________________
उसभ
मान्नधानगजाः ।
उसभ
णगनाजरुप्पनाभपीठमहापीग जाया। कणगनाभरप्पनाना धी- सग्गा नवजाति तं दिव्वा वा जाव पडियोमा वा तत्य यनामेण बाहुसुबाह अहं पुण नगरे तत्थेव रायसुतेो जाता वासो
पामलोमा वेष वा जाव कसाग वा काए आउटेजा चेव वरनासमलीणो सारही सुजसो नाम वरनामेण सममगुपचश्तो भगवया य वरसेणेण वश्रनाजो भरहे पढमति
अणुस्रोमा वंदेज वा जाव पज्जुवासेज वा ते सव्वे सम्म स्थयरो नसतो नाम आदिटो कणगनालो चकवट्ठी जरहो प्रति साहई जाव अणुहियो मेजई ॥ सेसं जहा पुवं जाव सय? देवा जाया ततो चुया इहा- यतः प्रभृति ऋषनोईन कौशलिकः प्रवजितस्ततः प्रति गया मथा य वरसेणतित्थयरो परिसेण नेवत्थेण दिट्टोत्ति नित्यं व्युत्सष्टकायः गृहकर्मवर्जनात् त्यक्तदेहः परीपहादिसहय पियामहलिंगदरिसणेश पोराणतो जाईतो सरियातो वि- नातू ये केचिदुपसा उत्पद्यन्ते तद्यथा दिव्या देवकृताः वाशनायं च अन्नपाणा दायब्वं तवीणं । तेसिं च तिथि विसु- ब्दः समुरुचये यावत् करणात् "माणुसा या तिरिषखजोणिमा विणाणमेतदेव फलं जंजयवतो निक्खा दिन्ना । पयं च कहं सोक- वा इति" पदग्रहप्रतिक्षामा प्रतिकूलतया वेद्यमाना अनुलोमाः अण नरनश्माईहिं पहट्टमाणसहिं सेजंसो पूजितो" आमाप्र०॥ नुकूतया बंद्यमानाः वा शब्दः पूर्ववत्। तत्र प्रतियोमा येत्रेण जस्वप्नानां च फन्नमिदं, यत्प्रनुः प्रतिलानितः ॥२२॥
सवंशेन यावच्चब्दात् “तयाए वा छियाए वा अयाए बा" इति । तदाकार्य जनः सर्वः, श्रेयांसमभिनन्द्य च।
तत्र तपयाऽसनादिकया दिवया सदणया लोहकुश्यया लतया अमन्दानन्दमेदस्वी, स्थानं निजनिजं यया ॥२३॥
कम्बया कर्पण चर्मदएमेन वाशब्दः प्राग्वत् । कश्चिद्दष्टात्मा काये श्रयांसोऽपि प्रचुर्यत्रा-वस्थितः प्रतिमानितः।
विवकातः कारकाणीत्याधारविवक्तायां सप्तमी । आकुट्टयेत् ता. रत्नपी व्यधात्तत्र--माऽप्तौ नूः ऋम्यतां जनैः ॥२४॥ म्येदित्यर्थः । अनुलोमास्तु “ वंदेज्ज वा यावत्करणात् पूपज्जा तश्च त्रिसंध्यमानर्च, सोको प्राकी दिदं हि किम् ।
वासकारज्जा वा सम्माणेज्जा वा कल्लाणं मंगलं देवयं चेश्य धेयांसः कथयामास, युगादिजिनमएडसम ॥२५॥
इति" बन्दे त वास्तुतिकरणेन पूजयेद्वा पुष्पादिभिः सत्कुर्याद्वाधलोकेनापि ततो यत्र, यत्र श्रीजगवान् स्थितः।
नादिनिः सन्मानयेद्वा अभ्युत्थानादिनिः कल्याणं नाकारित्यातत्र तत्र कृतं पीठं, सूर्यपी क्रमादभूत् ॥ २६ ।। प्रा० क०। त् मङ्गलमनर्थप्रतिघातत्वात् देवतामिष्टदेवतामिव चैत्यमिदेप्रस्तुतमाह।
बताप्रतिमामिव पर्युपासात या सेवेति तान् प्रतियोमानुलोमतस्वसिझायनगमणं, बाहुबलि निवेणं चेव ।
नेदभिन्नान् उपसर्गान सम्यक् सहते नयानावेन यावत्करणात अकरगमनिका कियाध्याहारतः कार्या । तथा गजपुरं नाम नग
