________________
(१०४९) लवसग्ग अभिधानराजेन्द्रः।
नवसग्ग दास्याम इति लब्धे च सन सघेदमिति नणित्वा नएमेरका-थों भेदो द्रष्टव्यः । विमात्रापकस्यात्र हास्यादिष्वेवान्तर्भावदि तैः स्वयमेव भक्तितं देवतया च हासेन तदूपमावृत्य क्रीमि- विवकणादिति तिर्यङ् भयात्प्रद्वेषादाहारार्थमपत्यनीडगुहादितमनागवत्सु कुलकेषु व्याकुले गळे निवेदितमाचार्याणां देवतया स्थामरकणार्थमुपसर्ग कुर्यादिति । आत्मसंवेदनीयस्तूपस! कुखकवृत्तम् । ततो वृषभरुण्डेरिकादि याचित्वा तस्यै दसं तया तु नेत्रपतितकणिकादिघनादङ्गानां स्तम्भनास्तब्धताभावाते दर्शिता इति। प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरो- दौ वा प्रपतनाद्विगुणितवासाद्यङ्गानां वासनात्परस्परं श्लेत् । विमर्षाद्यथा कचिद्देवकुलिकायां वर्षासूषिवा साधुषु तदीय षणाद्भवतीति सप्तचत्वारिंशसाधार्थः । विशे०॥ एवान्यः पश्चादागतस्तत्रोषितस्तञ्च देवता किं स्वरूपीयमिति
सांप्रतमेतेषामेव भेदमाह । विमा उपसर्गितवतीति। पृथग विनिन्ना विविधा मात्रा हासादि- एकेको य चनविहो, अढविहो वा वि सोलसविही वा। वस्तुरूपा येषु ते पृथग्विमात्रा । अथवा पृयग् विविधा मात्रा विमा
घट्टणजयणा य तेसिं, एत्तो वाच्चं य अहियारो ॥४॥ त्रा तयेत्येतल्लुप्ततृतीयैकवचनं पदं दृश्यम् । तथा हि हासेन
एकैको दिव्यादिश्चतुर्विधश्चतुर्भदः । तत्र दिव्यस्तावत् हाकृत्वा प्रदेषेण करोतीत्येवं संयोगः यथा संगमक एवं विम-| पण कृत्वा प्रद्वेषेण कृतवानिति । तथा मानुषा हास्यात्
स्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातश्चति । मानुषा अपि यथा गणिकामुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डे.
हास्यात प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातश्च तिरथा अपि
चतुर्विधाः तद्यथा भयात्प्रद्वेषादाहारादपत्यसंरक्षणाश्च । प्रान्मन तामिता विवाद च राज्ञः श्रीगृहदृशान्तो निवेदितस्तेनेति प्र. द्वेषात् यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितो विम
संवेदनामपि चतुर्विधाः घट्टनातो लेशनातोऽहल्याद्यषयवसंर्षात् यथा चाणक्योक्तचन्जगुप्तेन धर्मपरीक्षार्थ लिङ्गिनोऽन्तःपुरे
श्लेषरूपाया स्तभनातः प्रपाताच्चेति । यदि वा वातपित्तश्लेष्म
संनिपातजनितश्चतुर्धेति । स एव देव्यादिश्चतुर्विधोऽनुकूलधर्ममाख्यापिता कोभिताश्च साधवस्तु कोभितुं न शक्ता इति । कुशोलमब्रह्म तस्य प्रतिषेधणं कुशीमप्रतिषेवणं तद्भावः कुशी
प्रतिकूलभेदात् अष्टधा भवति । स एव दिव्यादिः प्रत्येकं यश्वसप्रतिषेवणता उपसर्गकुशीवस्य वा प्रतिषेवणं येषु ते कुशी
तुर्धा प्रादशितः स चतुर्णा चतुष्काणां मेलापकात् षोडशभदो
भवति । तेषां चोपसर्गाणां यथा घटना संबन्धप्राप्तिः प्राप्तानां सप्रतिषेधणकाः । अथवा कुशीलप्रतिषेवणयेति व्याख्येयं यथा संध्यायां वसत्यर्थ प्रोषितस्यालोहे प्रविष्टः साधुश्चतसृभि
चाधिसहनं प्रतियातना भवति तथाऽत ऊर्द्धमध्ययनेन व
क्ष्यते इत्ययमत्रार्थाधिकार इति भावः । सूत्र.१ ध्रु. ३०। रीालुजायाभिर्दत्तावासः प्रत्येकं चतुरोऽपि यामानुपसर्गितो न च भितः । तथा तैरश्चो भयात् श्वादयो दशेयुः प्रद्वेषाश्च
एतेषाञ्च सहनाऽवधिभूतः श्रीमन्महावीरो बोद्धव्यः । भावनोएमकौशिको भगवन्तं दष्टवान् श्राहारहेतोःसिंहादयोऽपत्यल
