________________
( ५९५) अन्निधानराजेन्धः।
उववाय
उववाय
भंते शब्दा इति पृथिवीकायिकसूत्रे ( सुभासुभाणंति )शुभानां सत्तमापुढवीनरएसु उववज्जंति ? गोयमा ! रयणप्पनाशुनवर्णगन्धादीनाम शुभानां तेषामेकेन्द्रियजात्यादीनां वा ।
पुढवीनेरइएमु उववज्जंति जाव अहसत्तमाढवीनरइएमु उभ०९श० ३२ उ०। (१५) श्दानी पठं द्वारमभिधित्सुराह । उद्वर्त्य क गच्छन्ति ।
ववज्जति । जइ तिरिक्खजोशिएमु जवरजति किं एगिनरक्ष्याण जंते ! अणतरं उबट्टिता कहिं गच्छति कहिं उ
दिएसु जाव पंचिंदिएस ? गोयमा ! एगिदिएसुवि उववज्जं ववज्जति किं नेरइएसु नववजंति तिरिक्खजोणिएमु मणस्से
ति जाव पंचिंदिएसुवि उववज्जति एवं जहा तेसिं चेव उवमु देनेमु उववज्जति ? गोयमा ! नो नेरइएसु उववज्जति
वाओ नब्बट्टणावि जाणियव्वा तहेव नवरं असंखज्जवासातिरिकावजोणिएमु उववज्जति मणमु उववज्जति नो दे
उएसवि एते नक्वजति किं सम्मुच्चिममस्मेसु उववज्जंवेमु नववज्जति । जदि तिरिक्खजोणिएमु उववज्जति किं
ति मास्ससु नववज्जति गब्जवतियमणुस्सम नववज्जति? एगिदिय, जाव पंचिंदियतिरिक्खजोणिएसु च्ववजंति ? |
गोयमा! दोहितोवि एवं जहा उववाओ भणिो तहानगायमा ! नो एगिदिएसु जाव नो चनरिदिएसु उववजात बट्टणाविनाणियचा नवरं अकम्मन्नूमिगअंतरदीवगएवं जेहिंतो उववाओ जगियो तेस उबट्टणा वि जाणि
संखेज्जवासाउएसु वि एते नववज्जति ति भाणियव्यं, जादि यन्ना नवरं सम्मुच्छिमेसु न उपवनंति, एवं सव्यपुढवीम दवसु नववज्जति किं भवणवईमु उववमति जाव किं वेजाणियन्वं नवरं अहेसत्तमाओ मणुस्सेस न उववज्जात | माणिएसु उववज्जति ? गायमा ! सव्वेसु देवेसु चैत्र उवअसुरकमाराणं जंते ! अणंतरं उच्चट्टिता कहिं गच्छति कहि वज्जति । जदि जवणवईसु नवमज्जांत असुरकुमारेसु जाव नववज्जति किं नेरइएसु नवबजति जाव देवेस उववज्जति | थणियकमारेसु उववज्जति ! गोयमा ! सव्वेमु चेव उववगोयमा ! नो नेरएस तिरिक्खजोणिएसु मगुस्सु उवव
ज्जति एवं वाणमंतरजोइसियवेमाणिएस निरंतरं नववज्जंजंति नांदेवेसु उक्वजंति। जदि तिरिक्ख जोणिएस उवत्र जति ति जाव सहस्सारोकप्योत्ति । मणुस्साणं नंते ! अणंतरं उकि एगिदियएसु जाव पंचिंदियतिरिक्वजोणिएमु नववजंति ब्वादृत्ता कहिं गच्छति कहिं उपवज्जति नेरइएसु उववज्जं. गायमा ! एगिदियतिरिक्वजाणिगम उववज्जति नो बेई- ति जाव देवेसु उववज्जति ? गोयमा ! नेरइएस वि नववज्जदिएसु जाव नो चरिदिएम पंचिंदियतिरिक्खजाणिएस| ति जाव देवेसुवि उववज्जति, एवं निरंतरं सम्बेसु गणेस उववज्नति । जदि एगिदिएमु नववज्जति किं पुढवाकाइय- पुच्छा, गोयमा ! सव्वेस गणेसु उववज्जति न कहि विपएगिदिएमु जाव वणस्लइकाइयएगिदिएम उववज्जति ? गो-| डिसेहे. कायव्यो । जाव सबट्ठघिसदेवेसु वि नववज्जति यमा ! पुढवीकाश्यएगिदिएमुवि आउकास्यएगिदिएसपि | अत्थेगइया सिज्जति बुज्कंति मुच्चंति परिनिव्वायंति सव्वदुनववज्जति नो तेककाइएसु नो वाङकाइएसु वणस्सइकाइ
