________________
( ११३३ ) अभिधानराजेन्द्रः ।
बास पडिमा
शेषं व्यकं रात्रिभोजनापरतो प्रपत्ति र राति ) रात्री दिया ब्रह्मर्यो भवति 'सचिचाद्वारे इत्यादिः स तना जीवसहिता इति यावत् परिश्या आहारितः सन् कर्मबकारणत्वेन परं प्रत्याख्यानपरिज्ञया प्रत्याख्यातः 'एतारूपेण' पूर्ववत् एवमुत्तरोत्तरप्रतिमासु मासा वाच्या यथासंख्यं मासा इति षष्ठी । दशा० ६ अ० । श्रा० चू० । षष्ठी श्रब्रह्मवर्जन प्रतिमा तत्स्वरूपं त्रयम् ।
पुव्वोइय गुणजुत्तो, बिसेस विजियमोह णिज्जो य । वज्जइ अर्वनमेगं-तओ उ रायं पि थिरचित्ते ॥ २० ॥
पूर्वोदितगुणयुक्तः प्रागुक्ता ये स्नानविकटभोजनादयः सम्यक्त्वमसामायिक पोषप्रतिमाच्या या गुणाः पूर्वोदिगुणयुक्तत्वं च नास्यामेवापि तु सर्वासु व्रतादिप्रतिमासु अष्टव्यं द शादिषु विशेषतो विशेषेण पञ्चमप्रतिमापेक्षया विजितमोहनी यो निराकृत कामोदयधशब्दः समुच्चये आवक इति गम्यते किमित्याह वर्जयति परिहरति अब्रह्ममैथुन मेकान्ततस्तु सर्वचैव ( राई पति ) सर्वजनमप्यास्तां सर्वद षष्ठप्रतिमास्थित इति शेषः । अयमेव च पञ्चम्याः षष्ठयाच विशेषत स्थिरचिसो कम्पमानसः समिति याथार्थः
अथ स्थिरचित्तोपायानाद | सिंगारकाविरो, इत्थीए समं रहम्मि णो वाइ । चय य प्रतिष्पसंगं, तहा विनूसं च उक्कोसं ॥ १२ ॥ शृङ्गारकयाविरतः कामकथा निवृत तथा स्त्रिया योषिता सम सह रहस्येकान्ते न तिष्ठति नास्ते रहः स्थानस्य चित्तवियुतिनि मिचत्यायतो लौकिका अध्यादुः मात्रा स्पस्ना दुदिना वा नो वि विनोत्पतिमुहात तथा स्वजति वर्जयति चातिप्रसङ्गमतिपरिचयं श्रिया समिति पर्त यतः "शोक दर्शना संसारा स्त्रीव्याधाः किन कुर्वते" तथेति वाक्यान्तरोपक्के पार्थः । विभूषां स्वशरीरसत्कारमलङ्काराङ्गदादिभिश्चः स मुष्वये उत्कर्षामुत्वष्टां त्यजतीति वर्तते उत्कर्ष ग्रहणाच्छरीरस्थितिमात्रानुगां करोत्यपीति गाथार्थः ॥
"देव कालमानमाह ॥ एवं जा बम्मासा, एसो हि गतो इहरहा दिहं । जावजी पिइर्म बज्जर एवम्मि लोग म्मि ॥ २२ ॥ यमुनाङ्गारकाविरमणादि लक्षणया (इति) या माकपरिमा
ते एव श्रावकोऽधिकृतस्तु षष्ठप्रतिमाप्रतिपन्न एव । श्रवधारणफसमाह् । इतरथाऽन्यथा षष्ठप्रतिमाप्रतिपन्नकादन्यत्रेत्यर्थः । दृष्टमलोकितं किं यायायमप्याजन्मायास्तां परमासाद् यादिवर्जयति परिहरतीत्येतमित्यादपतस्मिन् प्रत्यक्ष लोके धावकलोक इति गाथार्थः । यत्कुर्वाणस्य षष्ठी भवति तदुक्तम् । पंचा० १० विव० । उपा० ।
अथ सप्तमी मुपासकप्रतिमामाह 1
सव्वधम्म जान रातो व राई बम्हयारी सचिताहारे परिष्ठाते जवति आरने अपरिसाए जवति से णं एतारूवेणं विहारेणं विहरमाणे जो एगाई का दुपाई वा तपाई वा मत्तमासेविहरेजा सत्तमा उवासगपडिमा ।
