________________
(१०४५) उपसंपया अभिधानराजेन्द्रः ।
नवसंपया सेनोगोऽपि त्रिनिः कारणैरिष्यते तद्यथा कानार्थ दर्शनार्थ संविग्गविहाराश्रो, संविग्गा दुभि एज अभयरो। चारित्राच। तत्र ज्ञानार्थ दर्शनार्थच यस्योपसंपदं प्रतिपन्नस्त
आलोइयम्मि मुच्छो, तिविहो न विहि मग्गणा नवरिं ॥ स्मिन् सत्रार्थदामादौ सीदति गणान्तरे संक्रमणे स एव विधेयः
सांवग्नविहारात् संविग्नौ द्वौ अन्यतरौ गीतार्थाऽगीतार्थी संपूर्वसूत्रे प्रणितश्चारित्राथै तु यस्योपसंपन्नस्तत्र चरणकरणक्रि-।
विग्ने गच्छे समागरोतां सच गीतार्थोऽगीतों वा यातो दियायां सीदति चतुर्नङ्गी भवति । गच्चःसीदति नाचार्यः। प्राचा
वसान संविग्नेल्या स्फिटितस्तहिनादारभ्य सर्वमप्यायोचयति यः सीदतिन गच्छ गच्चोऽप्याचार्योऽपि सीदति। न गच्चो
प्रायोचितेच शुरुः । नवरं त्रिविधोपधेर्यथाकृतादिरूपस्य मा. नाचार्य इति । ४ । अत्र प्रथमो भनो गच्छे सीदति मन्तब्यस्त.
गणा कर्तव्या । इदमेव व्याचष्टे । अच गुरुणा स्वयं वा गच्चस्य नोदना कतव्या कथं पुनः स
गीयमगीतो गीते. अप्पडिवडे ण होइ उवघातो। गच्छा सोदेदित्याह। पडिलेहादिपमिउवेक्षण,निक्खिादाणविणयसकाए।
अगोयत्थस्स वि एवं, जेण सुता ओहनिन्जुत्ती॥
स संबिग्नो गीतार्थो ऽगीतार्थों वा । यदि गीतार्थो जिकाआझोगवणनत्त-टनासपालसज्जातराईसु॥
दिषु अप्रतिबका आयातः तत उपधेरुपधातो न जवति तदा ते मच्चसाधवःप्रत्युपेकणां कालेन कुर्वन्ति न्यूनातिरिक्तादिदोषै
प्रायश्चित्तम् । अगीतार्थस्य येन जघन्यतःोधनियुक्तिः श्रुतात. विपर्यासेन वा प्रत्युणेवन्त गुरुग्लानादीनां वा न प्रत्युपेक्वन्ते नि
स्याप्येवमेवाप्रतिबध्यमानस्य नोपधिरुपहन्यते। करणादिनाथावर्तयन्ति दएमकादिकं निक्तिपन्त आदतोवान
गोयाण व मिस्साण ब, एह वयंताण वइयमाईसु । प्रत्युपेक्वन्ते न वा प्रमार्जयन्ति दुपत्त्युपेक्वितं दुष्पमार्जितं वा कुवन्ति यथाई विनयं न प्रयुञ्जते स्वाध्यायं सूत्रपौरुषी वार्थपौरुषीं
पडिवजंताणं पि हु, उहि तह गएह चारुवणो ।। वा न कुर्वन्ति । अकाले अस्वाध्याये वा कुर्वन्ति पाक्तिकादिषु
द्वयोर्गीतार्थयोगीतार्थागीतार्थविमिथयो, व्रजतोजिकादिषु श्राझोचनां न प्रयच्छन्ति । अथवा आलोचयन्ति “गणे दिसि
प्रतिबद्ध्यमानयोरप्युपधिनोपहन्यते न वा आरोपणा प्रायश्रितं पगासेण या" इत्यादिकं.सप्तविधमालोकं न प्रयुञ्जते संखी वा |
जवति । एवमेकोऽनेके वा विधिना समागता यत्प्रभृति गणानिर्गभानोकान्तः स्थापनाः कुनानि स्थापयन्ति भक्तार्थ माएमयां तास्तत प्रारज्यालोचनांवदन्ति । अथ त्रिविधोपधिमागणानामा समुद्देशनं न कुर्वन्ति गृहस्थनाषाभिर्भाषते सावध वा भाषन्ते आगंतु जहागम्यं, बत्यन्च अहाकडस्स असईए । पटकेऽप्यानीतं तुञ्जते । शय्यातरपिएडं तुञ्जते आदिग्रहणेनो- मेनिति मज्झिमेहिं, मा गारव कारणमगोए ॥ घ्माचगुरूंगृहन्ति । इतरेषु गच्छस्य सीदतो विधिमाद । तस्य गीतार्थस्यागीतार्थस्य वा त्रिविध उपधिवेत् । तथा चोयावेई गुरुणा, वितीयमाणं गणं सयं वावि ।
