________________
( ११६३ ) नसन अभिधानराजेन्छः।
नसन्न समग्गकंगप्पहारेण पडितो परतेण एगो महाकाओ सप्पो प्रक- संसारजयनीतो वंदिऊण केवलनाणि सनगरमश्गतो ततो पु. मितो अहनिम्गतो अत्यश्ततो पमियं गयं जाणिऊण सजीवं धणु- त्तस्स रायसिरिं समप्पेळण सुबुद्धिं संदिस। तुमं मम पुत्तमकिरिय परेसु गहाय दंतमोत्तियगइदं संलयमाणो तेण स स्स नवएसं देज्जासि त्ति । तेण विमवितो सामि! महं केवप्पेण खश्तो मतो । ततो एगेण जंबुगेण परिन्जतेण सो लिणो वयणं सोऊण सह तुहि न करेमि तवं तो मप न सुयं हत्थी सो य मणुस्सो दिजो । भीरुत्तणयेण अवसरितो मंसलो- परमत्थतो केवलिवयणं तम्हा अहं पि तुम्भेहि समं पञ्वश्स्सामि। लुयाए पुणो अल्लीयः । ततो निज्जीवंति निस्संसयो मुणिकण जे पुण उबदेसो दायब्वोत्ति संदिसह तं मम पुत्तो काहि । तुको अवलोप चितेश् य हत्थी जावज्जीवयं भत्तं मणुस्लो प- ततो राया पुतं संदिसा तुमे सुबुझिसुयोवएसो कायव्यो । प्पो य कंचि कालं होहिश् । जीवाबंधणं ताव खाएमि त्ति तुछो ततो पवित्तगिरिकंदरातो सीहो ध्व राया विणिग्गतो पवमंदबुद्धी धाकोमीए चिपनिबंधाए ताबुदोसजिनो मतो । ज श्तो केवबिसमीचे सह सुबुधिणा । ततो परमसंवेगो सो पुण अप्पसारं तुच्छति जीवा बंधणं परिहरिऊण हत्थी म-1 सज्झायपसत्थचिंतणपरो परिक्ववियकिलेसजालो समुप्पगुस्सोरग कलेवरेसु सांगतो ताणि य अम्माणि चिरं खायंतो । न केवलनाणदसणो परिनिव्वतो तस्स हरिचंदस्स रायरिसिएवं तुमंपि जाणाहि । जो माणुससोक्खपमिष छोपरयोगसाह- णो वंसे संखाईएसु नरवईसु धम्मपरायणेसु अतिक्तेसु तुम्भे निरवेक्नो सो जंबुको श्व विणस्सिहि जं पिसामी तुब्भेभ संपयं सामी। अहं पुण सुबुद्धिवंसे तं एस श्रम्हं नियोगो ण ह । संदिको परलोगो इति तं पिन जुत्तं जतो तुम्ने मए सह बहुसु पुरिसपरंपरागतो धम्मदेसणाहिगारोजं पुण एत्थ मया कुमारकाल नंदण नज्जाणमुवगया तत्थ एगो देवो पागासातो अकंडे विमविया तं कारणं सुणह । अज्ज अहं नंदणवणं उवे तंदण अम्हे अवसरिया देवो य दिव्वारगतीए खणेण गतो पासी तत्थ मप दुवे चारणसमणा दिघा आइञ्चजसे अम्ह समीवं पत्तो । नणिया य अम्हे तेणं अहो महावन ! अहं अमियतेश्रो य । ते य वंदिऊण पुच्छिया भयवं महाबलस्स तव पियामहो सयंबलो रज्जसिरिं पयहिऊण विमवितो संतगे रसो केवइयमाउयं चिन्ह तेहिं कहियं मासो सेसो ततो संकप्पे अहिवाई जातो। ता तुम्ने वि मा पमायह । नावह अप्पा- भंतो श्रागतो एस परमत्थो । ततो जं जाणह से यं तमकालणे जिणवयणणं ततो सुगश्गामिणो नवेस्सह । एवं बोत्तण देवो। हणिं करेहत्ति । एवं सयंबुद्धवयणं सोऊण अहं धम्माभिगतो। तं जइ सामि तुन्भे सुमरह तत्थो अस्थि परलोगोत्ति । मुहो जाओ । श्राउपरिक्खयसवणे य श्राभघ्यिभायणमिष । सदहह । मया भणियं सुमरामि सयं ततो अभावगासो सयं| सलिलपूरिजमाणमेव सुपहिययो भीतो सहसा उद्वितो कयंबुछो भण सुणह सामि! पुववृत्तंतं । तुम्भं पुव्वजो कुरुचंदो जली सयंबुद्धं सरणमुवगतो वयस्स!किमियाणिं माससेसजीनाम राया आसी तस्स य देवी कुरुम हरिचंदो कुमारे। सो य वितो परलोगहियं करेस्सामि । तेण समासासितो सोम्म ! राया नथिकवाई बहूणं सत्ताणं वहाय समुहितो निस्सीलो | दिवसो वि बहुप्रो परिचत्तसव्वसावज्जस्स किमंग!