________________
(९८१) निधानराजेन्द्रः |
उववाय
सपिचिदियमं खेज्जवा साउयाणं जहेव असुरकुमारेसु उजमालाणं तव एववि गमा जालियव्वा वरं जोड़सिडिई संवेह च जाणेज्जा, सेसं तदेव णिरवसेसं । ज मस्सेहिंतो उववज्जति जेदो तहेब जाव असंखेज्जवासाउय सलिमस्सेणं जंते ! जे जविए जोइसिएस नववज्जि - तए सेवं भंते ! एवं जहा असंखेज्जवासाज्य सपिचिदियजोइसिएस चेव उववज्जमाणस्य मत्त गमगा तदेव मणु
विवरं गाढणाविसेसो पढमेसु तिस्रु गमएस गाणा जहसे साइरेगाई एवधणुहसयाई उकासेणं तिमि गाडयाइं मज्जिमगमए जहोणं साइरेगाई एवधणुहमयाई उको सेव साइरेगाई नंव धगृहसयाई पच्छिमे तिवि गए जहां तिमि गाउँपाई उकोसेणवि तिष्मि गाजाई से तव रिवसेसं जाव संवेहोत्ति । जइ संखेज्जवासाउय समिमणुस्से संखेज्जवासाचयाणं जदेव असुरकुमारेसु उववज्जमाणाणं तदेव णव गमगा जाणियव्वा णबरं जोइसियति संवेह च जाऐज्जा | सेसं तहेव रिवसेसं सेवं जंते ! जंतेति ॥
( जो दो भट्टजागपलि ओवमाईति ) द्वौ पस्योपमाष्टनागावित्यर्थः तत्रैको संख्यातायुष्कसम्बन्धी । द्वितीयस्तु तारकः ज्योतिष्कसम्बन्धीति । ( चक्कोसेण चत्तारि पनिभावमाई वाससयसहस्समनहियाइंति ) श्री एय संख्यातायुः सत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्क सत्कमिति तृतीयगमे (ठिई जहोणं पलिओचमं वाससयसह स्समम्भहियंति ) यद्य. पि असंख्यातवर्षायुषां सातिरेका पूर्वकोटी च धन्यतः स्थितिर्भवति तथापी पल्योपमं वर्षलकान्यधिकमुत्तमेतत्प्रमा णायुष्केषु ज्योतिषूत्पत्स्यमानत्वाद्यतोऽसंख्यात र्षायुः स्वायुषो बृहत्तरायुकेषु देवेषु नोत्पद्यते एतच्च प्रागुपदर्शितमेव । चतुर्थे गमे जघन्यकास्थितिकोऽसंख्यातधर्षायुरौधिकेषु ज्योतिष्केषूत्पन्नः तत्र
संख्यातायुषो यद्यपि पल्योपमाष्टभागाकीनतरममि जघन्यत आयुष्कं भवति तथापि ज्योतिषां ततो हीनतरं नास्ति स्वायुस्तुस्यायुबन्धाश्वोत्पतोऽसंख्यात वर्षीयुष श्तीह जघन्यतः स्थितिकास्ते पल्योपमाष्टागायुषो नवन्ति, ते च विमल्ल वाहनादिकुलकरकालात्पूर्व्वतरकानुवो हस्यादय औधिकज्योतिष्का अप्येवं विधा एव तदुत्पत्तिस्थानं नवन्तीति । " जहोणं अनागपfastabbu इत्याद्युक्तम्” “ओगाहणा जहसणं धणुपुह संति" यदुक्तम् तत्पल्योगमा भागमानायुषो विमलवाहनादिपूर्वतरकालभाविनो इत्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्यावगन्तव्यम् । उक्को सेणं सारेगाई अहारसधपुसयांइति एतश्च चिमझवाइनकुल कर पूर्ववतरकालज्ञाविह स्त्यादीनपेट्योक्तम्, यनो विमलवाहनो नवधनुः शतमानावगाहनः तत्काल हस्त्यादयश्च सद्विगुणाः । यत्पूर्वतरकालभाविनश्च ते सातिरेकतत्प्रमाणाभवन्तीति ( जहनकालठिश्यस्स एस चेव एक्को गमोति ) । पत्रमपगमयोरत्रैवान्तर्भावात् यतः पल्योपमाष्टनागमानायुवो मिथुनकतिरः पञ्च मगमे षष्ठगमे च पल्योमाष्टमागमानमेवायुर्वन्तीति प्रास्नावितं चैतदिति । सप्तमादिगमेषूत्कृ चैव त्रिपल्योपमल कुणतिरश्चः स्थितिः ज्योतिष्कस्य तु सप्तमेद्विधा प्रततिव अष्टमे पढ्योपमाष्टभागरूपा नवमे सातिरेकपल्यो