यथाकृतोऽल्पपरिकर्मा सपरिकर्मा वा धास्तव्यानामध्येवमेव प्रायवियं सीअंत, संयं गणेणं व चोयावे ॥
त्रिविध उपधिर्भवति । तत्र यथाकृतो यथाकृतेन मील्यत अल्पप्रथमभड़े सामाचार्या विषीदन्तं गच्वं गुरुणा नोदयति । अथ परिका अल्पपरिकर्मणा सपरिकर्मा सपरिकर्मणा । अथ वास्तवा स्वयमेव नोदयति । द्वितीयभक्त आचार्य सीदन्तं स्वयं था | व्यानां यथाकृतो नास्ति तत आगन्तुकस्य यथाक्रम वास्तव्यगणेन वा नोदयति।
मध्यमरल्पपरिकर्मभिः सह मीनयन्ति किं कारणमिति चेदत दुनि विविसीयमाणे, सयं व वा जे तहिं न सीयंति । श्राह । माऽसौ मीक्षितः सन् अगीतार्थस्य मदीय उपधिरुत्तमगणं गणासज्जन, अणुमोमा चोएंति ।।
सांनोगिकः अतोऽहमेव सुन्दर इत्येवं गौरवकारणं नवदिति । तृतीयनले गच्छाचार्यों द्वावपि सीदन्ती स्वयमेव नोदयति
गीयत्येण मिलिज, जो पुण गीमा वि गारवं कुणइ । ये वा तत्र न सोदन्ति तैनोंदयति । किंबहुना स्थानं स्थानमा- तस्सुवही मेलिज्जइ, अहिगरणअपच्चो इहरा ।। साथ प्राप्यानुलोमादिभिर्वचोभितॊदयति।किमुक्तं नवति । प्रा- गोताओं यद्यगौरवी ततस्तदीयो यथाकृतः प्रतिग्रहो वास्तचार्योपाध्यायादिकं भिक्षुहकादिकं या पुरुषवस्तु शात्वा यस्य व्ययथाकृतानावे ऽस्पपरिकर्मभिः सह न मीलयन्ति कि तुनयारशी नोदना योग्या यो वा खरसाध्यो मृडसाध्यः करोऽकरो समसांभोगिकाः क्रियन्ते। यस्तु गीतार्थोऽपि गौरवं करोति तस्य वा यथा नोदनां गृहात तं तथा नोदयेत् ।
कृते वास्तव्याल्पपरिकर्मभिः सह मील्धते किं कारणमिति चेजणमाणे जणाविते, अयापमाणम्मि पक्खो उक्कोसो। दत आह (इहरत्ति) यदि यथाकृतपरिजोगेन परिशुभ्यते तदा
केनाप्यजानता अल्पपरिकर्मणा समं मेक्षितं रष्टा स गीतार्थोंलज्जए पंच तिभिव, तुह किंति विपरिणए विवेगो॥
ऽधिकरणमसंखएडं कुर्यात् किमर्थ मदीय उत्कृष्टोपधिराखेन सह गच्छमाचार्यमुभयं वा सीदन्तं स्वयं भणेत् अन्यैश्च भाणय
मीसित इति। अप्रत्ययो वा शक्काणांजवेत् । अयमेतेषां सकाशादुमास्ते यत्र न जानाति पते भएयमाना अपि नोद्यम करिष्यन्ति
पुक्ततरविहारी येनोपधिमुत्कष्टं परिहते एते तुहीनतरा इति। तत्रोत्कर्षतः पवमेकं तिष्ठति गुरुं पुनः सीदन्तं बज्जया गौरवेण
एवं खलु संविग्गा-संविग्गे संकम करेमाणे । वा जाननपि पश्च त्रीन् वा दिवसान् अजणन्नपि गुरुम् । अथाभाष्यमाणो गच्छो गुरुरुभयं भणेत । नवतः किं दुःखयति यदि
संविग्गासं विग्गे, संविग्गे वा वि संविग्गे ॥३॥ वयं सादामस्तहि वयमेव दुर्गतिं गमिष्यामः । एवं विधिना
एवं खनु संविग्नस्य संविम्नेषु संक्रमं कुर्वाणस्य विधिरुक्तः । मावेनैव तेषां परिणतेविवेकस्ततः परित्यागो विधेयस्ततश्चा
अथ संविम्नस्यासंविम्नेषु संक्रामतो ऽसंचिम्नस्य वा संबिम्नषु न्यं गणं संक्रामति तत्र चतुर्नङ्गी संविग्नःसंविग्नगणं संक्रामतिर
संक्रामतो विधिरुच्यते । तत्र संधिग्नस्यासंविग्नसंक्रमणे तावसंबिम्नां संचिम्नम् २ असंविग्नः संविनम् ३ असंविग्नो ऽसं.
दिमे दोषाः। विग्नम् । तत्र प्रथमो नङ्गस्तायच्यते ।
सीहगुहं वग्घगुहं, उदहि व पवित्तं व जो पविमो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org