Jain Education International
नवासगपरिमा
श्रथापरा सप्तमी नवरं परिज्ञातः प्रत्याख्यात आरम्भश्चापरिज्ञातो भवति करणकारापणानुमोदन त्रिविधेनापि करणेन । दशा० ६ श्र० प्रा० ०
अथ यत्कुर्वतः सप्तमी भवति तद्दर्शयन्नाह । सचिन आहारं वज्जादियं शिरवसेसं । अस चांउलोविंग चणगादी सव्वा सम्मं ॥ २३ ॥ सचितं विद्यमानचैतन्यमहारं भोजनं वर्जयति परिहरते काशनादिकमशनप्रभृति चतुर्वेदं निरवशेषं सर्वत मास्थित इति शेषः समाशु आहारविशेषेषभूचिकणकादि प्रतीतमादिशब्दादमिलादिपरिग्रहः । कार्य यतीत्याह । सर्वथा अपदुष्पकोषध्यादिवर्जन इत्यर्थः सम्यग्भावशुद्धेति गाथार्थः । तथा ।
पाले आउकार्य, सच्चित्तरससंजु तहां पि । पंचो व रिककं मि-गाइय तह खाइमे सव्वं ॥ २४ ॥ पाने पानकाहारे अच्कायमामुकोदकं समितरससंयुतं तत्का लपतितत्वेन सचेतनलवणादिरसोन्मिश्रं तथेति समुच्चये - न्यदष्यकायादपरमपि काञ्जिकादियान काहारं वर्जयति न केल समप्कायमेवेति तथा पञ्चानामुदुम्बराणामुदुम्बरसमानधर्माणां समाहारः पश्चोदुम्बरी सास साधिके सचेतना भवतीति पञ्चोदुम्बरी फर्कटिका निर्मिटिका आर्यिस्य खादिस्य तथा चः समुच्चये तथेति वाक्यापा स च गाधोतरार्द्धस्यादी दृश्यः खादिमे आहारविशेषेविषय भूते सर्व समलं सवितं वर्जयतीति प्रकृतमिति गाथार्थः । दंतवणं तंत्र, हरेडगार्दी य साइमे सेस । सेसपयसमाउसो जा मासा सच विहिपुत्रं ||२५|| दन्तधावनं दशनका ताम्बूलं प्रतीतं हरीतक्यादि च पच्याप्रभृति च स्वादिमे स्वादिमाहारविषये अशेषं सर्वस वर्जयतीति प्रकृतम् । किंभूतः सन्नित्याह शेषपदसमायुक्तो दर्शनादिगुणयुक्तः कियन्तं कालं वर्जयतीत्याह यावन्मासान् कालविशेषाप्तो विधिपूर्वकमाभिकन्यायपुरस्सरं तु मन्देति गाथार्थः कासमीति पंचा०१० वि० पा० अथाष्टमीमुपासकप्रतिमामाह ।
अमावासमा सन्वधम्मआ वि भवति जा दियाओं या राजचारी सचिताहारे से परिमाए ज तिरने से परियार जवा पेस्सारंजा अपरिमाए जबति से एवरुणं विहारेण विहरयाणा जाएगा या दुगाई वा विगाई वा उसे अमास रिहरेका हुमा उवासगपमिमा ||
स्वयंकरणमाश्रित्यारम्भः परिज्ञातो भवति प्रेप्यारमनोऽन्धामा देशदानतः कारापणाच निवृत्त स्यष्टमी दशा०६ अ० आ० चू० । अष्टम) स्वयमारम्नवर्जनप्रतिमा ।
अथ यथा वर्तमानस्याष्टमी जयत्ति तथा दर्शयन्नाह ॥ वज्जइ सयमारंभ, सावज्ज कारवेइ पेसेहिं । पुष्प ओग थिय, विनिणिमित्तं सिलिनायो । २६ । वर्जयति परिहरति स्वयमात्मना स्वयंकरणत इत्यर्थः । आरभं व्यापारं साधं सपापं कृप्यादिकमित्यर्थः । स्वयमिति वच
For Private & Personal Use Only
www.jainelibrary.org