________________
(९९१) अभिधानराजेन्द्रः ।
उबवाय
वरं
काले सेहि वि एवं चैव चत्तारि उद्देसगा कायव्वा रइयाएं उनवाओ जहा रयप्पनाए सेसं तं चैव सेवं जंते ! जंते ! चि ।। ४१ ।। १६ ।। तेउलेस्सरासी जुम्मकजुम्म सुरकुमाराणं जंते ! को जववज्जंति एवं चेव वरं जेसु तेजस्सा प्रत्थि तेसु जाणियव्वं एवं एएवि कएइलेस्ससरिसा चत्तारि उद्देसगा कायव्वा || सेवं भंते ! भंते ! ति ॥ ४१ ॥ २० ॥ एवं पम्हलेस्साए वि चत्तारि उद्देसगा काया | पंचिदियतिरिक्खजोलिया मणुस्सा वेमागिया एएसिं पइलेस्सा सेसाणं णत्थि सेवं जंते ! जंते ! ति ॥ ४१ ॥ २४ ॥ जहा पम्हलेस्सा एवं सुकलेस्साए चचारि उद्देसगा कायन्त्रा एवरं मणुस्साणं गमओ जहा ओहिउदेसएस मेसं तं चैव एएम बसु लेस्सासु चउब्वीसं उदेगा ओहिया चत्तारि सव्वे ते अभावी उद्देसगा जवंति सेवं भंते ! भंते ! ति ॥ ४१ ॥ २८ ॥ भवांसेवियरासीज
कम्मरइयाणं भंते! को नववज्जंति जहा प्रोहिया पढमगा चत्तारि उद्देसगा तदेव शिरवसेसं एए चत्तारि उद्देसगा सेवं भंते ! जंते ! ति ॥ ४१ ॥ ३२ ॥ कए हलेस्सभवासेवियरास जुम्मकडजुम्मणेरइयाणं जंते ! कओ नववज्जति जहा कएहलेस्साए चत्तारि उद्देसगा जवंति तहा इमे वसिद्धिकर इलेस्सेहिं चत्तारि उद्देसगा कायव्वा ॥ ४१ ॥ ३६ ॥ एवं गीलनेस्सनवसिद्धिएहि विचत्तारि उद्देसगा ॥४१॥४० || एवं काउलेस्सेहि वि चचारि उद्देसगा ||४१॥ ४४ ॥ तेउलेस्सेहि वि चचारि उद्देगा - हिया सरिसा ||४१ || ४८ || म्हसेस्सेहि वि चत्तारि उद्देगा ||४१ ॥ ५२ ॥ मुक्कनेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा एवं एएवि भवसिद्धिएहि विट्ठावीसं उद्देसगा जवंति से जंते ! जंते ! ति ॥ ४१ ॥ ५६ ॥ अवसिकियरास जुम्भकरुजुम्मणेरइयाणं जंते ! को उववज्जंति जहा पढमो उद्देसओ एवरं मणुस्साणं णेरइया
सरिसा भाणियन्त्रा सेसं तदेव सेवं जंते ! जंते ! ति, एवं चउमुवि जुम्मेसु चत्तारि उद्देसगा || ६० ॥ कएहलेस्मा अनवसिद्धियरासं । जुम्मणेरइयाणं जंते ! को नववज्जंति एवं चेत्र चत्तारि उद्देगा ||६||| एवं णीअलेस्सानवसिद्धिए हिवि चत्तारि उद्देगा || ६८ || एवं काउलेस्तेहिं त्रिचत्तारि उद्देगा || ७२ || एवं तेउझेस्सेहिंदि चत्तारि उद्देगा ||७६ || पहले स्मेहिवि चत्तारि उद्देगा ||८०|| सुक्कलेस्से प्रभवसिद्धिएहिं चत्तारि उद्देसगा एवं एएस - हावीसा अवसिद्धियन देसएस मणूस्सा रइयगमेणं तव्वा, सेवं जंते ! जंते!त्ति । एवं एतेवि हावीसा उद्देगा ॥ ४१ ॥ ८४ ॥ सम्मद्दिट्ठी रासीजुम्मकडजुम्मणेरझ्याणं जंते ! कति एवं जहा पढमो उद्देसओ एवं
Jain Education International
For Private
उववाय
