________________
(११०८) उवासगपमिमा अनिधानराजेन्द्रः।
उवासगपडिमां यो, मौक्तिकानि, प्रतीतानि, शङ्खा दक्षिणावर्तादयः, शिक्षाप्रवा- मामूवत् शूलाप्रोतं शूधिकारोपितं गुदे प्रोता सती शूली घदने सानि विद्रुमाणि, । अन्ये चाहुः । शिला राजपट्टादिरूपाः प्रवाझं निर्गच्छति झूलाभिन्नं मध्ये विध्यते वारान्तिकं नाम शरण किविजुममेतेन्योऽप्यप्रतिविरतो जावजीवायेति । तथा कूटमानाद- त्वा सवणकारादिनिः सिच्यते दर्भयर्तितं दर्भेण शारीरविकतनं विरतस्तथा सर्वतः सर्वस्मात् प्रारम्नसमारम्नात् तत्रेमी द्वा- सिंहपुच्छे बन्धनं कटाग्निदग्धं कटान्तर्वेष्टयित्वाऽग्निना दह्यते बपि त्रिप्रकारौ तद्यथा मानसिकवाचिककायिकनेदात् तन | काकनिमांसानि कर्त्तयित्वा खाद्यते अभ्यन्तरेण जक्तपानविधं मिमानसिको मन्त्रादिभ्यानं परमारणे हेतोः प्रथमः तथा समारम्नः ममन्यतरेणाशुनेन कुत्सितमारेण व्यापादयत यूयम् । याऽपि च परपीमाकरोचाटनादिनिबन्धनभ्यानं वाचिको यथा भारम्भः पर- करकर्मवतोऽभ्यन्तरा पर्षद् भवति तद्यथा नान कश्चित्पुरुषः प्रव्यापादनक्कमनुषविद्यादिपरावर्तनासंकल्पसूत्रको ध्वनिरेष।स- भुकल्पो मातापितृसुहास्वजनादिभिः सापग्विसंस्तेषां चमामारम्भः परपरितापकरमन्त्रादिपरावर्त्तनम् । कायिको यथा तापित्रादीनामन्यतमेनानानोगतया यथाकथञ्चिलघुतमेऽप्यपराभारम्भोऽनिघाताय यष्टिमुष्टयादिकरणं समारम्नः परितापकरो धेवाचिके दुर्वचनादिके तथा कायिके हस्तपादादिसंघद्वनरूपे मुष्टया अभिघातः। तथा सर्वतः कृषिपाशुपाट्यादेर्यत्स्वतः करणं कृते सति स्वयमेवात्मना क्रोधामातो गुरुतरं दएमपुखोत्पावकं अन्येन व यत्किचित् कारयति तस्मादविरतः उपसकणमनुमते- पतयति करोति। तद्यथा शीतोदकधिकटे प्रवृते शीते घा शिशिरप्येतत् तथा पचनपाचनतोऽप्यप्रतिविरतः । तथा सर्वतस्सर्व- रादौ तस्यापराधकर्तुः कायमधो बोलयिता भवति । तथोष्णोदस्मात् कुट्टनपिट्टनतर्जनतामनया यः परिक्लेशःप्राणिनां तस्मा- कविकटेन कार्य शरीरमपसिञ्चयिता भवति । तत्र चिकटग्रहणादप्यप्रतिविरतः। सांप्रतमुपसंहरति ये चान्य तथा प्रकाराः परपी- दुष्णतलेन काञ्जिकादिना षा कायमुपतापार्यता भवति । तथा माकारिणः सावद्याः कर्मसमारम्ना अबोधिका योध्यभावका- निकायोल्मुकेन तप्तायसा वा कायमुपदाहयिता भवति । तथा रिणस्तथा परमाणपरितापनकरा गोग्रवन्दी प्रहप्रामघातात्मका योत्रेण वा वेत्रेण पाखरुन वा नेत्रोवृक्तविशेषस्तेन त्वचा वस्कस येऽनायः करकर्मभिः क्रियन्ते ततोऽप्रतिविरता यावज्जीघमिति। तया वाऽन्यतमेन बादवरकेण तामनतस्तस्यास्पापराधकर्तुःश पुमरन्यथा बहुप्रकारमाधाकर्मिकपदप्रतिपिपादयिषुराह"सेजहा. रीरपााणि उद्दालयितुं भवति चर्माणि लुम्पयितुं भवति । तथा णामए इत्यादि " तद्यथेत्युपदर्शनार्थम् । नामशब्दःसंभावनायर्या दामनयध्यादिना वा अस्थ्ना वा सेना वा सोष्ठेन वा सुधाषाकसंभाव्यतेऽस्मिन्विचित्र संसारे केचनैवंभूताः पुरुषाः ये कलमसू- पालेन वा अपरेण वा कार्य शरीरमाकयिता उपतामयिता भषरतिक्षमुझमाषनिष्पावकुलस्थाऽऽलिसिन्दकसन्तानानुपरिमन्थकाः | तिप्रत्यर्थ कुहयिताघातदेवमल्पापराधिभ्यपि महाक्रोधदएमंघर्त दिषु पचनपाचनादिक्रियया स्वपरार्थमयतः अयन वचननिकेपः। । यति तथाप्रकारे पुरुषजाते एकत्र यसति तत्सहवासिनो मातापितत्र कला वृत्तचनकाः मसूराश्चनकाः । तिनमुन्माषाः प्रतीताः । पादयो दुर्मनसस्तदनिष्टाशङ्कया भवन्तिमार्जारदर्शने मूर्षिकावत् निष्पवा वढी कुलत्थाःचपक्षकसहशाश्चिप्पिटका नवन्ति । आति तस्मिश्च