________________
(११७०) अभिधानराजेन्द्रः।
नसन्न
नसभ
राजधान्यां विनीतायां, प्रत्यगाद्भरतेश्वरः । महाराजाभिषेको भू-तत्र द्वादशवार्षिकः ॥ ३१ ॥ सर्वान् विसृज्य तूपाबा-नारेने स्वजनेकणम् । दर्शमानेष्वथ स्वेषु, सुन्दरी दर्शिता यदा ॥ ३२।। हवा पाएमुमुखी कामां, क्रमः कौटुम्बिकानवक्। अस्ति मे नोजनं किं न, रूपेणेयं यदीदशा ॥ ३३ ॥ वैद्यो वा नास्ति शि, तैः, सर्वमप्यस्ति ते प्रनो !। परं व्रतायाचामाम्ः, कटकाद्यदिनात् स्थिता ॥ ३४॥ अथ विज्ञाय तद्भावं, मुदितो जरताधिपः। श्रुत्वा च समवसृतं, प्रनुमष्टापदाचले ॥ ३५।। चिरादुत्कण्वितस्तत्र, ततो गत्वा यमी मुदा । प्रचुं प्रणम्य सुन्दर्य, दापयामास संयमम् ॥ ३६॥ अथ प्रत्यागतोऽयोभ्यां, नगरी जरतेश्वरः। व्यझयत युधागार-नियुक्तेनैत्य केनचित् ॥ ३७ ॥ चक्रं न चक्रशालाया-मद्यापि विशति प्रनो!1 विना त्वदाझा कुर्वत्सु, राज्यानि तव बन्धुषु ॥ ३० ॥ चक्रवर्ती ततः सद्यो, दूतैस्तानचिवानदः । राज्येष्वस्ति यदीच्छा व-स्तत्लेवाक्रियतां मम ॥ ३६॥ प्रत्युचिरेऽष्टानवतिः, कुमारास्तानइयवः । राज्यं तातेन दत्तं न--स्तत्कि जरतसेवया ॥ ४० ॥ यूयं व्रजत हे दूता! वयं त्वत्स्वामिना सह । तातं पृष्ठा करिष्यामः, सख्यं वाऽसख्यमेव वा ॥४१॥ ततस्तेऽष्टापदे गत्वा, प्रचुं नत्वाऽवदन्नदः। राज्यं तावत्त्वया दत्तं, नाता हरति तद्वयम् ॥ ४२ ॥ युध्यामहे किमथवा, तदाझामनुमन्महे । धर्म तेषामथायेंऽवक, लोनज्यस्तान्यवर्तयन् ॥ ४३ ॥ निःश्रेयससम सौख्यं, संसारे क्वाप नास्त्यहो। अनारदाहकस्यात्र, दृष्टान्तं शृणुताधुना ॥ ४४ ॥ है कोऽङ्गारकृद्यातो, गृहीत्वाम्नोघट वने । पीतं तेनाम्बु तत्सर्वे, तृष्णयाहून कुम्जतः॥४५॥ उपर्यादित्यतापेन, पार्वेऽग्नेर्वसनात्तथा। काष्ठकुट्टनखेदाच्च, पीमितस्तृष्णया पुनः ।। ४६ ॥ सोऽथ गाढं गतो मूर्ग, सुप्तः स्वप्ने तदा जलम् । सर्वे गेहसरः कूप-नदीहदसमुखजम् ॥ १७॥ सर्व पपौ परं तस्य, तृष्णा बिन्ना तथाऽपि न । ततो मरो जीझकूपे, गृहीत्वा तृणपूत्रकम् ॥ ४० ॥ तेनाहृतं पयःशेष, पतिताल्लेढि जिह्वया । न गिना या समुपान्ते, सा त चेत्स्यति तेन किम् ॥४॥ अन्वनूवन् नवन्तोऽपि, सुखं भवसुखावधि। विमाने सर्वार्थसिके, तृप्तिस्तदपि नाजवत् ॥ ५० ॥ ततो वैतानिक नामा-ध्ययनं स्वाम्यभाषत । बुध्यध्वं किं न बुध्यध्व-मित्यवानवतिधवाः ॥ ५१ ।। कोऽपि प्रथमया बुहः, कश्चनापि द्वितीयया । बुझाः सर्वेऽपि सर्वानि:, कुमाराः प्रायजस्तदा ॥ ५२ ॥ ज्ञात्वा चरेज्यस्तवृत्तं, जरतो भरतादिनः। तेजांसीवांशुरग्नीनां, तेषां राज्यान्यपाहरत् ॥ ५३॥ विज्ञाय बघुबन्धूनां, तनाज्यहरणं तदा। प्रायान्तं नारतं दृत-मूचे बाहुबली बनी ॥ ५४॥ अथ तुतिन ते भर्तु-वृहत्कुक्किरिवैष कः। धन्धूनामपि राज्यान्या-च्छिनत्ति स्मातिसोनतः ॥ ५५॥
