________________
( ११०३ ) अनिधानराजडः ।
उबहि
फेमध्यनिधिकानामेष विधिः किन्तु ग्रामादी सिमे पथि व योनि ध्यापितमा पिया पानी वा व्यूढपरिजीर्णो वा पुराणतया दुर्बभूतो विवक्षितं कार्य कर्तुमसमर्थः तत्राप्येवमेवानन्तरोक्त विधिमन्तव्यः । अत्र वापरो विशेष उपदइयं यत्र ग्रामे साधवः स्थिताः सन्ति तत्र सार्थः कश्चित्प्राप्तः वच आदित्योदयापूर्वमेवोत्थितः उच्चमाधो वर्तते यत्र च गतस्य तस्य रविरुदेष्यति तत्र गच्छता अपान्तराने च स्तेनादियं साधयो दग्धा साथै म रात्रौ प्रा प्रभा अनुए सूर्य कामाः अतो राजा
बेव यथोक्तनीत्या वस्त्रादि गृह्णीयुः । (सूत्रम्) अत्यएगा पहरिया हडिया ऐसा यि परि भुचा वा घट्टा वा मट्टा वा संपमिया वा ॥
अस्य संबन्धमा |
सुरेश चैव जोगो, हरिवाहक कप्प निमि पितुं । हरिका व हरिया, बूढा हरियस वा हह ।
सूत्रेणैव सूत्रस्य योगः संबन्धोऽत्रास्ति अनन्तरसूत्रे रात्रौ वस्त्रादिकं ग्रहीतुं कल्पते इत्युक्तम् । अत्र तु या व्याहृता हृतिका सा निशि रात्री ग्रहीतुं कल्पते इति प्रतिपाद्यते नायातस्यास्य व्याख्या । न कल्पते रात्रौ वस्त्रं ग्रहीतुमिति प्रनिषेधो ऽन्यत्रैकस्वा तालिकाया हरिताइतिकाया था तप पहुचातानी वादे हताहतिका स्त्रार्थे कप्रत्ययः । निवर्तन्ते स्वार्थिकप्रत्ययप्रकृति लिङ्गवचनानीति वचनादत्र रूढितः स्त्रीहिङ्गनिर्देशः । एवं हरितेषु वनस्प तिसु श्राहृतं हरिताहृतं वस्त्रं तदेव हरिताहृतिका साऽपि च परिनुका परिचामादायापारिता चीता अकायेन प्रज्ञारिका विचित्रवणकैरुपराजिता पृश घट्टका दिना घटित कुमा
कृता संग्रभूमिता भूषच्येण स ततः प्रकरण पिता पा शब्दः सर्वोऽपि विकल्पार्थः । एवंविधाऽपिसा स्वीकर्त्तव्या पुनरसाधुप्रायोग्य कृतेति कृत्वा परिहर्तव्येति सूत्र र्थः । अथ भाष्यम् । "हरिण य" इत्यादि पश्चार्द्ध स्तेनैः पूर्व हृता पश्चात्रमाद्भुतमानीतं तदेव हताहतिकेत्युच्यते । यद्वा हृतेषु प्रक्षिप्ता या सा हरिताहृतिका सा पुनः कथं भवतीत्याह । अामा, व विवित्ताणं तु होज्ज आहडिया | विहिम्मति से विम्पच्छे सह गुम् ॥ अनियमितिका संयति त ( अवि ) अनध्वनि मासकल्पेन विहरन्तो केमं निरुपद्रवमादौन सति सत्सु विद्यमानेषु ज्ञानादिगुणेषु विहमध्यानं न ग च्छेत् न प्रविशेत् । तथा चाह ।
ककरे मिक्से अवसतु दप्पेण । अनुगा पुणे सुपर जेवाजस्य ॥ नासा परिना एवमाह तक । उबगरणपुत्रपार्कले दिए सत्येश गंतन्त्रं ॥ गाथाद्वयमपि प्राग व्याख्यातम् । तत्राध्वनि प्रविशतां विधिमाह प्राण पत्रिसमाला, गुरुं पवादिति ते गता पुरतो । अतस्य पान बाउम्मानावे गुरुगा | अध्यानं प्रविशन्तः प्रथममेव गुरुमाचायै प्रमादयन्ति गुरु
