________________
( १०६७ ) अभिधानराजेन्द्रः ।
उवसमणा
परिमता न कदाचनापि बचापानि कृतानि किं तु संप्रत्येय विशुरूवात्करोतीत्यर्थः पूर्वाणि (स. ति तथा रूपाणि वा पूर्वाणि स्पर्ककानि कुतः संख्येयेषु स्थितिबन्धषु गतेषु सत्सु अश्वकर्णकरणका व्यतिक्रामति रातो मध्यमा द्वितीयाका प्रवर्तते तदानीं च संज्वलनलोजस्य स्थितिबन्धो दिनपृथक्त्व प्रमाणः शेषकर्म्मणां तु वर्णपृथक्त्वमानः किट्टिकरसाद्वायांच] पूर्वस्पर्द्धकेभ्यश्च दलिकं गृहीत्या प्रतिसमयमनन्ताः किडी- करोति संयति किट्टिस्वरूपं प्रथमसमयोदये यावतीः किट्टी: करोति तदेव प्रतिपादयति ।
1
पुष्यविसोही अणुभागो विजजणं किट्टी | पदमसमयम्मिरसम-वग्गणा व जागसमा ।। तं अपूर्वा चिया अनुभागस्य जनस्य एकोत्तरस्यापनयनेन दीनतरस्य यत् पिभजनं खा किंह्निः किमुक्तं भवति पूर्वप केभ्यो ऽपूर्वस्पर्द्धकेभ्यश्च वर्गणा गृहीत्वा तासामनन्तगुगां हीनरसतामापाद्य वृहत्तरलतया यदपस्थानं यथाऽऽसां वर्गणानामसंकल्पनया अनुभागरसभागानां शतं प्रयुतरं द्वत्तरमेोचरमासीत् तासामनुभागानां यथाक्रमं पञ्चविंशति पञ्चदशकं पञ्चकमिति ताः किद्वयस्ता एकस्मिन् रसस्पर्कके अनुभागस्पर्धके या अनन्ता वर्गणास्तासामनन्ततमे जागे यावत्या वर्गाणास्तावत्प्रमाणाः प्रथमसमये करोति ताश्चानन्तानुबन्धाः किं तु सर्वज्ञपन्यानु जागरूप के कनुभागेग सदशाः करोति न तु ततोऽपिहीनाः उच्यन्ते ततोऽपि हीनास्तथा चाह ।
सव्वजहनए फडग, असंतगुणहाणिया उ सारसयो ।
समयस आइमसमया उ जायचो ॥
यत् सर्वजघन्यं रसस्पर्ककं ततोऽपि रसमधिकृत्य ताः किट्टी रनगुणहानिका अनन्तगुणहीनाः करोति ता आदिमसमपात्रता प्रतिसमयमसंख्येयांशान् प्रतिसमयं पूर्वस्मात् असंख्येयनागमात्राः किट्टीस्तावत्करोति यावदर्वाक्विट्टिकरणाखा चरमसमयः इयमत्र नावना प्रथमसमये प्रभूताः किट्टीः करोति द्वितीयसमये असंख्येयगुणहीना एवं तावद्वाच्यं यावत् किट्टिकरणाद्धाया
धरमसमयः ।
समयमसंखगुणं दलियमतं स उ अणुभागो । सव्वे मंदरसमा - इयाण दलयति सेसूणं ॥
अनुसमयं प्रतिसमयं दल्लिकसंख्येयगुणं तद्यथा प्रथमसमये सकनकट्टिगत दलिकं सर्वस्तोकं ततोऽपि द्वितीयसमये कृतासु किष्विनन्तगुणहीनं ततोऽपि तृतीयसमये कृतासु किट्टी वनन्तगुणहीनम् एवं तावद्वाच्यं यावत्किविकरणाद्धाचरमसमयः । तथा सर्वेषु मन्दरसादिकानां जघन्यरसतां कीनां इसके विशेषो न पापं यावत्सर्वोत्कृपरस ि इयमत्र भावना सर्वेषु या निवर्त्तिताः किड्डयस्तासां मध्ये या मन्दरसास्तासां दलिकं सर्वप्रभूतं ततोऽनन्तरेणानुनागेनानन्त गुणेनाधि. काया कि दक्षिकं विशेषीमं ततोऽप्यन्तरानुमा
मन्तगुणेनाधिकार्या तृतीयस्यां किट्टी विशेष हीनमेवमनन्तरानुनागाधिकासु किट्टिषु विशेषहीनं तावइवसेत्प्रथसमयकृतानां किडीनां मध्ये सर्वोत्हरसा किति एवं स ध्यासमयेषु प्रत्येकं भावयितव्यम् । आइमसमयका मंदारसो अगुणो । सकस्स गा वि उवरिमसमयस्स तसे ।।
,
डु,
Jain Education International
उवसमणा
