________________
( ११३५ ) अभिधानराजेन्द्रः ।
उवासगपरिमा
शिराः (सिनित्त ) शिखा तां वाशब्दो विकल्पार्थः धारबात विश्वकोऽयीति गाथार्थः ।
जं लिहियमत्यजायं, पुट्ठो गियएहि ावर सा तस्य । जर जाई तो साहे, ग्रह ण वि तो वेइ ए वि जाणे । ३३ । पिहितं यनिक्षितं तूम्यादावर्थजातं इव्यप्रकारः तद्दर्शीत शेषः । पृष्टः प्रश्नितो निजकैः स्वकीयैः पुत्रादिभिर्नवरं केवलं स भावक इति शेषस्तन दशमप्रतिमायां प्रश्ने वा यदि जानाति स्मरति ( तो ति) तदा साधयति कथयत्यकथने वृत्तिच्छेदप्राप्तेः । अथ यदि न नैव जानातीति वर्तते ( तो ति) तदा ब्रूने वाक्के किं तदित्यादनापि नैव जाने स्मरामीति नान्यत् किमपि तस्य गृहत्यं कर्तुं कल्पत इति नाव इति गाथार्थः ।
जति पज्जुवासरणपरो, सुहुमपयत्ये चिलिच्छ ।
दिगुणत्तो, दस मासा कालमासेण ॥ ३४ ॥ यति पर्युपासनापरः साधुसेवापरायणः सूक्ष्मपदार्थेषु निपुणमतिसमधिगम्य नावेषु जीवादिषु तेष्वेव लिप्सा बन्धुमिच्छा बस्य स तापसः स नित्यं नितान्तं तलिप्सो नित्यतसः । तथा पूर्वोदिगुणयुक्तो दर्शनादिप्रतिमानवकान्वितः कियन्तं काल बादित्याह । दश मासान् यावत् कालमानेन कालप्रमाणापेकवेत्यर्थः । कालमासेनेति क्वचित् दृश्यते तत्र प्राकृतनाषापेक्षया
सदस्य काधान्यसुवर्णादिषु वृत्तिदर्शनाच्च पव्यवच्छेदामुord कालमासेनेति गायार्थः । उक्ला दशमी | पंचा० १० विव० । उपा० आ० ० ।
अथैकादशी प्रतिमामाह । अहावरा एकारसमा उवासगपरिमा सव्वधम्म जात्र ते से परिष्ा भवति से एां खुरसुंगए वा लुत्तसिरए वा गहितायारभंगनेवत्या जे इमे समणाएं निग्गंभाएं धम्मे तं सम्मं कारणं फासेमाणे पालेमाणं पुरतो
गमायाए पमाणे दडूण तसे पाले उद्दड पायं रीऐजो वितिरिच्छंवा पांत करु रीएज्जा सति परक्कमे संजतामेव परकमे जाणो उजुयं गच्छेजा केवनं से गायाए पेम्मनं
अवच्छिन्ने भवति एवं से कप्पति नायवीथि ति तए तत्थ से पुव्वागमणं पच्छानते चाउलोदणे पच्छाउ मिलिंगसूबे कप्पति से चाउलोदगे परिगाहिए णां से कष्पति जिलिंगसूत्रे परिगाहित्तए तत्य ां से पुन्नागमणं पुवाउने भिलिंगसूत्रे पच्छात्ते चाउलोदणे कपति से जिलिंगसूत्रे पडिगाहित्तए नो से कप्पति चाउ लोगे कमि तत्य से पुव्वगमणे दो वि पुण्वानत्ताई कप्पति से दो वि पाडगा हित्तए तत्य से पच्छागमरंगणं दो वि पच्छाउत्ताइं को से कप्पति दो वि परिगाहित्तए जे से तस्य पुन्यागमणं पुण्वनत्ते से से कप्पति परिगाहित्तए जे से तत्थ पुन्त्रागमणेणं पच्छाउत से से णो कप्पति पडिगाहित्तए तस्तां गंधातिकुझं पिंरुवातपरुयाए अणुपविस कप्पति एवं व दित्तए समणोवासगस्त परिमापfree भिक्खं दलह तं वैतारूवेणं विहारेणं विहर
Jain Education International
उवासगपरिमा
माणं केइ पासेत्ता वदेज्जा केइ आउसो तुर्म वत्सव्वेसिया समणोवासए परिवज्जित्तए अहमसीति वचव्वं सिया से णं एतारुणं विहारेणं विहरमाणे जहनें एगाई वा या वा तिया वा उक्कोसेणं एक्कारस मासे विहरेज्जा एक्कारस जवासगपडिमा ॥