प्रवसिते देशान्तरंगति गते वा तत्सहवासिनो हि सुसिन्दकाःसतानानुपारमन्थकाःरोमिथ्यादएमस्तं प्रयुञ्जति मि मनसो जयन्ति त एवं यथामाजीरे प्रवसिते मृषका विश्वस्ताःसुध्यैवानपराधिष्वेव दोषमारोप्य दएको मिथ्यादएकस्तं विदधाति। | खेन विचरन्ति एवं तस्मिन् प्रचसिते पौराः प्रातिवेश्मिकाः स्थ. तथा एवमेव प्रयोजनं विनैव तथा प्रकारः पुरुषो निष्करुणो जी- जनादिकाः सर्वे वाऽन्यो स्रोको विश्वस्तःस्वकर्मानुष्ठायी भवति। घोपवातनिरतः तित्तिरवर्तकलावककपोतककपिञ्जनमृगमहिष- तथा प्रकारश्च पुरुषजातोऽल्पेऽप्यपराधे महान्तं दराम कल्पयतीबराहगोगोणकूर्मसरीसृपेषु जीवनप्रियेषु प्राणिप्वयतः करकर्मा ति । एतदेव दर्शयतिमाह । तथा प्रकारःसदएमोमृषादरमेनाममिथ्यादएकं प्रयुञ्जति तस्य च करबुकेर्यथा राजा तथा प्रजा |
पी सोकोऽपि भणति तथा अमुको धराको राज्ञा कारागारे क्विप्तो द इति प्रवादात् परिवारोऽपि तथाजूत एव तेषु प्राणिप्वयतः कर
कितश्त्यर्थःदएम्पासीति वा पाठस्तत्र दरामस्य पार्श्वदएमपार्श्व
तद्विद्यते यस्यासौदण्डपार्श्वः स्वल्पतया स्तोकापराधेऽपि कुप्य. कर्मा मिथ्यामतिरिति । तथा दर्शयितुमाह । (जाविया से श्त्या
ति दएकं च पातयति तमप्यतिगुरुकमिति दर्शयितुमाह । दएमदि) पापिनी च तस्य बाह्या पर्षद्भवति । तद्यथा दासः स्वदासी
गुरुको यस्य च दएको महान् भवत्यसौ दामन गुरुयति । सुतः प्रेष्यो हि प्रेषणयोग्यो नृत्यादिश्यो नृतको वेतनेनोदकाथा
तथा दएमपुरस्कृत सदा पुरस्कृतदएम इत्यर्थः स चैचूतः नयनविधायी। तथा जागिको यः षष्ठांशादिनाभेन कृप्यादी ब्या-1 स्वस्य परेषाञ्चास्मिलोकेऽस्मिन्नेव जन्मन्य हितः प्राणिनामप्रियते । कर्मकरः प्रतीतः। तथा नायकश्चितः कश्चिनोगपरस्त- हितदएकोपादानात् । तथा परस्मिन्नापजन्मन्यसावहितस्तच्छीदेवं ते दासादयोऽन्यस्य लघावप्यपराधे गुरुतरं दएकं प्रयुअन्ति बतया चासौ येषाञ्चिदेव येन केनचिन्निमित्ते मनसाऽन्येषां प्रयोजयन्ति च । स च नायकस्तेषां दासादीनां बाह्यपर्षग- पुःखमुत्पादयति तथा नानाविधैरुपायस्तेषां शोकमुत्पादयति सानामास्मिन् यथा बघावयपराधे शब्दाश्रवणादिक गुरुतरं शोकयतीत्येवं जूरयति गईति तृप्यति सुखाच्यावयत्यात्मादएकं वक्ष्यमाणं प्रयुक्ते तद्यथा श्मंदासं प्रेष्यादिकं सर्वस्वापहा- नं परांश्च । तथा स वराकोऽपुष्टधर्मा सहानुष्ठानैः स्वतः पीपरेण दमय तमित्यादिपारसिकं नवरम् । ( अध्यादुवंधणंति) ते परांश्च पीत्यति । तथा स पापेन कर्मणा परितप्यते दह्यते अपुष्टा पाहुबन्धनं निगहानि प्रतीतानि इमिरिति काष्टघोटका परांश्च स तापयति । तदेवमसावसद्दण्डी सन् फुःखेन शोकेन चारको बन्दीप्रतृतीनामवस्थानार्थ गृह विशेषः श्मं निगम्युगझेन संकोचितं संकोचकरणेन इस्वीकुरुत मोटितमङ्गभङ्गेन
जरणतर्पणपीमनो हि प्राणिनां बहुप्रकारपीमोत्पादकतया वधमुखे मध्यवेधः शरीरस्यासिप्रतिकेन (विच्छेउत्ति) ब्रह्मसू
बन्धपरिक्लेशादप्रतिविरतो नवति स च विषयासक्ततयैतत्कत्रायाकारेण बेदन जीवत एव हृदयोत्पाटनं हृदयमध्यमांसक
रोति तहयितुमाह "एवमेवेत्यादि" एवमेघ पूर्वोक्तस्वजाय एवं
स निष्कृपो निरनुक्रोशो पाह्य ज्यन्तरपर्षदोराप कर्मनासावकर्तनम् । (बोलवितंति ) अवम्बितं कृपपर्चतनदीप्रतिषु ज- | निदएमपातनस्वभावः । स्त्रीप्रधानाः कामाः स्त्रीकामाः यदि वा छांम्बतं वृक्कादिषु घर्षितं करीषादिनाघालितं रसनिष्कासनार्थ- स्त्रीषु मदनकामावषयजूतामु कामेषु चशब्दादिच्छाकामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org