________________
(९८८)
अभिधानराजेन्द्रः ।
उववाय
गरोवमसयपुत्तं सातिरेगं आहारो तहेब जाव यिमं बदिसं ठिई होणं एकं समयं उक्कोसेणं तेत्तीस सागरोवमाई | समुग्धायादिगा मारणंतियसमुग्धारणं समोया विमति गमोहया विमरंति । जन्बट्टा जदेव नववा ओ कत्यइ परिसेहो जाव अत्तरविमाणत्ति । अह भंते ! सव्वपाणा जाव असतो एवं सोलससु विजु
पे जायजा अतखुत्तो एवरं परिमाणं जहा बेई दिया सेवं जंते ! जंते ! ति ॥ ४० ॥। १ ।। पढमसमय
जुम्म सपिंचिंदियाणं ते! कओ जनवाओ परिआहारो जहा एएसिं चेव पढमो उद्देसए ओगाहणाबंध वेदो वेदणा उदयी उदीरगा य जहा बेइंदियां पढमसवाणं तदेव कहस्सा वा जाव सुकलेस्सा वा सेसं जहा बेदिया पढमसमश्याणं जाव अंतखुत्तो णवरं इत्थवेदगा वा पुरिसवेदगा वाणपुंगवेद्गा वा सम्झियो अ समिरो सेसं तव एवं सोलससु वि जुम्मेसु परिमाणं तव सेवं भंते ! भंते ! ति ।। एवं एत्थ वि एक्कारस उदेसगा तहेव पढमो तइओ पंचमो य सरिसगमगा सेसा अ
विसरिसगमगा चउत्थमदसमेसु णत्थि विसेसो कोइ वि सेवं भंते ! ते ! ति ॥ ४० ॥ ( पढमं पंचिंदियमहाजुम्मसयं सम्मत्तं ॥ १ ॥ ) कण्हलेस्स कडजुम्मर समिचिदियां भंते ! को उववज्र्ज्जति तदेव पढमुद्देस
वरं बंधो वेओ उदयी उदीरणाले सबंधगसमकसायवेदबंधगा एयाणि जहा बेइंदियाएं कहलेस्साणं
तिवि वेगा एत्थि, संचिडला जहां एक समयं उक्कोसेणं तेतीस सागरोवमाई अंतोमुहुत्तमन्नहियाई । एवं ठिईए विवरं विईए अंतोमुहुत्तमन्भहियाई ण जांति से जहा एएसि चैव पढमुद्देसए जाव णतखुत्तों एवं सोलससु विजुम्मे सेवं जंते ! भंते ! ति || || पढमसमयकएइलेस्सकरुजुम्पश्समिपचिदियाणं जंते ! कओ - ववज्र्ज्जति पढमसमयउद्देसए तहेव णिरवसेसं पवरं तेणं अंते ! जीवा कइलेस्सा ? देता कएहलेस्सा सेसं तहेव एवं सोलससु वि जुम्मेसु सेवं अंत ! भंते ! त्ति, एवं एए वि एक्कारस नद्देसगा कएलेस्समए पढमततियपंचमा सरिसगमगा सेसा अविसरिसगमा सेवं जंते ! जंते ! त्ति । ( वितियं सयं सम्पत्तं ) || २ || एवं झलेस्सेसु विसयं णवरं संचिणा जहसेां एकं समयं उक्कोसेणं दससागरोमाई पविमस्स असंखेज्जइनागमन्न हियाई । एवं विईए वि, एवं तिसु उद्देमएस सेसं तदेव सेवं जेते ! जते! ति ॥ ततियं सयं सम्मत्तं ॥ ३॥
पञ्चत्रिंशशते संख्यापदैरे केन्द्रिया प्ररूपिताः षट्त्रिंशे तु तैरेव इन्द्रियाः प्ररूप्यन्त इत्येवं सम्बहस्यास्येदमादिसूत्रकडजुम्मबेदियाणामित्यादि ( जहणं एकं समयंति ) समयानन्तरं
Jain Education International
For Private
उववाय संख्यान्तरभावादेवं स्थितिरपि इतः सर्वसूत्रसिद्धमाशास्त्रपरिसमाप्तेर्नवरं चत्वारिंशे शते ( वेयरि अवजारां सत्तरहं पगडी बंधगा वा प्रबंधगा वत्ति ) इह वेदनीयस्य बन्धविधि विशेषेण वक्ष्यतीति कृत्वा वेदनीयवजनामित्युक्तं तत्र चोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति ( वेयणिजस्स बंधगा नो अबंधगत्ति ) केवलित्वादारात्सर्वेऽपि सशिपञ्चेन्द्रियास्ते च वेदनीयस्य बन्धका एव नाबन्धकाः । मोहणिजस्स वेयगा वा श्रवेयगा वत्ति ) मोहनीयस्य वेदकाः सूक्ष्मसम्परायान्ता श्रवेदकास्तु उपशान्तमोहादयः ( सेसाणं सत्तएह वि वेयगा नो अवेयगति) ये किलोपशान्तमोहादयः सशिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नो श्रवेदकाः केवलिन एव चतसृणां वेदका भवन्ति ते चेन्द्रियव्यापारातीतत्वेन न पञ्चेन्द्रिया इति ॥ (सायावेयगा वा असा यावेयगा वत्ति) सशिपञ्चेन्द्रियाणामेवं स्वरूपत्वात् (मोहणिजस्स उदयी वा श्रणुदयी वत्ति ) तत्र सूक्ष्मसम्परायान्ता मोहनीयस्य दयिनः उपशान्तमोहादयस्त्वनुदयिनः । सेसाणं सत्तरहवीत्यादि प्राग्वत् नवरं वेदकत्वानुक्रमेणाकरणेन चोदद्यागतानामनुभवनम् उदयस्त्वनुक्रमा गतानामिति (नामस्स गोयस्स य उदीरगा नो श्रणुदीरगत्ति) नामगोत्रयोरकषायान्ताः सशिपश्चेन्द्रियाः सर्वेऽप्युदरकाः (सेसाणं हवि उदीरगा वत्ति ) शेषाणां पामपि यथासम्भवमुदीरकाश्चानुदीरकाश्च यतोऽयमुदीरणाविधिः प्रमन्तान्ताः सामान्येनाष्टानामावलि कावशेषायुष्कास्तु त एवायुर्वर्जसप्तानामुदीरका अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वजानां षषां तथा सूक्ष्मसम्पराया श्रावल्लिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुर्वजनां पञ्चानामपि उपशान्तमोहास्तूतरूपाणां पञ्चा नामेव क्षीणकषायाः पुनः स्वाकाया श्रावलिकायां शेषायां नामगोत्रयोरेव सयोगिनोऽप्येतयोरेवायोगिनस्त्वनुदीरका एवेति । (संचिट्ठा जहणणेणं एवं समयंति ) कृतयुग्म २ सपिञ्चेन्द्रियाणां जघन्येमावस्थितिरेकं समयं समयानन्तरं संख्यान्तरसद्भावात् । ( नक्कोसेणं सागरोवमसयपुत्तं साइरेगत्ति ) यत इतः परं सझिपञ्चेन्द्रिया न जवन्त्येवेति (बस मुग्धाया आइलगति ) । सञ्जिपञ्चेन्द्रियाणामाद्याः षमेव समुद्धाता जवन्ति सप्तमस्तु केवलिनामेव ते चानिन्द्रिया इति । कृष्णलेश्याशते - ( उक्कोसेणं तेन्तीसं सागरोवमाई अंतोमुहतमम्भहियाइंति ) इदं कृष्ण वेश्यावस्थानं सप्तमप्रथिव्युत्कृष्टस्थितिं पूर्वभव पर्यन्तवर्तिनं कृष्णवेश्यापरिणाममाश्रित्येति नी
श्याशते (नक्कोसेणं दस सागरोवमाई पलिश्रोचमस्स श्र खेज्जश्भागमन्भहियाति ) पञ्चमपृथिव्या उपरितनप्रस्तटे दश सागरोपमाणि पल्योपमासंख्येयभागाधिकान्यायुः सम्भवति नीलेश्या च तत्र स्यादत उक्तम् उक्कोसेणमित्यादि ॥ यच्चेह प्राक्तनभवान्तिमान्तर्मुहूर्त तत्पल्योपमासंख्येयमागे प्रविष्टमिति न भेदेनोक्तमेवमन्यत्रापि । (तिसु उद्देसपसुत्ति) प्रथ तृतीयपञ्चमेष्विति ॥ भ०४० श०१३० जी० ।
एवं काउलेस्ससयं पिशवरं संचिट्ठणा जहसेगं एक समयं उकोसेणं तिमि सागरोवमाई पलिश्रवमस्स असं खेज्जइभागमन्भहियाई एवं लिईए वि एवं तिसु वि उद्देसए सुसे तहेव सेवं भंते ! भंते ! त्ति ( चउत्थं सर्व सम्म तं ) ॥ ४ ॥ एवं ते लेस्सविसयं वरं संचिट्ठा जहमेणं एकं समयं उक्को सेणं दो सागरोवमाई पलियो मस्स
Personal Use Only
www.jainelibrary.org