमहग्याभरणालंकियसरीरे सयाओ
उवागच्छद उवागच्चइत्ता जाव धम्मियं जाएप्पवरं दुरूढा। गिहाओ पमिणिक्खम पमिणिक्खमइत्ता जेणेव वाहिरि
(तरण सा देवाणदामाहणीत्यादि) । इह च स्थाने वाचनान्तरे या उवट्ठाणसाझा जेणेव धम्मिए जाणप्पवरे तेणेव उवा- देवानन्दावर्णक एवं रश्यते (अंतो अंतेउरंसि पहाया ) अन्तर्मगच्छा उवागच्छश्त्ता धम्मियं जाणप्पवरं पुरुटे । ध्येऽन्तःपुरस्य स्नाता अनेन च कुजीनाः खियः प्रच्छन्नाः स्ना
न्तीति दर्शितम् । ( कयवनिकम्मा) गृहदेयताः प्रतीत्य (कय(बहुकरणजुत्तजोइए इत्यादि) बधुकरणं शीघ्रक्रियादकत्वं तेन
कोग्यमंगलपायच्चित्ता) कृतानि कौतुकमङ्गलान्येव प्रायश्चियुक्ती यौगिकौ च प्रशस्तयोगवन्तो प्रशस्तसशरूपत्वाद्यौ तौ
सान्यवश्यं कार्यत्वाद्यया सा तथा तत्र कौतुकानि मषीतिककातथा समाः खुराइच प्रतीताः (वालिदाणत्ति) वालिधाने च पुगै ययोस्ती तथा समानि बिखितान्युविखितानि शृङ्गाणि ययो
दीनि मङ्गलानि सिकार्थकदूर्बादीनि (किंते) किन्चान्यत् (वरस्तो तथा ततः कर्मधारयोऽतस्ताभ्यां अघुकरणयुक्तयौगिकस
पादपत्तनेवरमणिमेहलाहाररश्यउचियकमयखड़यएगावलीक-- मखुरवानिधानसमलिखितगृङ्गकाभ्यां गोयुवज्या युक्तमेव या
उसुत्तनरत्यगेषेज्जसणिसुत्तगनागामणिरयणभूसणविराश्य-- नप्रवरमुपस्थापर्यतेति सम्बन्धः। पुनः किंजूताज्यामित्याह । जा- गी ) घराभ्यां पादप्राप्तनुपुराज्यां मणिमेखलया हारेण च म्यूनदमयौ सुवर्णनिर्वृतौ यौ कलापौ कण्ठाभरणविशेषा ताभ्यां रचित रतिदैर्वा सुखदोचितैर्युक्तैः कटकैश्च ( समात्ति) युक्तौ प्रतिबिशिष्टकौ च प्रधानौ जवादिनियों तो तथा ताज्यां जा अङ्गलीयकैश्च एकावल्या च विचित्रमणिमय्या कण्ठगूनदमयकलापयुक्तप्रतिविशिष्टकाज्यां रजतमग्यौ रुप्याविकारे सूत्रेण च उरःस्थेन च रूढिगम्यन ग्रेधेयकेण च प्रतीतेन उरःघण्टे ययोस्ती तथा सूत्ररज्जुके कार्पसिकसूत्रदयरकमय्यौ घर- स्थौवेयकेण वा थोणिसूत्रकेण च कटीसूत्रेण नानामणिरत्नाना काश्चने प्रवरसुवर्णमण्डितत्वेन प्रधानसुवर्णे ये नस्ते मासिका- भूषणैश्व विराजितमहं शरीरं यस्याः सा तथा (चीणंसुयरज्जू तयोः प्रग्रहेण रश्मिना अवगृहीतको बकौ यौ तौ तथा ततः षत्वपघरपरिहिया ) चीनांशुकं नाम यद्वस्त्राणां मध्ये प्रवरं कर्मधारयोऽतस्ताच्यां रजतमयघएटसूत्ररज्जुकवरकाश्चननस्ताः तत्परिहितं निवसनीकृतं यया सा तथा ( दुगुल्लसुकुमालउप्रग्रहावगृहीतकायां नीत्रोत्पल झजविशेषैः कृतो विहितः । सरिता) दुकूलो वृक्षविशेषस्तद्वल्कलाज्जातं दुकूलं वस्त्रविशे(आमेसत्ति) आपीक शेखरो ययोस्ता ताज्यां नीलोत्पक्षकृता- | षस्तत्सुकुमारमुत्तरीयमुपरिकायाच्छादनं यस्याः सा तथा पीडकाच्याम् ( पवरगोणजुवाणपहिति) प्रवरगोयुवज्यां ना- | (सव्धोउयसुरभिकुसुमपरियसिरया) सर्वर्तुकसुरभिकुसुमैमामणिरत्नानां सत्कं यद्धएिटकाप्रधानं जासं जानकं तेन परि- वृत्ता वेष्टिताः शिरोजा यस्याः सा तथा (वरचंदणवंदिया) गतं परिक्तिप्तं यत्तत्तथा सुजातं सुजातदारुमयं ययुगं यूपस्तत्सु- वरचन्दनं वन्दितं ललाटे निवेशितं यथा सा तथा (घराभरजातयुग तश्च योकत्ररज्जकायुगञ्च योक्त्रानिधानरझुकायुगं भूसियंगीति) व्यक्त्रम । (कालागुरुधूमधूपिया) इत्यपि व्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org