आदिमसमयकृतानां प्रथमसमयकृतानां मन्दादीनां जघन्यर सादीनां रसो यथोत्तरमनन्तगुणो वक्तव्यस्तद्यथा प्रथमसमयतानां किट्टीनां मध्ये सर्वा मन्दानुभागा किट्टिः सा सर्वस्तोकाभागा ततो द्वितीया श्रनन्तगुणानुभागा ततोऽपि तृतीया अनन्तगुसानुभागा एवं वायद्वाच्यं यावत्प्रथमसमानां किट्टीनां मध्ये सर्वोत्कृष्टानुभागा किट्टिरिति । एवं द्वितीयादियपि समयेषु किट्टीनां प्ररूपणा कर्त्तव्या । तथा सर्वोत्कृष्टरखापि सर्वोत्कृानुभावाऽपि निश्चितमुपरितनसमयस्य सरका पश्चात्समयभाविखर्वमन्दानुभागधिपेयाऽनन्ततमे भागे वर्तते तद्यथा प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दाभागा कि सा सर्वप्रभूतानुभागा ततो द्वितीयसमयतानां किट्टीनां मध्ये सर्वोत्कृष्टानुभागा किट्टिः साऽनन्तगुणहीना । तथा द्वितीयसमयकृतानां मध्ये या सर्वमन्दानुभागा किट्टि - स्तदपेकृया तृतीयसमयकृतानां किट्टीनां मध्ये सर्वोत्कृानुभा गाऽनन्तगुणहीना एवं तावद्वक्तव्यं यावश्चरमसमयः । संप्रत्यासामेव किट्टीनां परस्परं प्रदेशयत्वमुच्यते प्रथमसमयतानां किट्टीनां मध्ये या सर्वा बहुप्रदेशा किट्टिः सा स्तोकप्रदेशा ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाल्पप्रदेशा किहि सा अप्रदेश ततस्तृतीयसमयकृतानां कि डीनां मध्ये या सर्वाल्पप्रदेशा सा असंख्येयगुणप्रदेशा एवं तावद्वक्तव्यं यावश्चरमसमयः ॥
किट्टीकरणदाए, ति आवलिया समग्रहीषासु । ते पटिगड़िया दोष वि स उवसमति । किकरणायायास्तिसुवासिका समय होना पड़ता न भवति अप्रत्याख्यानप्रत्याख्यानावरणे लोभदलिकं संज्वलनलोभे संक्रमयतीति भावः किं तु तपोईयोरप्यप्रत्याख्यानत्याख्यानावरणलो भयोईलिकं स्वस्थान एव स्थितमुपशमं नबते व्यायलिकाषायां पुनः किट्टिकरणाद्वायां यादसंज्वल नलोभस्यागालो न भवति किं तुदीरशैव साऽपि तावत् याव दावलिका तथा किट्टिकरणाकायाः संश्येयेषु भागेषु गतेषु सत्सु संज्यलगलोभस्य स्थितिबन्धोऽ
दर्शनावरणान्तरायाणां दिन पृथक्त्व प्रमाणानां नामगोत्रयोर्वेदनीयानां प्रभूतवर्षसहस्रमानस्ततः किट्टिकरणाद्धायाश्वरमसमये संज्वलन लोभस्य स्थितिबन्धो ऽन्तमुंड प्रमाणः केवलमिदमन्तर्मुहूर्त स्तोफचरममवसेयं ज्ञानावरणदर्शनावरणान्तरायाणामन्तरहोरात्रस्य नामगोत्रवेदयामां किचिनयद्वयमाणः श्रागालव्यवच्छेदानन्तरखण्डा या उदीरणावलिका तस्याश्वरमसमये कट्टिकरणादावरमसमयस्तस्मिन् किट्टिकरणाद्वाचरमममये यरभूत् तद्वरा ।
लोस्स वसंतं, किट्टी उदयात्री य पुव्वत्तं । वायगुणाण समगं, दो पिलोजसमुपता ॥ किट्टिकरणाद्धायाश्चरमसमये संज्वलमलोभस्य तूपशान्तम्यह द्वितीयथितगर्त किट्टीकृतं दलिया च उदद्यावलिका कड़कर शेषीभूता यच पूर्वोकसम पोनावालाकि बद्धमित्यर्थः । शेषं सर्वमप्युपशान्तं तथा तम्रिय समये बादरगुणेन अनिवृत्तिवादरसंपरायगुणस्थानकेन समकं द्वायप्यप्रत्याख्यानप्रत्याख्यानावरण लोभावुपशान्तौ किमुक्तं भवति । पमिव समये द्वावप्यन्यायाप्रत्याख्यान लोभायुपशान्ती तस्मिन्नेव समये प्रनिवृत्तिवाद संपरायगुणस्थानकं व्यवच्छेयम
For Private & Personal Use Only
www.jainelibrary.org