चमुवि जुम्मेसु चत्तारि उद्देसगा नवसिकिय सरिसा का यत्रा, सेवंत ! जंते ! त्ति ||८८|| कहलेस्ससम्मदिट्ठी रासी जुम्मणेरइयाणं नंते ! को उववज्जंति, एएवि क - एहजेस्ससरिसा चारि वि उद्देसगा कायव्वा एवं सम्म विवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा, सेवं जंते ! जंते ! ति जाव विहरइ ||४१ ॥। ११२ ।। मिच्छदिरासी जुम्मकरुजुम्मणेरयाणं जंते ! को उबवज्र्ज्जति एवं एत्यविमिच्छादिट्ठी अभिलावेणं अनवसिसिरिसा अट्ठावीसं उद्देसगा कायन्त्रा सेवं जंते ! जंबे ! ति ॥ ४१ ॥ १४० ॥ कएहपक्खियरासी जुम्मक रुजुम्मणेरश्याणं जंते ! को उववज्जंति एवं अनवसिद्धियसरिसा अट्टाविस उद्देगा कायव्वा, सेवं जंते ! जंते! ति ॥ ४१ ॥ १६८|| सुक्कपक्खियरासीजुम्मणेरइयां जंते ! को उबवज्जंति एवं एत्थवि जवसिद्धियसरिसा अट्ठावीस उद्देसगा जवंति एवं एएणं सव्वेवि बाउयं उदेसगं सयं जवंति ॥ रासीजम्मसयं सम्मत्तं ।। ४१ ।। ११६ ॥
(रासी जुम्भकरुजुम्मनेरइयत्ति) राशियुग्मानां भेदभूतेन कृतयुग्मेन ये प्रमितास्ते राशियुग्मकृतयुग्मास्ते च ते नैरयिका - श्चेति समासोऽतस्ते " अगुसमयमित्यादि " पदत्रयमेकार्थम् ॥ ( आयजसेणंति ) श्रात्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः संयम श्रात्मयशस्तेन ( श्रयजसं उवजीवतित्ति) आत्मयश आत्मसंयममुपजीवन्त्याश्रयन्ति विदधतीत्यर्थः । इह च सर्वेषामेवात्मयशसवोत्पत्तिरुत्पत्तौ सर्वेषामप्यविरतत्वादिति । इह च शतपरिमाणमिदमाद्यानि द्वात्रिंशच्छताम्यविद्यमानावान्तरशतानि त्रयस्त्रिंशादिषु तु सप्तसु प्रत्येकमवान्तरशतानि द्वादशचत्वारिंशेत्वेकविंशतिरेकचत्वारिंशे तु नास्त्यवान्तरशतमेतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भवत्येवमुद्देशकपरिमाणमपि सर्व शास्त्रमवलोक्यावसेयं तचैकोनविंशतिशतानि पञ्चविंशत्यधिकानीति । 'श्ह शतेषु कियत्स्वपि वृत्तिकां, विहितवानहमस्मि सुशङ्कितः । विवृतिचूर्णिगिरां विरहाद्विक, कथमशङ्कमियर्त्यथवा पथि ॥ १ ॥ इति एकचत्वारिंशं शतं वृतितः समाप्तम् ॥ प्र० ४१ ० १६६ ४०
कृद्रयुग्मविशेषणेन नैरयिकादीनाम् ।
खुड्डागकर जुम्मणेरइयाणं जंते ! को उववज्जंति किं णेरइएहिंतो उववज्जंति ति रिक्ख० पुच्छा, गोयमा ! णो णेंरहिंतो उववज्जंति एवं रइओ जबबाओ जहा वर्कतीए तहा जाणिव्वो, तेणं जंते ! जीवा एगसमएणं के
या उववज्जंति ? गोयमा ! चत्तारि वा वा वारस वा सोस वा संखज्जा वा असंखज्जा वा जववज्जंति तेलं भंते ! जीवा कह उववज्जंति ? गोयमा ! से जहााणमए पar पवमाणे जसाणे एवं जहा पंचवीसइममए मुदेसए ऐरयाणं वत्तव्वया तहेव इहवि जाणियन्त्रा जाव आयपयोगेणं जववज्जंति णो परप्पयोगेणं उववजंति । रयणप्पजापुढ विखुड्डागक मजुम्मणेरझ्याणं जंते ! कओ उवव
Personal Use Only
www.jainelibrary.org