त्पादनार्थ पुनरेकैकशः परमगुरुपाः सम्यक्सहनादाप्तकल्याणाः
कथ्यन्ते । तथा चाह॥ यनसंरक्षणाय काक्यादयः उपसर्गयेयुरिति । तथा आरमसंवे
देवेहिं कामदेवो, गिही विनयचाइनरगुणेहिं । दनीया घट्टनता घट्टनया वा यथाऽवणि रजः पतितं ततस्तद
मत्तगयंद अंगम-रक्खसघोरट्टहासेहिं ।। कि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेव अवणि गले
देवस्यैते देवा देवकृताचा देवो भगवच्छीमहावीरसत्कदशश्रावा मांसाङ्करादि जातं घट्टयतीति प्रपतनात् प्रपतनया वा यथा
बकान्तर्गतः गृह्यपि गृहस्थोऽपि न च मैव व्यधितश्चक्षितस्तपी. श्रप्रयत्नेन संचरतः प्रपतनात् दुःखमत्पद्यते स्तम्भनतस्तम्भ
गुणेन्यः कथं नूतैर्मत्तगजेन्मनुजङ्गमराक्कसघोराट्टहासैः। तथाहि नया वा यथा तावडुपविष्टः स्थितो यावत्सुप्तः पादादिस्तब्धो
शक्रवर्णनाश्रश्रमानायातदेवनिर्मितैः कदर्यमानेनापि न परिजातः श्लेषणता इलेपणया वा यथा पादमाकुच्य स्थितो वा तेन
त्यक्ता स्वप्रतिझेति गाथार्थः। जावार्थः कथानकेन्यः स्फुटीभविष्यतथैव पादौ लगितौ इति । आत्मसञ्चने उदाहरणानि उपसर्ग
ति जगवो महावीरस्स दस सावया अहेसितं । 'आनन्द कामंद सहनात्कर्मकयो भवतीति । स्था०४ ग०४ उ०।।
घे, चलणिपिया तह य सुरदेवे । चुल्लसए कुंगोलिय, सयालपुत्त य सो दिव्यमणुयतेरि-च्छिया य संवैयणा भेो।
महसयए । नंदिणिपियझेयपिय, दस सावगान वीरेणं । मिस च देवेन्यो नवो दिव्यो मनुष्येज्यो भवो मानुषः तिर्यम्यो- च्चत्ततमविमोश्य, एए दढसावए सुवए'। दर्श०। (कथानकानि नित्यो भवस्तैर्यग्योनः आत्मना संवेद्यत इत्यात्मवेदनीयः इत्येवं तत्तच्छब्दे वक्ष्यन्ते । आत्मसंवेदनीयोपसर्गोदाहरणन्तु स्वधिचतुर्भेद इति । केन पुनः कारणन देवादिभ्य साधूनामुपसर्गा याऽप्यूहाम् ) कल्प० । गाव. निचू० । जीतास्था। भवन्तीत्याह।
दिब्ध य जे उवमगे, तहा तिरिच्छमाणुस्से। हासप्पोसव मंस उ, विमायाए वा नवे दिव्यो।
जे जिक्खू सह निचं, सेन अत्थइ मएमले ॥५॥ एवं चिय माणुस्सो, कुसीलपमिसेवणचउत्थे ।
यो निकुर्दिव्यान् देवैः कृतान् तथा तैरश्चान् तिर्यग्निः कृतान् तिरिोनयप्पओसा, हारावच्चाइ रक्खणत्यं वा । तथा मानुष्यकान् मनुष्यैः कृतान् उपसर्गाम् सम्या कषायाजाघट्टणथंजणपवरूण, लेसणो वायसंवेश्रो ॥
वेन सहते स मामले संसार न तिष्ठति 1 उत्त० ३१०। हासाक्रीडातः अवज्ञातः पूर्वभवसंबन्धादिकृतप्रद्वेषाद्वा (वीमं
त्रिविधा उपसग्गाः । सउत्ति) किमयं स्वप्रतिज्ञातश्चलति न वेति मीमांसातो वि.
तिविहे य नवसग्गे, दिव्ये माणस्म तिरिक्खें य । म(दिव्य उपसर्गों भवेत्तथा (विमयाएत्ति) विविधा मात्रा दिव्ये य पुषभणिए, माणुस्से आजिओगे य ।। विमात्रा तस्याः सकाशाकिमपि हास्याकिमपि प्रद्वेषाकिंचि- विविधः खयु परसमुत्थ उपसर्गस्तद्यथा देवो मानुष्यकस्तरश्चन्मीमांसातश्चेत्यर्थः । दिव्य उपसर्गो भवेदिति । एवं मानु- श्च । तत्र देवो देवकृतः पूर्वमनन्तरसुत्रस्याधस्तात् भणितः । प्योऽप्युपसर्गश्चतुर्विधो भवेत्केवलं (कुसीलपडिसेबलचउत्थे- | मानुष्यस्तु मनुष्यकृतः आभियोग्यो विद्यावनियोगजनितः ।। ति) खोपए इकलकणो यः कुशीलस्त प्रतिसेवनामाथिल्प चतु-| २६ । आव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org