Jain Education International
उवहि
वादमुत्थापयन्तीत्यर्थः । तथा ते अस्माकमाचार्याः पुरतः पूर्वमेवान्येन चार्थेन सह गताः श्रत एव वयं त्वरामहे कथं नाम तेषां समीपं क्षिप्रमेव प्राप्नुयामः । अथ तत्राध्वनि प्रविशन्त एवं प्रवादयन्ति ततब्यतुर्मासा गुरुकाः प्रायश्चितम् । गुरुवारक्खणहेनुं, तम्हा थेरो उ गणधरो हो । विरइय गणाहिवई, अाणे होड़ भिक्खुस्स । गणधराकारधारकः क्रियत इत्यर्थः । यस्तु गणाधिपतिः सोऽध्वनि मार्गे स्वयं भिक्षुभावेन सामान्यसाधुषेण विरहति कुत इति चेदुच्यते कदाचिदभ्यनि साधकः स्तेनि विक्ताः क्रियेरन् ततस्ते स्तेन काश्चिन्तयेयुः । हयनायगा न काहिति उत्तरं राजले गणे बाबि। अहं विस्स व नायगमित्ताइएहिं वा ॥ हतो नायक श्राचायों येषां ते हतनायकास्तथाभूताः सन्तः ते राजकुले वागणे या गत्वा न किमिप्युत्तरमुपकरणापहार - यात्मकं करिष्यन्ति प्रस्थामिकतया निराशीभूत तथा स्माकं योऽधिपतिस्तस्य वा तदीया वा ये ज्ञातकाः स्वजना यानि मित्राणि तत्प्रति नाम तेषामन्तिके गतास्तैः पृष्टाः सन्तो न किमप्युत्तरं प्रदास्यन्ति आचार्यस्यैय तदानीमभावेनासत्यादिति भावः तस्मादाचार्यमेवोपद्वायाम इति विचिन्त्य तथेच कुर्युः ततो यथोचीत्या गुरवः प्रयाचितायाः ततः स्तेनाः चतुर्विधाः ।
संजयपता व तहा, गिहिमरा चेव साहुभदा य ।
माता संजयनंदेसु आइडिया ||
,
एके संयतप्रान्ताः गृहस्थभडकाः । श्रन्ये साधूनां भद्रकाः गृहस्थप्रान्ताः । श्रपरे तदुभयभद्रकाः श्रपरे तदुभयप्रान्ताः । श्रत्र ये संयमकास्तेषु हताहतिका भवेत् हत्याऽपि तोम वेयुरित्यर्थः ।
सत्ये विविधमाणा अपि भव तो ना ।
शनिवार व गहियं च पैसे |
साथै विद्यमाने मुध्यमाने साधवोऽपि विवि तत्र योऽधिपतिः चीरसेनाधिपतिः स साधूनां भद्रको वा स्वात् प्रान्तो वा यदि कस्तदा साधून विविध्यमानान निवारण करोति तेषां पापहरतेति चासो - संनिहितस्तेनैर्गृहीतं तदुपकरणं भूयोऽपि प्रेषयति । श्रमून्येव गाथावयवान्याचष्टे ।
निद सिव्वीहिंव, नान य सेउ वा लजिताएं । ते चैव तकरे - ओ अंतिए पेसे ||
चौरसेनाधिपतिः साधूनामुपधिं नीतमुपढौ कितं दृष्ट्वा विनदशाकन्येन साधुसंबन्धिनीभिः सीवनीभिः सीवितत्वेन वा साधनां सत्कमेतमिति ज्ञात्वा तान् तस्करानुलभने याः पापा विनष्टाः
सूर्यदेवं मम वस्त्रायतानीत्यादि वमुपाय भूयोऽपि तस्योपधेः स्वामामर्पणार्थ तानेव तस्करा सानाम लिके प्रेषयति ।
वी सत्यमपिते जण दहितु के वति । बिहिया पासवान, उवस्म दिडम्पि जा जपा || माहिया अनाकान्तकारस्ते नि एयरसेनापतिमा प्रत्यर्पणार्थ प्रेषिताः सन्तो
For Private & Personal Use Only
www.jainelibrary.org