मदीयमपि किं तद्व-डाज्यमेष जिहीर्षति । मरिचान्यप्यधीर्वाञ्च-त्यत्तुं चणकलीया ॥५६॥ पायातोऽहं तदेषोऽस्मि, राज्याय स्वं प्रतुं युधि । इत्युक्त्वा दूतमुत्सृज्य, बाहुवल्यप्यषेणयत् ॥ ५७॥ ज्ञात्वाऽऽयान्तं च जरतं, सर्वोघेण तमन्यगात् । ततस्तदलयोरासी-संग्रामो द्वादशाब्दकः॥ ५८ ॥ अथ बाहुबलिः स्माह, किमेतैः कीटकुट्टनैः । आवयोरेव यद्वर-मावयोरेव यत्रणः॥५६॥ अथाङ्गाङ्गिरणे देव-प्रार्थनात्स्वीकृते शुमे । हग्युरूप्रथम चक्रे, जरतस्तत्र निर्जितः ।। ६० ॥ एवं वाग्युन्मुष्टीमुष्टि-दएकादएिकरणैर्जितः। जरतोऽचिन्तयश्चक्री, एष एवास्म्यहं न किम् ॥ ६ ॥ तस्यैवं खिन्नचित्तस्य, चक्र देवतयाऽर्पितम् । सगर्वस्तेन सोऽधावत्, हन्तुं बाहुबा प्रति ६२॥ तमायान्तं समाओक्या--चिन्तयद्वाहुबल्यापि। एतं सचक्रमप्यक-मुष्टिघातेन चूर्णये॥ ६३॥ किं पुनः कामनोगानां, तुच्छानां कारणे मम । चातुर्चष्टप्रतिकस्य, वधः कर्तुं न युज्यते ॥ १४ ॥ 'भव्यं मे भ्रातृभिश्चक्रे, तत्करोम्यहमप्यतः । अथोचेऽधर्मयुकेच्चो! धिक्ते भरत! पौरुषम् ॥६५॥ असं भोगैर्ममेत्युक्वा , तदैव व्रतमाददे । भरतस्तनयं बाहो, राज्ये सोमप्रभ न्यधात् ॥ ६६ ॥ अग्रे केवलिनः सन्ति, तातोपान्ते ममानुजाः । ततोऽहमपि यास्यामि, संजाते तत्र केवझे ॥ ६७॥ तत्रैवास्थात्प्रतिमये-त्युपलस्तम्भनिश्चयः । पादयोर्जातवमीको, बताएहतविग्रहः ॥ ६ ॥ वत्सरान्ते बोधकासं, झात्वा ब्राह्मी च सुन्दरी । स्वामिना प्रेषिते गत्वा, दृष्ट्वा तं वद्विवेष्टितम् ॥ ६ ॥ नत्वोचतुरिदं बन्धो, हस्तिनोऽवतराधुना। द्वित्रिर्वचनमित्युक्त्वा, गते साध्यौ यथा गतम् ॥ ७० ॥ बाहुर्दध्यौ व हस्ती मे, मृषा चैते न जल्पतः । ईज्ञातं मान हस्त्यस्ति, को मानो मे विके किनः ॥ ७१॥ तद्यामि स्वामिनं वन्दे, तान् स्वजातन् मुनीनपि। उतिते चरणे जातं, केवलज्ञानमुज्ज्वलम् ॥ ७२ ॥ ततो गत्वा प्रतुं प्रेक्ष्य, तस्थौ केवसिपर्षदि । जरतः कुरुते राज्यं, मरीचिः श्रुतवानभूत् ॥ ७३ ॥ श्रा० का
___अथ किमनूदित्याह अन्यदा । बाहुबलिकोवकरणं, निवेअणं चक्किदेवया कहणं । नाहम्मेणं तुज्के, दिक्खा पभिमायइनायं ॥३१॥ पढम दिह्रीजुई, वायाजुबै तहेव वाहाहिं।। मुट्ठीहि य मंडेहि य, सव्वत्थ विजिप्पए नरहो॥३॥ सी एन जिप्पमाणो, विहुरो अनरवई विचिंता । किं मनि एस चक्की, जहि दाणिं दुबलो अह यं ।।३।। ताहे चकं माणसी, करे पत्ते अ चक्करयणम्मि ! बाहुबलिणाय जणि अं, धिरत्यु रजस्मनो तुम्नं ॥३४॥ चिंतेइ असो मज्झ, सहोयरा पुव्वदिक्खिया नाण।। अह य केवली होउं, बच्चेहामी विश्रो पमिमं ॥ ३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org