अहावरेत्यादि व्यक्तं लुञ्चितशिरस्को लुम्वितशिरोजो वा शिरसि जाताः शिरोजाः (गहियाइति) गृहीतानि श्राचारपालनार्थ भाण्डकानि उपकरणानि पात्ररजोहरणमुख वरित्रकादीनि नेपथ्यं साधुवेषस्तथाप्रकारवस्त्रादिप्रावरणं ततो द्वन्द्वः तथा ( जारिसेति ) यादृशः श्रमणानां निर्ग्रन्थानां बा ह्याभ्यन्तरमन्थरहितानां धर्म्मः क्षान्त्यादिकः प्रशप्तः तादृशमिति अध्याहार्य तं धम्मं सम्यग् यथा भवति कायेन नतु मनोरथमात्रेण स्पर्शयन् पालयन् यथाचारं ( पुरतात) पुरतोऽग्रतो युमात्रा शरीरप्रमाणया शकटौ द्विसंस्थितया दृष्ट्रचेति बाक्यशेषः प्रेक्षमाणः प्रकर्षेण पश्यन् भूभागं तत्र ( दट्टणति ) दृष्ट्वा त्रस्यन्तीति सा द्वीन्द्रियादयस्तान् । प्राणान् धरन्तीति प्राणा जीवाः पतङ्गादयः तान् ( उरुति ) पादमुकत्यात लेन पादपातप्रदेशं वातिक्रम्य गच्छेत् एवं संहत्य शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्तवान् भागपाणिकया गच्छेत् तथा तिरश्चीनं वा पादं कृत्वा गच्छेत् । अयं चान्यमार्गाभावे विधिः। सति त्वन्यस्मिन् गमनमार्गे तेनैव पराक्रमेत गच्छेत् ऋजुनेत्येवं सर्वे साध्वनुगमेन सर्वे तेन त्यक्तं केवलं ( णायाए ति ) ज्ञातीयं स्वजातिविषयं मातृपितृभ्रातृप्रभृतिविषयं प्रेमबन्धनमन्यच्छिन्नमत्रोदितं भवति एवमित्यादि एवमनन्तरवच्यमाणप्रकारेण (से) तस्य प्रतिमधरस्य कल्पते युज्यते श्राहारग्रहकाले ( नायवीथिति ) ज्ञातयः स्वगोत्रजास्तेषां वीथी गृहपतिस्तत्र प्राप्तः पत्थण " मित्यत्रान्तरे तस्य ( पुव्वागमणेति ) प्राकृतत्वा त्पदव्यत्ययः श्रागमनात्पूर्वकालमथवा पूर्व प्रतिमाधर श्रागतः पश्चाद्दायका राद्धं प्रवृत्ताः इति पूर्वागमनेन हेतुना पूर्वायुक्तस्तन्दुलोदनः कल्पते उपलक्कणं चैतत् सर्वोदनानाम् । ( पच्छाउते भिलंगसूवे त्ति ) पश्चादायुक्तो भिलिङ्गसुपो ज कल्पते तत्र पूर्वायुक्तः प्रतिमाधरागमने पूर्वमेव स्वार्थे गृहस्यैः पत्तुमारब्धः प्रतिमाधरे वा गते यः पत्तुमारब्धः स पश्चादायुक्तः स च न कल्पते उमादिदोषसंभवात् पूर्वायुक्तस्तु कंल्पते तदभावात् । भिलिङ्गस्पो मसूरादिदालिः शेषं कराख्यम् । " तस्स णमिति " वाक्यालंकारे गृहपतिकुलं पिण्डपातप्रतिशया अनुप्रविष्टस्य न कल्पते युज्यते एवं वक्तुं किं तदित्याह 'समणोवासगस्सेत्यादि' श्रमणोपासकस्य प्रतिमाप्रतिपन्नस्य भिक्षां ददध्वं न पुनर्यथा साधवो गत्वा धर्मलाभमिति वदन्ति तथा स वदति एनां च प्रतिमां प्रतिपन्नस्य भिक्षां ददध्वमि त्यपि न वदति श्रतो वस्तुतः प्रतिमां विना न भिक्षामार्गणमु चितं सूत्ररीत्येति 'तं चेत्यादि' तं च श्रमणोपासकं प्रतिपक्षमेतद्रूपेण विहारेण विचरन्तं दृष्ट्वा कश्चिन्निर्दिश्य वदेत् केयं त्व वृत्तिः किमाचारप्रतिपन्न श्रायुष्मन्नित्यामन्त्रण्वचनं त्वमिति भवान् वक्तव्यः स्यात् तदा स वदति 'समणोवासर इत्यादि : व्यक्तम् । निर्वचनवाक्यमत्रापि पञ्चमप्रतिमाधिकारोकानि. पदानि " समं कारण फासति " इत्यादीनि रुष्टन्यानि शेष
66
For Private & Personal Use Only
www.jainelibrary.org