खम तितिक्खइत्ति कमते क्रोधाभावेन तितिक्ते दैन्यावलम्बरमासीत् श्रेयांसस्तत्र राजा तेनेचुरसदानं जगवन्तमधिकृत्य प्रच
नेन अध्यासयति अविचाकायतयेति । र्तितम् । तत्रार्द्ध त्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निषति
अथ भगवतः श्रमणावस्थां वर्णयन्नाह । ता । पायमिति धेयांसेन यत्रजगवता पारितं तत्र तत्पादयोर्मा क- तएणं से जगवं समणे जाए रिआस मए जाव पारिचिदाक्रमणं करिष्यतीतिभक्त्या रत्नमयं पीठ कारितं गुरुपूजेति
हाव आसम ए मए.समिए वयसमिए कायसामए मणगुतदर्चनं चके। अत्रान्तरे भगवतःत कशिनातनगमनं बनूव नगवतःप्रवृत्तिनियुक्तपुरुषैर्वाहुबनिनिवेदनं कृतमित्यक्करगमनिका ।
ते वयगुत्त कायगुत्ते जाव गुत्तबंतयारी अकाहे अमाणे एवमन्यासामपि संग्रहगाथानां स्वबुध्या गमनिका कायेति गा- अमाए अनांहे संते पसंते नवसंते परिणिबुडे हिमसीए थार्थः । श्रा० म०प्र० ।
निरुवक्षेचे संखमिव निरजणे जच्चकाणगं व जायसवे आदरअथ पुनः कथाशेषमुच्यते ॥
सप मजागे इव पागड नावे कुम्मो श्व गुछिदिए पुक्खरज्ञात्वा स्वामिनमायान्तं, हर्षोत्कर्षेण परितः।
पत्त मव निरुवलेवे गगणमिव निरालंबणे अणिले इच अचिन्तयद्वाहुबत्रिः, स्वसर्वा प्रभोः पदौ ॥१॥ नंस्थामीत्यागतस्तत्र, यावत्प्रातः स नागरः।
णिरामए चंदो इव सोमदए सोतेयसि विहग इव अप्पविजहार प्रस्ताव-द्वायुवन्मुनयोऽममाः ॥२॥
मिवरगामी सागरो इब गंभीरे मंदरोश्व अकंपे पुढविश्व अदृष्ट्वा स्वामिनं बाहु-विनिर्मायाधृति पराम् ।
सवफारिसहे जीवो विव अप्पडिहयगई एत्यि णं तस्स यत्रास्थाद्भगवांस्तत्र, धर्मचक्र मणीमयम् ॥ ३॥
जगतस्स कत्यइ पमिबंधे से पडिबंधे चनविहे नवतितंजहा अष्टयोजनविस्तार-मेकयोजनमुच्चूितम् । सहस्रारं सहस्रांशा-रिव विम्ब न्यवेशयत् ॥४॥
दव्यो खित्तो कामओनावो। दव्वो इह खलु माया पूजयामास पुष्पैस्त-चके चाष्टाह्निकोत्सवम् ।
मे पिया मे भाया मेनगणी मे जाव सगं थसं थुआ मे हिरणं संस्थाप्य पूजकांस्तत्र, ययौ वार्निजां पुरीम् ॥ ५॥ मे सुवासं मे जाव नवगरणं मे अहवा से समासो सञ्चित्त ततश्च विहरन् स्वामी, समीरण श्वास्पृहः।
वा अच्चत वामीसए वादया जाए एवं तसणं जबइ खियवनामम्बयल्लादि-म्लेच्छदेशेषु माननाक् ॥६॥
तो गामे वा गरे वा अरसे वा खेत्तं वा खले वा गिढे उपसगैरसन्तुष्टः, सहमानः परोषहान् । आ० क.॥ (१०) श्रामण्यानन्तरं कथं प्रभुः प्रववृते इत्याह ॥
वा अंगणे वा एवं तस्स ण जवइ कामओ थोवे बालवे जप्पभि च णं उसमे अरहा कोसलिए मुंडे नवित्ताणं | वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊ वा अअगाराो अपगारियं पचाए तप्पभिचणं नसभे अ- यणे वा संवच्चरे वा अन्नयरे वादीहकालपमिबंधे एवं तस्स रहा कोसलिए णिचं वोमढकाए वि अत्तदेहे जे केइ नय- ण जबइ जावो कोहे वा जाव लोहे वा जए वा हासे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org