क्वाणमंतं करंति वाणमंतरजोरसियबेमाणियसोम्मीसाणांय एसु उववज्जति गोयमा ! नो सुहमपुढवीकाइएमु अपज्जत्त- जहा अहुरकमारा नवरं जोइसियाण य वेमाणियाण य चयवादरपुढवीकाइएमु उववज्जति । जइ बादरपुढवीकाइएस | यंतीति अजिलावो कायव्यो । सणंकुमारदेवाणं पुच्छा, गाकिं पज्जत्तगबादरपुढवीकाइएस अपज्जत्तयबादरपुढवीका- यमा ! जहा अमुरकुमारा नवरं एगिदिएसु न ववज्जति, इपसु उववज्जति ? गोयमा ! पज्जत्तएमु उववज्जति नो। एवं जाव सहरसारगदेवा । आणय जाव अणुत्तरोववाझ्या अपज्जत्तएमु एवं आनवणस्सईसु नाणियव्यापंचिंदियति- एवं चव नवरं नो तिरिक्खजोणिएसु ज्ववज्जांत, मणुस्सेसु रिक्खजोणियमगुस्सेसु य जहा नेरइयाणं उन्बट्टणा सम्मु- पज्जत्तगसंखेज्जवासाउय कम्मचूमिगन्जवकंतियमणुस्सेसु उचिमवज्जा तहा जाणियव्या। एवं जाव थर्णियकुमारा। युद्ध ववज्जति दारं ।। वीकाइयाण ते ! आर्णतरं नव्याहत्ता कहिं गच्छति कहिं पासिद्धं नवरमत्राप्येषः संक्षेपार्थः । नैरयिकाणां स्वभानववज्जति कि नरइएस जाव देवेसु नववज्जति? गोयमा! वादुकृत्तानां गर्भजसंख्येयवर्षायुष्कतिर्यकपञ्चेन्द्रियमनुप्येषूनो नेरइएमु नववज्जति तिरिक्खजोणिएमु मणुस्सेस उव
त्पादः अधः सप्तमपृथिवीनारकाणां गर्भजसंख्येयवर्षायुष्कतिवज्जति नो देवेसु नववज्जाते । एवं जहा एतसिं चेव उव
र्यकपञ्चेन्ज्येिष्वेव असुरकुमारादिभवनव्यन्तरज्योतिप्कसौ
धर्मेशानदेवानां बादरपर्याप्तपृथिव्यवनस्पतिगर्भजसंख्येयववाओ तहा उन्बट्टणावि देववज्जा नाणियब्वा । एवं आ
युष्कतिर्यगपञ्चेन्द्रियमनुष्येषु पृथिव्यवनस्पतिद्वित्रिचतुनवणस्सइवेदियतेइंदियचउरिंदिया वि । एवं तेउवाउवि नवरं | रिन्द्रियाणां तिर्यग्गती मनुष्यगतौ च तेजोवाना तिर्यगगतामाणुस्सवज्जेसु नववज्जतिा पंचिंदियतिरिक्खजोणियाणं ते! वेव तिर्यगपञ्चन्द्रियाणां नारकतिर्यग्मनुष्यदेवगतिषु नवरं प्राणतरं उव्यट्टित्ता कहिं गच्छति कहिं उववज्जति? गोयमा !
वैमानिकेषु सहस्रारपर्यन्तेषु मनुष्याणां सर्वेष्वपि स्थानेषु स. नेहामु नववज्जति जव देवेनु उववजति नइ नेरइएसु उवव
नत्कुमारादिदेवानां सहस्रारदेवपर्यन्तानां गर्भजसंख्येयवर्षा
युष्कतिर्यकपञ्चन्द्रियमनुष्येषु आनतादिदेवतानां गर्भजसंख्येउति किं रयणपनापुढवीनेरइएस उपवज्जति जाव अहे
यवर्षायुष्कमनुष्येष्येवेति । गतं षष्ठं द्वारम् ॥ प्रशा०६ पद ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org