Jain Education International
For Private
उववाय
पमरूपा संबेधचैतदनुसारेण कार्य: (पते सत्तगमगत्ति ) प्रथमायो मध्यमत्रस्थाने एकः पश्चिमास्तु त्रय एवेत्येव सप्त असंख्यातवर्षायुष्क मनुष्याधिकारे ( श्रोगाहणां सारेगा नवध सात) विमलवाइनकुल करपूर्वकालीन मनुष्यापेक्कया । ( तिन्निगाडयाइंति ) एतचैकान्तसुषमादिका अभाविमनुष्यापेक्या ( मज्जिमगमपति) पूर्वोक्तनीतेस्त्रिनिरप्येक एवायमिति ॥ भ२४ श० २३ उ० ॥ (असंदता अकामनिर्जया मृत्वा देवलोकेधूपपद्यन्ते इति वाणमंतरशब्दे वक्ष्यते )
एवं वेमालियावि सोहम्मीसागगा भारिणयव्वा एवं । सकुमारगावि नवरं असंखेज्जवासाय कम्मभूमिगवज्जेहिंतो उववज्जंति एवं जाव सहस्सारकप्पोवगवेमायिदेवा भारिणयव्वा ॥ श्रारणयदेवाणं भंते! कोहितो उववज्जंति किं नेरइएहिंतो जाव देवेहिंतो उववज्जंति ? गोयमा ! नो नेरइएहिंतो नो तिरिक्खजोगिएहिंतो मणुस्सेहिंतो नववज्र्ज्जति नो देवेहिंतो । जइ मणुस्सेहिंतो उववज्जति किं सम्मुच्छिममणुस्सेहिंतो गब्भवकांतिय मधुस्सेहिंतो उववज्जंति ? गोयमा ! गव्भवकंतियम गुस्सेहिंतो उबवज्जंति नो सम्मुच्छिममस्सेहिंतो उववज्र्ज्जति । जदि गन्भवतियमस्सहिंतो उववज्जंति किं कम्मभूमिगब्भवतियमणुस्सेहिंतो उववज्जंति अकमम्मभूमिगन्भवकंतिएहिंतो अंतरदिवएहिंतो उववज्र्ज्जति ? गोयमा ! कम्मभूमिगन्भवकंतियमणुस्सेहिंतो उववज्जंति नो अकम्मभूमिगेहिंतो नो अंतरदिवगेर्हितो । जदि कम्मभूमिगब्भवक्कतियमणुस्सेहिंतो उववज्र्ज्जति किं संखेज्जवासा-एहिंतो असंखेज्जवासाउएहिंतो उववज्जंति ? गोयमा ! संखेज्जवासाउएहिंतो नो असंखेज्जवासाउएहिंतो । जदि संरेवज्जवासाज्यकम्मभूमिगन्भवकंतियमणुस्सेहिंतो उववज्जति किं पज्जत्तएहिंतो अपज्जत्तएहिंतो उववज्जंति ? गोयमा ! पज्जत्तगसंखेज्जवासाज्यकम्मभूमिगब्भवतियमणुस्सेहिंतो उववज्जंति नो अपज्जत्तएहिंतो उववज्जंति । जइ पज्जत्त संखेज्जवासाउयकम्मभूमिगब्भवतियमएस्सेहिंतो उववज्जंति किं सम्माद्दट्ठी पज्जत्तगसंखेज्जवासाउयकम्मभूमिगन्भवकंतियमणुस्सेहिंतो उववज्र्ज्जति ? मिच्छादिट्ठी पज्जतगसंखेज्जवासान एहिंतो सम्मामिच्छदिही पज्जत्तगसंखेज्जवासाउएर्हितो नववज्र्ज्जति । गोयमा ! सम्म हिडी पज्जत्तसंखेज्जवासाज्यकम्मभूमिगब्भवतियमगुस्सेहिंतो विमिच्छदिट्टी वासाउयकम्मभूमिगन्भवकंतिएहितो वि नो सम्मामिच्छादिट्ठी पज्जत्तएहिंतो नववज्जं ति । जदि सम्मद्दिट्ठी पज्जत्तसंखेज्जवासाउय कम्मभूमिगब्भवतियमस्से हिंतो उववज्जंति किं संजयसम्मदिट्टी पज्जतर्हितो असंजयसम्मदिट्ठी पज्जत्तएहिंतो संजयासंजयसम्मद्दिधी पज्जत्तसंखेज्जेहिंतो उववज्र्ज्जति ? गोयमा ! तिर्हितो वि नववज्र्ज्जति । एवं जाव अच्चुयगो कप्पो एवं
Personal Use Only
www.jainelibrary.org