पुण मासो निम्यतो एवं तस्स बहू कालो अतीतो मरणकालो अस्सायवेय- ततो तस्स वयणेण पुत्तसंकामियपयापालणब्बावारो गतो जीयबहुबयाए नरगपमिरूवगो पोग्गलपरिणामो संवुत्तो गीयं । सिद्धाययणं कतो भत्तपरिचातो सयंबुद्धोवदिट्ठजियमहिमासुरमहुरं अक्कोसंति मन्न मणोहराणि रुवाणि विकतानि पास- संपायणनिरतो सुमणसो संथारगसमणो जातो निरंतरं च ति खीर खंमसरोवणीयं पूरं मन्नर चंदणाणुझेवणं मुंमुरं वे- संसारस्स अणिव्वयवेरग्गजणणिं धम्मकहं च सुखमाणो सपर हंसत प्रमहफासं कंटकिसाहासचयं पमिसेवर तस्स तहा- माहिपत्तो कालगतो इहागतो । एवं मए थोवो तवो चित्ति विहमसुनकम्मोदयातो विवरीय नावं जाणि ऊण कुरुमई देवी एयं च अन्ज मम सपरिवारा य ललियंगपण देवेण कहियं । हरिचंदेण सह पच्छन्नं पमियर । एवं सो कुरुचंदो राया। इच्छंतरे ईसायणदेवसयसमीवातो दढधम्मो नामदेवो पागतो परमक्खि तो कागतो तस्तनीहरणं काकण सजणवयं गंधस- भणह अहो ललियंगय ईसाणदेवराया नंदीसरदीवं जिणममिनाएण पालेश पिणो य तहान्यं मरणमणुचिंतियस्स एवं हिमं काउं वश्चत्ति गच्छामि अहंपि त्ति सो गतो ततो अज्ज मती समुप्पन्ना । अस्थि सुकयऽक्यफलंति ततो अणेण एगो ललियंगदेवसहिता इंदाणत्ताए अवस्सगमणं होहित्ति इयाणिं खत्तियकुमारो वालवयंसो सुबुद्धी संदिछो। भद्द ! तुमं पंमियज- चेव वच्चामित्ति गयामो खणण नंदीसरदीवं कया जिणायणेसु जोवर्ट्स धम्मकहं पदिणं मे कहेसु एसा चेव ते सेवत्ति । ततो महिमा । ततो तिरियलोए सासयचेइयाण पूयं तित्थयरवंदणं मो एवं निउत्तो जं जं धम्मसंसियं वयणं सुणे तं तं राश्णो च कुणमाणो चुतो ललियंगतो ततो अहं परमसोगडिज्मनिवेएर राया सहहरु तहेव पविजः । कया च नगरस्स माणा विवसा सपरिवारा गया सिरिप्पभं विमाणं । ततो सयंनास्दूरे तहारूधस्स साहुणो केवधनाणुप्पत्तिमहिमं का देवा बुद्धदेवो पागतो परिगलमाणसरीरसोभं संदट्ठण भणइ सयंउवागया एवं सुष्णिा खत्तियकुमारेण जाणिकण हरिचंदस्स पभे पच्चासन्नो ते चवणकालो तो जिणमहिमं करेहि जेण भरमो निवेश्य । सो वि देवागमणविम्हितो तुरियं पवरतुरंगा- चंतरे वि बोहिलाभो भवइत्ति! ततोहं तस्स वयणेण पुणरवि रूढो साहुसपीवमागतो वंदिऊण विणपण निसरो केवलिमह- नंदिस्सरदीवे समयक्खेत्ते य कयजिणवंदणपूया वृत्तासमाणा। विणिग्गयं वयणामयं सुणे । सोऊण संसारमोक्खसरूवं अत्थि जंबुद्दीवे दीवे पुवविदेहे पुक्खलावइविजए पुंडरिगिणीए नपरनवसंकमोत्ति निस्संकिय जायए पुच्चा भयवं!मम पिया गरीए यहरसेणचक्कवट्टिस्स गुणवतीए देवीए दुहिया सिरिकंगरंगतो । जगवया जणियं हरिचंद ! तव पिया अनिवारिय- मई नाम जाया । धाईजणपरिम्गहिया सुहेण वठिया कलातो पावासवो बहूणं सत्तावणं पीमाकरो पावकम्मगरुयत्ताए वह य गहियातो अन्नया कया पदोसे सव्यतोभद्दगं पासायमधिरूढा विवरीयविसयोधनंजणं पाविळण अहे मत्तमपुढवीए नेरो पस्सामि नगरबाहिं देवसंपायं । ततो मए देवजाइसु मरियासु जातो । सो तत्थ परमनिविसहं निरुवमं निष्पमियारं दुक्खम- मरिऊण य दुक्खणाहयपरिचारिगाहिं जन्नकणगसित्ता पवा
पुनवः । ततो कम्मविवागं पिउणा सोऊण हरिचंदो राया, गयवेयणा चिंत्तेमि । कत्थ मे पिया खनियंगतो देवो त्ति तेण य Jain Education International
For Private & Personal Use Only
www.jainelibrary.org